2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
AOP
आम्Spring
ढाञ्चायाः एकः प्रमुखः बिन्दुः अस्तिAOP
पूर्ण नामAspect-Oriented Programming
, अर्थात् पक्ष-उन्मुखं प्रोग्रामिंग्, एषा प्रोग्रामिंग-विधिः प्रोग्रामिंग-प्रतिमानः अस्ति ।
AOP
विकासकान् व्यावसायिकतर्कात् क्षैतिजचिन्तानां (यथा लॉगिंग्, लेनदेनप्रबन्धनम् इत्यादीनां) पृथक् कर्तुं अनुमतिं ददाति, तस्मात् कोडमॉड्यूलरतायां, परिपालनक्षमतायां च सुधारः भवति
अगाधात् गभीरतरं यावत् सम्यक् अवगच्छामःSpring AOP
अन्तर्निहितः सिद्धान्तः !
अस्मिन् लेखे प्रयुक्ताः पदाः इति अवलोकयन्तु
Spring
ढाञ्चस्य संस्करणं अस्ति4.0.0.RELEASE
, स्रोतसङ्केतः भिन्नसंस्करणयोः मध्ये किञ्चित् भिन्नः भविष्यति, परन्तु सामान्यतर्कः समानः अस्ति ।अनुशंसितपाठकानां आवश्यकता अस्ति
动态代理
अपि चSpring IOC
भवतः स्रोतसङ्केतस्य विषये किञ्चित् अवगमनम् अस्ति यदि भवतः तत् न अवगतम् अस्ति तर्हि भवतः निम्नलिखितम् लेखं पठितुं शक्यते
- २०२४ वर्षम् अस्ति, किं कोऽपि अस्ति यः अद्यापि गतिशीलप्रॉक्सी न अवगच्छति?
- [The Road to Spring Becoming a God] वसन्तस्य IOC स्रोतसङ्केतस्य यात्रा, मम प्रेमिका अपि वसन्तस्य स्वामी अभवत्!