2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1-विद्युतविघटनकारी संधारित्र तरंग वर्तमान समस्या
अनुप्रयोगेषु एतत् मूल्यं अतिक्रमितुं न शक्यते सामान्यतया एतत् मापदण्डं विद्युत्विपाकीयसंधारित्रेषु दृश्यते तथा च ESR इत्यस्य अनुरूपं भवति ।
मापितस्य तरङ्गवोल्टेजस्य संधारित्रसङ्ख्यायाः च सम्बन्धः
२-तरङ्ग धारा
रिपल करण्ट् तथा ईएसआर इत्येतयोः मध्ये सम्बन्धः अतीव निकटः भवति ।यथा यथा आवृत्तिः वर्धते तथा तथा ईएसआर न्यूनीभवति, तथा च तरङ्गधारा अधिकसुलभतया प्रवहति, अतः विनिर्देशाः सामान्यतया रेटेड् तरङ्गस्य आवृत्तिसुधारगुणकस्य च ददति
तरङ्गधारा संधारित्रे प्रवहन्तं वैकल्पिकं धारां निर्दिशति, यत् प्रायः विद्युत् आपूर्तिद्वारा उत्पद्यमानस्य एसीसंकेते परिवर्तनस्य कारणेन भवति । विद्युत्प्रणालीषु विशेषतः स्विचिंग् विद्युत् आपूर्तिः अथवा अन्येषु स्पन्दितलक्षणयुक्तेषु विद्युत्प्रदायेषु संधारित्राः विद्युत् आपूर्तितः स्पन्दनशीलेन अथवा तरङ्गधाराभिः प्रभाविताः भवन्ति
विशेषतः, तरङ्गधारा संधारित्रद्वारा प्रवाहितः एसीघटकः भवति, तस्य आवृत्तिः प्रायः विद्युत्प्रदायस्य अथवा अन्यस्य प्रणालीसञ्चालनआवृत्तेः स्विचिंग् आवृत्त्या सह सम्बद्धा भवति इदं तरङ्गधारा विद्युत्प्रदायस्य स्विचिंग्-सञ्चालनस्य कारणेन वोल्टेज-परिवर्तनस्य कारणेन भवति, अस्य वोल्टेज-परिवर्तनस्य सुचारुतायै संधारित्राणां उपयोगः भवति
विद्युत् आपूर्तिषु तरङ्गधारायाः उपस्थित्या प्रणाल्याः स्थिरतायाः कार्यक्षमतायाः च प्रभावः भवितुम् अर्हति । अतः विद्युत्प्रणाल्याः परिकल्पनायां समुचितसंधारित्रस्य चयनं, संधारित्रस्य तरङ्गधाराक्षमतां च अवगन्तुं महत्त्वपूर्णविचाराः सन्ति सामान्यतया, समुचितविनिर्देशयुक्ताः संधारित्राः विद्युत्प्रदायस्य तरङ्गं प्रभावीरूपेण न्यूनीकर्तुं शक्नुवन्ति तथा च प्रणाल्याः स्थिरतां कार्यक्षमतां च सुधारयितुं शक्नुवन्ति ।
Ripple current इति संधारित्रे प्रवहमानः AC धारा । तरङ्गधारा संधारित्रं तापयति अतितरङ्गधारा अत्यधिकं तापमानवृद्धिं जनयिष्यति, येन संधारित्रकोरस्य तापमानं अधिकतमं अनुमततापमानं अतिक्रम्य शीघ्रं क्षतिग्रस्तं भवति यद्यपि संधारित्रं अधिकतमानुमतकोरस्य समीपे कार्यं करोति तापमानं, आयुः अपि बहु लघु करिष्यति। अधिकतमः अनुमतः तरङ्गधारा अस्मिन् विषये निर्भरं भवति यत् संधारित्रस्य भारजीवनविनिर्देशः पूरयितुं शक्यते वा इति । अधिकतम-अनुमत-डाय-तापमान-स्थाने कार्यं कुर्वतां एल्युमिनियम-विद्युत्-विपाक-संधारित्राणां कृते भार-जीवन-सूचकाङ्कस्य विशिष्टं मूल्यं ८००० तः १०,००० घण्टापर्यन्तं भवति, अर्थात् अधिकांश-अनुप्रयोगानाम् कृते अयं समयः अतीव अल्पः भवति अधिकतमं अनुमतं डाई तापमानं यावत् संचालितं कुर्वन्तु तापमानस्य चयनं कृत्वा अनुप्रयोगजीवनस्य आवश्यकतानां आधारेण गणना करणीयम्।
३-प्रतिबाधा समस्या
4-हार्डवेयर डिजाइन derating अनुप्रयोगविनिर्देशः:
विद्युत्विपाकसंधारित्रस्य अनुप्रयोगप्रक्रियायां केचन सामान्यतया प्रयुक्ताः डिरेटिंग्-मापदण्डाः अधः सूचीबद्धाः सन्ति, येषां उपयोगः परिपथानाम् डिजाइनं कुर्वन् सन्दर्भरूपेण कर्तुं शक्यते
रेटेड् वोल्टेज् : अधिकतमबसवोल्टेजस्य १.२५ गुणाधिकं वोल्टेजं चिनुत
समाईक्षमता : प्रणाल्याः रेटेड् परिचालनस्थितौ बसवोल्टेजस्य उतार-चढावः ±5% अधिकं न भवति, क्षमता च गणना भवति
रिपल करण्ट् : प्रणाल्याः रेटेड् ऑपरेटिंग् परिस्थितिषु रिपल करण्ट् रेटेड् मूल्यस्य ८५% अधिकं न भवति ।
स्वयमेव तापनतापमानम् : सामान्यतया ५°C अधिकं न भवितुं आवश्यकम्
संधारित्रजीवनम् : प्रणालीजीवनस्य आवश्यकतानां आधारेण मूल्याङ्कनं भवति