2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिग्मोइड् फंक्शन् लॉजिस्टिक रिग्रेशन मॉडल् इत्यस्य निर्माणार्थं महत्त्वपूर्णं सक्रियकरणकार्यं भवति, यथा अधोलिखिते चित्रे दर्शितम् अस्ति ।
समाधानार्थं लॉजिस्टिक रिग्रेशनस्य उपयोगः भवतिद्वौ वर्गीकरणसमस्या . वर्गीकरणसमस्यानां कृते प्रतिरूपात् केवलं सीमितसङ्ख्यायाः उत्पादनपरिणामाः सन्ति (प्रतिगमनसमस्यानां कृते अनन्ताः सन्ति) ।द्विचक्रीयवर्गीकरणसमस्यायां प्रतिरूपस्य केवलं द्वौ निर्गमपरिणामौ स्तः ।
प्रतिगमनसमस्यायाः क्लासिकप्रकरणे "ट्यूमर पूर्वानुमानप्रकरणे" ट्यूमर आकारविशेषतायाः उपयोगः भवति यत् ट्यूमरः घातकः अर्बुदः अस्ति वा इति पूर्वानुमानं कर्तुं केवलं द्वौ आउटपुट् परिणामौ स्तः: हाँ (1) अथवा न (0)
अस्मिन् समये रेखीयप्रतिगमनप्रतिरूपस्य उपयोगेन प्रशिक्षणसमूहस्य समायोजनं कठिनम् अस्ति ।(रेखीयप्रतिगमनेन प्रतिगमनसमस्यायाः समाधानं भवति, यदा तु ट्यूमरस्य पूर्वानुमानप्रकरणं वर्गीकरणसमस्या भवति, अथवा सटीकं वक्तुं द्विचक्रीयवर्गीकरणसमस्या भवति), अतः लॉजिस्टिक रिग्रेशनस्य विचारः प्रस्तावितः ।
लॉजिस्टिक रिग्रेशन मॉडल (वर्गीकरणसमस्यानां समाधानम्): एकं विशेषतां वा विशेषतासमूहं X निवेशयन्तु तथा च 0 तः 1 पर्यन्तं संख्यां निर्गच्छन्तु , यत्र सोग्मोइड् फंक्शन् इत्यस्य माध्यमेन फिटिंग् वक्रस्य निर्माणं भवति । विशिष्टा निर्माणप्रक्रिया यथा भवति ।
उपरिष्टात् प्राप्तुं न कठिनं यत् यदा सिग्मोइड् फंक्शन् इत्यस्य इनपुट् z 0 इत्यस्मात् अधिकं वा समानं वा भवति, अर्थात् यदा X तः z पर्यन्तं विशेषतासमूहस्य z=wx+b मैपिंगं अधिकं वा समानं वा भवति 0, मॉडलस्य आउटपुट् परिणामः 1 भवति यदा सिग्मोइड् फंक्शन् इत्यस्य इनपुट् z यदा 0 इत्यस्मात् न्यूनः भवति, अर्थात् यदा फीचर सेट् X तः z पर्यन्तं मैपिंगं z=wx+b 0 तः न्यूनं भवति, तदा आउटपुट् परिणामः भवति आदर्शस्य 0 अस्ति ।
एषा एव अवधारणा यया वयं निर्णयसीमाः कल्पयितुं शक्नुमः-यत् समीकरणं मॉडल् इनपुट् X इत्यस्य सिग्मोइड् फंक्शन् इनपुट् z इत्यस्य मैपिंगं 0 इत्यस्य बराबरं करोति तत् निर्णयसीमा इति कथ्यते ।
उपर्युक्तं ट्यूमर-अनुमान-प्रतिरूपं उदाहरणरूपेण गृहीत्वा, मॉडल-इनपुट् X तः सिग्मोइड्-फंक्शन-इनपुट् z-पर्यन्तं मैपिंगं z=wx+b भवति, ततः निर्णयसीमा wx+b=0 भवति
निर्णयसीमायाः अर्थं दर्शयितुं प्रतिबिम्बस्य उपयोगं कुर्मः :
उदाहरणम् १: १.रेखीयकार्यं प्रति नक्शा
उपरिष्टाद् आकृतिः लेबलस्य यथार्थं मूल्यं दर्शयति यदा प्रशिक्षणसमूहे x1 तथा x2 इति विशेषतानां भिन्नानि मूल्यानि भवन्ति वृत्तं नमूनायाः वर्गीकरणपरिणामं 0 इति प्रतिनिधियति, क्रॉस् च नमूनायाः वर्गीकरणपरिणामं 1 इति दर्शयति
लॉजिस्टिक रिग्रेशन मॉडल् उपरि दर्शितवत् अस्ति, यत्र मॉडल् इनपुट् X तः सिग्मोइड् फंक्शन् इनपुट् z यावत् मैपिंगं z=w1x1+w2x2+b भवति, निर्णयसीमा च w1x1+w2x2+b=0 भवति यदि आदर्शप्रशिक्षणपरिणामाः w1=1, w2=1, b=-3 भवन्ति तर्हि निर्णयसीमा x1+x2-3=0 भवति, निर्णयसीमायाः कार्यप्रतिबिम्बं च उपरि चित्रे दर्शितवत् भवति,द्रष्टुं शक्यते यत् यदि नमूनायाः लक्षणं निर्णयसीमायाः वामभागे स्थितं भवति तर्हि लॉजिस्टिकप्रतिगमनपूर्वसूचना 0 भवति, अन्यथा 1 भवति, एषः निर्णयसीमायाः बिम्बार्थः
उदाहरणम् २ : १.बहुपदफलं प्रति नक्शा
मॉडल इनपुट् तः मानचित्रणम्निर्णयसीमायाः सापेक्षतया नमूनायाः लक्षणस्य स्थितिः नमूनायाः पूर्वानुमानपरिणामं निर्धारयति ।
वस्तुतः रेखीयप्रतिगमनप्रशिक्षणप्रक्रियायाः समानं भवति, केवलं प्रशिक्षितव्यं प्रतिरूपं (कार्यं) भिन्नम् इति व्यतिरिक्तम् ।