2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यस्य कस्यचित् साइबरपङ्क् शैली रोचते सः "साइबरपङ्क् २०७७" इति न त्यक्तव्यम् । अतः "Cyberpunk 2077" इति कीदृशः क्रीडा? "Cyberpunk 2077" एप्पल् सङ्गणकेषु चालयितुं शक्नोति वा? प्रस्तावनाम् अवलोकयामः ।
"साइबरपङ्क् २०७७" इति सीडी प्रोजेक्ट् रेड् इत्यनेन विकसितः मुक्त-विश्वस्य एक्शन्-रोल-प्लेइंग्-क्रीडा अस्ति
क्रीडायां भवन्तः "V" इति नामकस्य अनुकूलनीयस्य पात्रस्य रूपेण क्रीडन्ति, महत्त्वाकांक्षी भाडेकर्त्ता यः अमरत्वस्य कुञ्जीम् धारयितुं शक्नोति इति अद्वितीयं प्रत्यारोपणं अन्वेषयति भवान् स्वपात्रस्य कृत्रिमशरीरं, कौशलं, गेमप्ले च अनुकूलितुं शक्नोति, सर्वव्यापीं नगरं अन्वेष्टुं शक्नोति, भवता कृताः विकल्पाः कथानकस्य, भवतः परितः जगतः च प्रभावं जनयिष्यन्ति
क्रीडायां बहवः समृद्धाः तत्त्वानि अपि सन्ति, यथा भवन्तः स्वतन्त्रतया पात्रस्य लिङ्गं, रूपं च चयनं कर्तुं शक्नुवन्ति । अयं क्रीडा अनेकानि तकनीकी-अनुकूलनानि सुधारणानि च प्रदाति, यथा किरण-अनुसन्धानम्, DLSS 3.5 किरण-पुनर्निर्माण-प्रौद्योगिकी, DLSS-फ्रेम-जननम्, सुपर-रिजोल्यूशन इत्यादीनां चित्रात्मक-वर्धनानाम् योजनम्
तदतिरिक्तं, क्रीडायाः अनेकाः अद्वितीयाः मार्गाः सन्ति उदाहरणार्थं, भवान् भ्रमणशीलः भूत्वा नाइट्-नगरस्य उपनगरैः परिचितः भवितुम् अर्हति; तथा भवतः शरीरं शीर्षस्तरीयसैन्यस्तरीयकृत्रिमशरीरैः निर्मितम् अस्ति .
"Cyberpunk 2077" इति एप्पल् सङ्गणकेषु चालयितुं शक्यते । परन्तु भवद्भिः CrossOver इत्यस्य उपयोगः आवश्यकः ।
CrossOver इति एकः कार्यक्रमः यः भवन्तं Mac अथवा Linux इत्यत्र Windows software चालयितुं शक्नोति । CrossOver इत्यनेन भवान् वर्चुअल् मशीन् अथवा सिस्टम् क्रयणं विना विण्डोज-क्रीडाः निर्विघ्नतया चालयितुं शक्नोति । क्रॉसओवरः "गॉड आफ् वॉर्", "पल्लू", "साइबरपङ्क् २०७७", "एल्डेन्स् रिंग्", "वर्ल्ड् आफ् वारक्राफ्ट्", "एल्डेन्स् रिंग्" इत्यादयः बहूनां लोकप्रियक्रीडाणां समर्थनं करोति ।
Step 1: CrossOver software डाउनलोड् कृत्वा इन्स्टॉल कर्तुं क्लिक् कुर्वन्तु।
CrossOver24 Mac Chinese free installation package download (एतत् लिङ्कं नवीनतमसंस्करणं प्रति सूचयति एव):