2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दैनिकदत्तांशकोशप्रबन्धने MySQL, व्यापकरूपेण प्रयुक्ता सम्बन्धात्मकदत्तांशकोशप्रबन्धनप्रणालीरूपेण, महत्त्वपूर्णां भूमिकां निर्वहति । परन्तु अनुभविनो दत्तांशकोशप्रशासकाः अपि लज्जाजनकपरिस्थितयः सम्मुखीभवन्ति यत्र गुप्तशब्दाः विस्मृताः भवन्ति । अयं लेखः MySQL गुप्तशब्दं विस्मृत्य समाधानस्य विस्तरेण परिचयं करिष्यति, यत्र गुप्तशब्दस्य रीसेट्, अनलॉकिंग् स्टेप्स्, तथैव सम्भाव्यसमस्याः तत्सम्बद्धाः समाधानाः च सन्ति
MySQL सेवां स्थगयन्तु
प्रथमं भवद्भिः MySQL सेवां स्थगयितुं आवश्यकम् । एतत् पदं प्रचालनतन्त्रस्य सेवाप्रबन्धनसाधनद्वारा सम्पन्नं कर्तुं शक्यते यथा, Linux प्रणाल्यां, भवान् निम्नलिखितम् आदेशं उपयोक्तुं शक्नोति ।
sudo systemctl stop mysql
MySQL इत्यस्य आरम्भः गुप्तशब्दरहितविधाने
तदनन्तरं भवद्भिः MySQL इत्येतत् गुप्तशब्दरहितविधाने आरभ्यत इति आवश्यकम् ।एतत् startup आदेशे योजयित्वा कर्तुं शक्यते--skip-grant-tables
कार्यान्वयनार्थं विकल्पाः, यथा- १.
sudo mysqld_safe --skip-grant-tables &
MySQL मध्ये प्रवेशं कृत्वा गुप्तशब्दं पुनः सेट् कुर्वन्तु
अधुना, भवान् MySQL मध्ये गुप्तशब्दं विना प्रवेशं कर्तुं शक्नोति । निम्नलिखित आदेशस्य उपयोगेन प्रवेशं कुर्वन्तु ।
mysql -u root
ततः, MySQL दत्तांशकोशं चित्वा मूलप्रयोक्तुः गुप्तशब्दं अद्यतनं कुर्वन्तु:
USE mysql;
UPDATE user SET authentication_string=PASSWORD('新密码') WHERE User='root';
FLUSH PRIVILEGES;
ध्यानं कुर्वन्तु यत् MySQL 5.7 अपि च उपरि उपयुज्यतेauthentication_string
क्षेत्रं गुप्तशब्दं संग्रहीतुं शक्नोति, यदा तु पूर्वसंस्करणाः उपयोक्तुं शक्नुवन्तिpassword
क्षेत्रम्।
MySQL सेवां पुनः आरभत
अन्ते परिवर्तनानां प्रभावाय MySQL सेवां पुनः आरभत:
sudo systemctl start mysql
गुप्तशब्दपुनर्स्थापनं सम्पन्नं कृत्वा भवान् वास्तवतः MySQL-दत्तांशकोशं अनलॉक् कृतवान् । नवनिर्धारितं गुप्तशब्दं भविष्ये दत्तांशकोशप्रवेशार्थं उपयुज्यते । नूतनगुप्तशब्दः पूर्वनिर्धारितगुप्तशब्दबलस्य आवश्यकताः, यथा दीर्घता, जटिलता इत्यादीनि, पूरयति इति सुनिश्चितं कुर्वन्तु ।
गुप्तशब्दस्य लीकेजस्य जोखिमः
गुप्तशब्दरहितविधाने कार्यं कृत्वा गुप्तशब्दसमझौतेः जोखिमः वर्धते । अतः भवन्तः केवलं सुरक्षिते, नियन्त्रिते वातावरणे एव गुप्तशब्दपुनर्स्थापनक्रियाः कुर्वन्ति, यथाशीघ्रं च गुप्तशब्दं दृढगुप्तशब्दं प्रति परिवर्तयन्तु इति अनुशंसितम्
दुरुपयोगः
कार्यस्य समये भवान् अन्येषां उपयोक्तृणां गुप्तशब्दान् अथवा अनुमतिसेटिंग्स् अकस्मात् परिवर्तयितुं शक्नोति ।एतस्याः स्थितिः परिहरितुं शस्यते यत्...user
तलं।
संस्करणसङ्गतिविषयाणि
MySQL इत्यस्य विभिन्नसंस्करणेषु भिन्नाः गुप्तशब्दप्रबन्धनं अनुमतिप्रणाली च भवितुम् अर्हन्ति । यदि भवान् संगततायाः समस्यां प्राप्नोति तर्हि स्वस्य विशिष्टसंस्करणस्य आधिकारिकदस्तावेजस्य परामर्शं कर्तुं अथवा नूतनतरं MySQL संस्करणं प्रति उन्नयनं कर्तुं विचारयितुं अनुशंसितम् ।
MySQL सेवां आरभ्यतुं असमर्थः
यदि MySQL सेवां गुप्तशब्दरहितविधाने आरभ्यत इति विफलं भवति तर्हि विन्याससञ्चिकादोषस्य अथवा अनुमतिसमस्यायाः कारणेन भवितुम् अर्हति । MySQL त्रुटिवृत्तसञ्चिकां पश्यन्तु, यत्र सामान्यतया आरम्भविफलतायाः विशिष्टकारणं ज्ञातुं शक्नुवन्ति ।
यद्यपि विस्मृतं MySQL गुप्तशब्दं सामान्यसमस्या अस्ति तथापि उपर्युक्तपदार्थानाम् अनुसरणं कृत्वा भवान् गुप्तशब्दं सहजतया पुनः सेट् कृत्वा दत्तांशकोशं अनलॉक् कर्तुं शक्नोति । गुप्तशब्दस्य लीकं निवारयितुं भवतः दत्तांशकोशस्य सुरक्षां सुनिश्चित्य समुचितं उपायं कर्तुं महत्त्वपूर्णम् अस्ति । तदतिरिक्तं नियमितरूपेण गुप्तशब्दानां अद्यतनीकरणं, स्वस्य दत्तांशकोशस्य बैकअपं च करणं च उत्तमाः दत्तांशकोशप्रबन्धनप्रथाः सन्ति ।