2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
🚀欢迎互三👉: २ नं शक्तिं_ .💎💎
अमेरिकादेशस्य डार्टमाउथ् स्कूल् आफ् इन्जिनियरिङ्ग् इत्यस्मिन् साक्षात्कारे ओपनएआइ मुख्यप्रौद्योगिकीपदाधिकारिणी मीरा मुराटी इत्यनेन पुष्टिः कृता यत् जीपीटी-५ सार्धवर्षेभ्यः परं विमोचिता भविष्यति। सा जीपीटी-४ तः जीपीटी-५ यावत् कूर्दनस्य तुलनां उच्चविद्यालयस्य छात्रात् डॉक्टरेट्-छात्रपर्यन्तं वृद्ध्या सह कृतवती, येन बृहत्भाषाप्रतिमानानाम् अग्रिमपीढीयाः व्यापकाः अपेक्षाः प्रेरिताः एआइ-प्रौद्योगिक्याः तीव्रविकासेन सह जीपीटी-५ इत्यस्य उद्भवेन अस्माकं कार्ये दैनन्दिनजीवने च गहनः प्रभावः भविष्यति । अयं लेखः नूतनानां अनुप्रयोगपरिदृश्यानां अभिनवसंभावनानां च अन्वेषणं करिष्यति ये GPT-5 आनेतुं शक्नोति, तथा च पाठकानां कृते अस्य प्रौद्योगिकीपरिवर्तनस्य सज्जतायां सहायतार्थं केचन कोड उदाहरणानि प्रदास्यति।
मुलाटी जीपीटी-४ इत्यस्य उपमा स्मार्ट उच्चविद्यालयस्य छात्रेण सह कृतवती, यदा तु जीपीटी-५ डॉक्टरेट्-छात्रस्य बौद्धिकस्तरं प्राप्स्यति । यद्यपि एषा "PhD-स्तरीय" बुद्धिः केवलं विशिष्टकार्यस्य कृते उपयुक्ता अस्ति तथापि एतेषु कार्येषु GPT-5 वर्तमान-AI-प्रणालीभ्यः अतिक्रम्य क्षमतां प्रदर्शयिष्यति अस्य अर्थः अस्ति यत् जीपीटी-५ इत्यस्य निम्नलिखितपक्षेषु महत्त्वपूर्णः सुधारः भविष्यति ।
गहनतया प्राकृतिकभाषाबोधः : GPT-5 अधिकजटिलभाषासंरचनानि सन्दर्भसम्बन्धान् च अवगन्तुं समर्थः भविष्यति, तस्मात् अधिकसटीकानि मानवीयानि च उत्तराणि प्रदास्यति।
अधिकं कुशलं कार्यनिष्पादनम् : GPT-5 इत्यस्य विशिष्टकार्यं कर्तुं क्षमता बहुधा वर्धिता भविष्यति, येन अधिकजटिलकार्यं न्यूनसमये सम्पन्नं कर्तुं समर्थं भविष्यति
गहनतरं ज्ञानसमायोजनम् : GPT-5 अन्तरविषयसमाधानं अन्वेषणं च प्रदातुं विभिन्नक्षेत्रेभ्यः ज्ञानं एकीकृत्य समर्थः भविष्यति।
सटीकनिदानम् : GPT-5 रोगीनां चिकित्सा अभिलेखानां चिकित्सासाहित्यस्य च विश्लेषणं कृत्वा निर्णयेषु चिकित्सकानाम् सहायतायै अधिकसटीकनिदानसुझावः प्रदातुं शक्नोति। एतेन चिकित्सानिदानस्य सटीकतायां कार्यक्षमतायां च महती उन्नतिः भविष्यति ।
व्यक्तिगतस्वास्थ्यप्रबन्धनम् : रोगीनां स्वास्थ्यदत्तांशस्य ऐतिहासिकअभिलेखानां च आधारेण GPT-5 रोगिणां स्वास्थ्यस्थितीनां उत्तमप्रबन्धने सहायतार्थं व्यक्तिगतस्वास्थ्यप्रबन्धनयोजनां विकसितुं शक्नोति।
import openai
# 设置OpenAI API密钥
openai.api_key = 'your-api-key'
# 定义请求参数
patient_history = "患者,男性,45岁,既往史高血压,近日出现头痛、恶心症状。"
medical_query = f"请根据以下病历提供诊断建议:{patient_history}"
model = "gpt-5"
# 调用API生成诊断建议
response = openai.Completion.create(
model=model,
prompt=medical_query,
max_tokens=500,
n=1,
stop=None,
temperature=0.7
)
# 输出生成的诊断建议
print(response.choices[0].text.strip())