2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. विश्वसनीयं प्रॉक्सीसेवाप्रदातां चिनुत: सुप्रसिद्धं प्रतिष्ठितं च प्रॉक्सीसेवाप्रदाता चिनोतु तथा च निःशुल्कप्रॉक्सीसेवानां उपयोगं परिहरन्तु, यतः निःशुल्कप्रॉक्सीसेवासु सुरक्षाजोखिमाः भवितुम् अर्हन्ति।
2. HTTPS प्रॉक्सी इत्यस्य उपयोगः : HTTPS प्रॉक्सी इत्यस्य उपयोगेन भवतः संजालयातायातस्य एन्क्रिप्ट् कर्तुं शक्यते तथा च भवतः गोपनीयतायाः सुरक्षायाः च रक्षणं कर्तुं शक्यते ।
3. सार्वजनिकप्रॉक्सी-प्रयोगं परिहरन्तु : सार्वजनिक-प्रॉक्सी-इत्यस्य हैक् अथवा दुरुपयोगः कर्तुं शक्यते, अतः निजी-प्रॉक्सी-उपयोगः सर्वोत्तमः ।
4. नियमितरूपेण प्रॉक्सी IP परिवर्तनं कुर्वन्तु : प्रॉक्सी IP नियमितरूपेण परिवर्तनेन अनुसरणं वा प्रतिबन्धितं वा परिहर्तुं शक्यते।
5. संवेदनशीलसूचनाः प्राप्तुं प्रॉक्सी इत्यस्य उपयोगं न कुर्वन्तु: बैंकिंग्, भुगतान, ईमेल इत्यादीनां संवेदनशीलसूचनाः प्राप्तुं प्रॉक्सी इत्यस्य उपयोगं न कुर्वन्तु, यतः प्रॉक्सी भवतः खातासङ्ख्या, गुप्तशब्दः इत्यादीनां संवेदनशीलसूचनाः अभिलेखयितुं शक्नुवन्ति।
6. एजेण्टे अज्ञातसॉफ्टवेयरं डाउनलोड् कृत्वा संस्थापयन्तु : एजेण्टे अज्ञातसॉफ्टवेयरं डाउनलोड् कृत्वा संस्थाप्य न कुर्वन्तु, यतः एजेण्टः सॉफ्टवेयरसङ्कुलस्य छेदनं कर्तुं शक्नोति, येन सुरक्षासमस्याः उत्पद्यन्ते।
7. अग्निप्रावरणस्य, एण्टीवायरससॉफ्टवेयरस्य च उपयोगं कुर्वन्तु: सङ्गणकस्य दुर्गन्धयुक्तानां आक्रमणानां च रक्षणार्थं अग्निप्रावरणस्य, एण्टीवायरससॉफ्टवेयरस्य च उपयोगं कुर्वन्तु।