प्रौद्योगिकी साझेदारी

[समाधानम्] Chrome/edge browser F12 developer mode उद्घाटयति तथा च application ट्याब् क्लिक् करणसमये क्रैश भवति

2024-07-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४/६/११ सूर्य्य
पूर्वदिने सर्वं सुष्ठु आसीत्, परन्तु सहसा प्रश्नः प्रादुर्भूतः, अहं च विविधाः पद्धतयः प्रयतितवान् ।

  1. ब्राउजर्-सञ्चयम् स्वच्छं कुर्वन्तु
  2. गोपनीयताविधिः
  3. क्रोमोमस्य उपयोगं कुर्वन्तु, धारस्य उपयोगं कुर्वन्तु
  4. win11 sandbox इत्यस्मिन् edge इत्यस्य उपयोगं कुर्वन्तु

एतेन जनाः अतीव कुण्ठिताः अभवन्, संयोगेन च अन्येषां घटकानां सम्मुखीभवनं जातम् येषां त्रुटिनिवारणं करणीयम् आसीत्, परन्तु समस्या कदापि न ज्ञाता अद्य, २०२४/६/२० यावत्, अन्ततः तस्याः समाधानं न जातम्

व्याप्तिम् संकुचितं कृत्वा अहं ज्ञातवान् यत् तत् वस्तुतः जालस्थलस्य manifest.json विन्यासस्य कारणेन एव अभवत् ।

सूचनाः अन्तर्जालद्वारा प्राप्ताः

व्यावहारिक अभियांत्रिकी समाधान

अन्तिमः manifest.json सञ्चिका

{
  "name": "xxx2025",
  "short_name": "xxx",
  "description": "xxx2025",
  "id": "/?xxxxx=1",
  "lang": "cn",
  "start_url": "/",
  "display_override": [
    "fullscreen",
    "minimal-ui",
    "window-controls-overlay"
  ],
  "display": "fullscreen",
  "background_color": "#000000",
  "theme_color": "#ffffff",
  "prefer_related_applications": false,
  "icons": [
    {
      "src": "/_content/xx.Shared/favicon.jpg",
      "sizes": "256x256",
      "type": "image/jpg"
    },
    {
      "src": "/_content/xx.Shared/appicon.png",
      "sizes": "512x512",
      "type": "image/png"
    }
  ],
  "features": [
    "Cross Platform"
  ],
  "categories": [
    "productivity",
    "food"
  ],
  "launch_handler": {
    "client_mode": "navigate-existing"
  },
  "shortcuts": [
    {
      "name": "日报表",
      "url": "/DailyReport"
    },
    {
      "name": "月报表",
      "url": "/MonthlyReport"
    },
    {
      "name": "排行榜",
      "url": "/RankingReport"
    }
  ]
}