प्रौद्योगिकी साझेदारी

ES6 इत्यस्य नूतनानि विशेषतानि कानि सन्ति ?

2024-07-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. खण्डस्तरीयव्याप्तिः (let, const) योजितः ।

2. वर्गाणां परिभाषार्थं वाक्यविन्यासशर्करा (वर्गः) योजितः

3. नूतनं मूलभूतं दत्तांशप्रकारं (चिह्नम्) योजितम् ।

4. विध्वंसकनियुक्तिः योजितः

5. फंक्शन् पैरामीटर्स् कृते पूर्वनिर्धारितमूल्यानि योजितानि

6. सरणीनां कृते नूतनं API योजितम्

7. ऑब्जेक्ट्स् तथा एरेस् कृते spread operator योजितम्

8. प्रतिज्ञा

9. मॉड्यूलरीकरण (आयात, निर्यात) योजितम् ।

10. सेट् तथा मैप् डाटा संरचनाः योजिताः

11. जनरेटरः योजितः

12. बाणकार्यं योजितम्