इन्टरनेट् आफ् एवरीथिङ्ग् प्रौद्योगिकी पारम्परिकवाहनैः सह मोबाईल-टर्मिनल्-सङ्घटनं करोति तथा च पारम्परिक-वाहन-पक्षीय-उपयोक्तृभ्यः समृद्धतर-सूचना-सेवा-सामग्री-मूल्य-वर्धित-सेवाः च प्रदातुं मोबाईल-टर्मिनल्-पक्षे पूर्वमेव बृहत्-परिमाणस्य अनुप्रयोग-पारिस्थितिकीतन्त्रस्य उपयोगं करोति
स्मार्ट-काकपिट्-मध्ये प्रयुक्तेषु इन्टरनेट् आफ् एवरीथिङ्ग्-प्रौद्योगिकीषु मोबाईल-फोन-स्क्रीन्-प्रोजेक्शन्, डिजिटल-कुंजी, स्वास्थ्य-निरीक्षणं, ब्लूटूथ-संगीतं, एआर/वीआर-चक्षुः, कार-मेघ-सहकार्यं, मोबाईल-फोन-कार-अन्तर्सम्बद्धता च सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति