2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. प्रयोजनं लक्षणं च
ZP-UHZ श्रृङ्खला चुम्बकीय फ्लोट लेवल गेज एकं स्तरयन्त्रं यत् स्थानीयतया अथवा दूरस्थरूपेण प्रदर्शनं नियन्त्रणं च सूचयितुं शक्नोति अस्य व्यापकरूपेण उपयोगः पेट्रोलियम, रासायनिक उद्योग, विद्युत् शक्ति, परमाणु उद्योग, खाद्य, चिकित्सा तथा अन्येषु उद्योगेषु भवति विभिन्नेषु गोपुरेषु, टङ्केषु, टङ्केषु, पेटीषु इत्यादिषु पात्रेषु माध्यमानां द्रवस्तरं नियन्त्रयति ।
ZP-UHZ श्रृङ्खलाया: चुम्बकीय-प्लवक-स्तर-मापकस्य सूचक-भागः, संप्रेषकः, संप्रेषकः इत्यादयः मापित-माध्यमात् पूर्णतया पृथक्कृताः भवन्ति कार्यस्थितयः निरपेक्षसुरक्षाविश्वसनीयता च।
यन्त्रसूचकानाम् वर्णविपरीतता तीक्ष्णः, स्पष्टः, नेत्रयोः आकर्षकः च भवति ।
यन्त्रसूचकं शीघ्रं विच्छिद्य संयोजितुं शक्यते, संस्थापनदिशा मनमाना चयनं कर्तुं शक्यते, अवलोकनदिशा इच्छानुसारं परिवर्तयितुं शक्यते, दृश्यकोणः च विशालः भवति
ZP-UHZ श्रृङ्खला द्रवस्तरमापकं XQ संप्रेषकेन सुसज्जितं भवितुम् अर्हति, तथा च संप्रेषकेन सम्पर्कसंकेतनिर्गमस्य स्वयमेव धारयितुं कार्यं भवति ।
ZP-UHZ श्रृङ्खलायाः चुम्बकीय-प्लव-स्तर-मापकस्य सरल-संरचना अस्ति तथा च स्थापनं, उपयोगं, परिपालनं च अत्यन्तं सुविधाजनकम् अस्ति ।
2. रचना
ZP-UHZ श्रृंखला चुंबकीय फ्लोट स्तर गेज शामिल अछि: ZP-UHZ-1 प्रकार चुंबकीय फ्लोट फ्लैप स्तर गेज, ZP-UHZ-3 प्रकार विद्युत दूरस्थ संचरण स्तर गेज, ZP-UHZ-1/3D प्रकार सम्मिलित फ्लोट तरल स्तर गेज, ZP- UHZ-1/3W प्रकार ताप इन्सुलेशन तरल स्तर गेज, ZP-UHZ-1/3J प्रकार मजबूत जंग प्रतिरोधी तरल स्तर गेज तथा सहायक उपकरण XQ-प्रकारस्य ऊपरी तथा निम्न सीमा संप्रेषक।
ZP-UHZ श्रृङ्खला चुम्बकीय प्लवकस्तरमापकं प्लवङ्गस्य सिद्धान्तस्य आधारेण निर्मितं भवति चुम्बकीयप्लवकः मुख्यशरीरे (पात्रेण सह संचारितः) भवति तथा च मापितस्य माध्यमस्य द्रवस्तरस्य उदये पतनेन उपरि अधः च प्लवति चुम्बकीयप्लवके चुम्बकीयघटकानाम् उपयोगः सूचके द्रवस्य आकर्षणार्थं भवति ।
3. स्थापना
(ZP-UHZ श्रृङ्खला स्थापना आरेखं पश्यन्तु) आवश्यकताः: प्रथमं जाँचयन्तु यत् द्रवस्तरस्य मीटर् प्लेट्-आँकडाः आदेश-आवश्यकतानां मेलनं करोति वा इति।
द्रवस्तरमापकात् ८० मि.मी.पर्यन्तं चुम्बकीयसामग्री नास्ति ।
मुख्यशरीरं लम्बवत् स्थापनीयं, दोषः च