2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यन्त्रशिक्षणस्य जगति K-Nearest Neighbors (KNN) एल्गोरिदम् सरलतायाः सहजतायाः च कृते प्रसिद्धम् अस्ति । केएनएन एकः मूलभूतः वर्गीकरणः प्रतिगमनविधिः च अस्ति, तस्य कार्यसिद्धान्तः च अतीव सुलभः अस्ति: भिन्न-भिन्न-विशेषता-मूल्यानां मध्ये दूरं माप्य नूतन-दत्तांश-बिन्दुः कस्मिन् वर्गे अथवा मूल्ये अस्ति इति पूर्वानुमानं कुर्वन्तु Scikit-learn (संक्षेपेण sklearn), पायथन् इत्यस्मिन् व्यापकरूपेण प्रयुक्तस्य यन्त्रशिक्षणपुस्तकालयस्य रूपेण, KNN एल्गोरिदम् इत्यस्य कार्यान्वयनम् अयच्छति । अस्मिन् लेखे sklearn इत्यस्मिन् KNN algorithm इत्यस्य उपयोगः कथं करणीयः इति विस्तरेण परिचयः भविष्यति तथा च व्यावहारिकसङ्केतस्य उदाहरणानि प्रदास्यति ।
K-समीपस्थस्य प्रतिवेशिनः एल्गोरिदमस्य मूलविचारः अस्ति यत् यदि विशेषतास्थाने नमूनायाः अधिकांशः K निकटतमः प्रतिवेशिनः कस्यचित् वर्गस्य सन्ति, तर्हि नमूना अपि अस्मिन् वर्गे अन्तर्भवति इति संभावना वर्तते
अत्र sklearn इत्यस्य उपयोगेन KNN वर्गीकरणस्य मूलभूतपदार्थाः सन्ति ।
from sklearn.neighbors import KNeighborsClassifier
मानातु यत् भवतः पूर्वमेव सह दत्तांशसमूहः अस्तिX
इति लक्षणमात्रिका, २.y
लक्ष्यचरः अस्ति ।
from sklearn.datasets import load_iris
X, y = load_iris(return_X_y=True)
knn = KNeighborsClassifier(n_neighbors=3)
KNN मॉडल् प्रशिक्षितुं दत्तांशसमूहस्य उपयोगं कुर्वन्तु ।
knn.fit(X, y)
भविष्यवाणीं कर्तुं प्रशिक्षितस्य प्रतिरूपस्य उपयोगं कुर्वन्तु।
y_pred = knn.predict(X)
केएनएन इत्यस्य उपयोगः प्रतिगमनकार्यस्य कृते अपि कर्तुं शक्यते ।
from sklearn.neighbors import KNeighborsRegressor
knn_reg = KNeighborsRegressor(n_neighbors=3)
KNN प्रतिगमनप्रतिरूपं प्रशिक्षितुं दत्तांशसमूहस्य उपयोगं कुर्वन्तु ।
knn_reg.fit(X, y)
प्रतिगमनपूर्वसूचनार्थं प्रशिक्षितप्रतिरूपस्य उपयोगं कुर्वन्तु।
y_pred_reg = knn_reg.predict(X)
K-nearest neighbor algorithm इति सरलं तथापि शक्तिशाली यन्त्रशिक्षणपद्धतिः वर्गीकरणस्य प्रतिगमनकार्यस्य च उपयुक्ता अस्ति । sklearn एकं सुलभं KNN कार्यान्वयनम् प्रदाति, यत् अस्मान् व्यावहारिकसमस्यासु शीघ्रमेव एतत् एल्गोरिदम् प्रयोक्तुं शक्नोति ।
अस्मिन् लेखे sklearn इत्यस्मिन् KNN एल्गोरिदम् इत्यस्य उपयोगः कथं करणीयः इति विस्तरेण वर्णितम् अस्ति तथा च व्यावहारिकसङ्केतस्य उदाहरणानि प्रदत्तानि सन्ति । आशासे यत् एषः लेखः पाठकान् K-nearest neighbor algorithm इत्येतत् अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति तथा च sklearn इत्यस्मिन् एतासां तकनीकानां कार्यान्वयनस्य पद्धतीषु निपुणतां प्राप्तुं शक्नोति। यथा यथा आँकडानां परिमाणं निरन्तरं वर्धते तथा च यन्त्रशिक्षणप्रौद्योगिक्याः विकासः भवति तथा तथा के-समीपस्थः प्रतिवेशिनः एल्गोरिदम् आँकडाविश्लेषणे भविष्यवाणीप्रतिरूपणे च महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति