प्रौद्योगिकी साझेदारी

कॅमेरा प्रकाशिकी (28) - संवेदनशीलता (ISO)

2024-07-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवेदनशीलता, ISO इति अपि ज्ञायते, प्रकाशस्य प्रति कॅमेरा-संवेदनशीलतां निर्दिशति । ISO मूल्यं यावत् बृहत् भवति, संवेदनशीलता च तावत् अधिका भवति, तथैव छायाचित्रं उज्ज्वलं भविष्यति, तद्विपरीतम् अपि । परन्तु यदि ISO अत्यधिकं भवति तर्हि फोटो कोलाहलः अपि वर्धते । संवेदनशीलता, यत् ISO मूल्यम् इति अपि ज्ञायते, तत् संवेदनशीलतामापनेन, अनेकानाम् संख्यात्मकमूल्यानां मापनेन च निर्धारितं भवति, अद्यतनतया अन्तर्राष्ट्रीयमानकीकरणसंस्थायाः मानकीकरणं कृतम् अस्ति अल्पसंवेदनशीलचलच्चित्रेषु अधिकसंवेदनशीलचलच्चित्रस्य समानं प्रतिबिम्बं प्राप्तुं दीर्घकालं यावत् प्रकाशनसमयः आवश्यकः भवति, अतः प्रायः मन्दचलचित्रम् इति कथ्यते अतः अत्यन्तं संवेदनशीलाः चलच्चित्राः द्रुतचलच्चित्राः इति उच्यन्ते । अङ्कीयः वा चलचित्रचित्रणं वा, एक्सपोजरसमयं न्यूनीकर्तुं अधिकसंवेदनशीलतायाः उपयोगेन सामान्यतया चित्रगुणवत्ता न्यूना भवति (मोटे चलचित्रकणिका वा अधिकप्रतिबिम्बकोलाहलः वा अन्यकारकाणां कारणात्)