प्रौद्योगिकी साझेदारी

प्रवेशात् प्रवीणतापर्यन्तं जावा

2024-07-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् लेखे निम्नलिखितनिर्देशाः वर्णिताः सन्ति ।
1. वस्तुप्रधानं प्रक्रियाप्रधानं च
वस्तु-उन्मुखाः : कृष्ण-श्वेत-पक्षयोः निर्माणं कुर्वन्ति वस्तूनि गणनायाः उत्तरदायी भवन्ति, शतरंजफलकस्य वस्तु कैनवासस्य उत्तरदायी भवति, नियम-वस्तुः च न्यायस्य उत्तरदायी भवति यथा उदाहरणात् दृश्यते, वस्तु-उन्मुखं अधिकं ध्यानं ददाति चक्रस्य पुनराविष्कारं न कर्तुं अर्थात् एकवारं सृष्ट्वा पुनः उपयोगं कर्तुं।
प्रक्रिया-उन्मुख: आरम्भ - कृष्ण चाल - शतरंजफलक - निर्णय - श्वेत चाल - शतरंजफलक - निर्णय - चक्र। केवलं प्रत्येकं पदं कथं कार्यान्वितं भवति इति ध्यानं ददातु।
2. विषयोन्मुखस्य त्रयः प्रमुखाः लक्षणाः पञ्च मूलसिद्धान्ताः च
एनकैप्सुलेशन
तथाकथितं एन्कैप्सुलेशनं वस्तुनिष्ठवस्तूनाम् अमूर्तवर्गेषु समाहितं कर्तुं भवति, तथा च वर्गः केवलं विश्वसनीयवर्गाणां वा वस्तुनां वा स्वस्य दत्तांशं विधिं च चालयितुं, अविश्वसनीयवर्गेभ्यः सूचनां गोपयितुं च शक्नोति
संक्षेपणं वस्तुप्रधानस्य एकं लक्षणं वस्तुवर्गस्य च अवधारणानां मुख्यलक्षणम् अस्ति । सरलतया वक्तुं शक्यते यत् वर्गः एकः तार्किकः सत्ता अस्ति यः अस्मिन् दत्तांशे कार्यं कुर्वन्तं दत्तांशं कोडं च समाहितं करोति । वस्तुनः अन्तः कश्चन कोडः वा कश्चन दत्तांशः निजीः भवितुम् अर्हति, बाह्यजगत् अभिगन्तुं न शक्नोति । एवं प्रकारेण, वस्तुनः आन्तरिकदत्तांशस्य कृते भिन्नस्तरस्य रक्षणं प्रदाति यत् कार्यक्रमस्य असम्बद्धभागाः आकस्मिकरूपेण परिवर्तनं वा वस्तुनः निजभागानाम् अशुद्धरूपेण उपयोगं वा न कुर्वन्ति
उत्तराधिकार
उत्तराधिकारः विद्यमानवर्गस्य सर्वाणि कार्यक्षमतानि उपयुज्य मूलवर्गस्य पुनर्लेखनं विना तस्य विस्तारं कर्तुं क्षमतां निर्दिशति ।
उत्तराधिकारद्वारा निर्मितः नूतनः वर्गः "उपवर्गः" अथवा "व्युत्पन्नवर्गः" इति उच्यते, उत्तराधिकारयुक्तः वर्गः च "आधारवर्गः", "मातृपितृवर्गः" अथवा "सुपरवर्गः" इति उच्यते उत्तराधिकारप्रक्रिया सामान्यतः विशेषपर्यन्तं प्रक्रिया ।
उत्तराधिकारस्य अवधारणायाः कार्यान्वयनस्य द्वौ प्रकारौ स्तः - कार्यान्वयनविरासतां तथा अन्तरफलकविरासतः । कार्यान्वयनविरासतः अतिरिक्तसङ्केतनं विना आधारवर्गस्य गुणानाम्, पद्धतीनां च प्रत्यक्षतया उपयोगं कर्तुं क्षमतां निर्दिशति, अन्तरफलकविरासतां केवलं गुणानाम्, पद्धतीनां च नामानां उपयोगं कर्तुं क्षमतां निर्दिशति, परन्तु उपवर्गाः कार्यान्वयनम् अवश्यं प्रदातव्याः
बहुरूपता
तथाकथितस्य बहुरूपतायाः अर्थः अस्ति यत् वर्गदृष्टान्तस्य एकस्यामेव पद्धतेः भिन्नपरिस्थितौ भिन्नाः अभिव्यक्तयः भवन्ति । बहुरूपता भिन्न-भिन्न-आन्तरिक-संरचना-युक्तानि वस्तुनि समानं बाह्य-अन्तरफलकं साझां कर्तुं समर्थयति ।अस्य अर्थः अस्ति यत् यद्यपि भिन्न-भिन्न-वस्तूनाम् उपरि विशिष्टानि क्रियाणि भिन्नानि सन्ति तथापि सामान्य-वर्गस्य माध्यमेन ते (तानि क्रियाः