2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Quick Sort इति divide and conquer रणनीत्याधारितं कुशलं क्रमण-अल्गोरिदम् अस्ति । अस्य क्रमाङ्कन-अल्गोरिदमस्य मूलविचारः अस्ति यत् एकं बेन्चमार्क-तत्त्वं चयनं कृत्वा, सरणीं द्वयोः भागयोः विभक्तं करणीयम्, येन वामे स्थिताः तत्त्वानि बेन्चमार्क-तत्त्वात् न्यूनानि वा समानानि वा भवन्ति, दक्षिणभागे स्थिताः तत्त्वानि वा इत्यस्मात् अधिकाः भवन्ति benchmark element इत्यस्य समानं, ततः पुनरावर्तनीयरूपेण भागद्वये द्रुतक्रमणं प्रयोजयन्तु ।
आधारतत्त्वं चिनोतु : सरणीतः एकं तत्त्वं पिवट् इति चिनोतु । प्रायः प्रथमतत्त्वं, अन्तिमतत्त्वं वा यादृच्छिकतत्त्वं वा आधाररूपेण चयनं भवति ।
विभाजनम् : सरणीं पुनः व्यवस्थितं कुर्वन्तु यथा आधारतत्त्वात् लघुतत्त्वानि आधारतत्त्वस्य वामभागे सन्ति, आधारतत्त्वात् बृहत्तराणि तत्त्वानि दक्षिणभागे सन्ति तस्मिन् एव काले आधारतत्त्वं अन्तिमक्रमितस्थाने अस्ति ।
पुनरावर्तनीय क्रमणं: सन्दर्भतत्त्वस्य वामदक्षिणयोः उपसरणयोः शीघ्रं पुनरावर्तनीयरूपेण क्रमणं कुर्वन्तु ।
C भाषायां द्रुतक्रमणं कार्यान्वितुं निम्नलिखितः कोडः अस्ति ।
#include <stdio.h>
// 函数:交换数组中两个元素的值
void swap(int* a, int* b) {
int temp = *a;
*a = *b;
*b = temp;
}
// 函数:将数组分区,并返回基准元素的位置(索引)
int partition(int arr[], int low, int high) {
int pivot = arr[high]; // 选择最后一个元素作为基准
int i = low - 1; // 初始化分区索引,比基准元素小的元素会放在左边
for (int j = low; j < high; j++) {
// 如果当前元素小于或等于基准元素,则将它交换到分区的左边
if (arr[j] <= pivot) {
i++; // 移动分区索引
swap(&arr[i], &arr[j]);
}
}
// 最后将基准元素交换到正确的位置
swap(&arr[i + 1], &arr[high]);
return i + 1; // 返回基准元素的位置
}
// 函数:实现快速排序
void quickSort(int arr[], int low, int high) {
if (low < high) {
// 对数组进行分区
int pi = partition(arr, low, high);
// 对基准元素左边和右边的子数组进行递归排序
quickSort(arr, low, pi - 1);
quickSort(arr, pi + 1, high);
}
}
// 函数:打印数组元素
void printArray(int arr[], int size) {
for (int i = 0; i < size; i++) {
printf("%d ", arr[i]);
}
printf("n");
}
// 主函数:测试快速排序的实现
int main() {
int arr[] = {10, 7, 8, 9, 1, 5};
int n = sizeof(arr) / sizeof(arr[0]);
printf("原始数组: n");
printArray(arr, n);
quickSort(arr, 0, n - 1);
printf("排序后的数组: n");
printArray(arr, n);
return 0;
}
द्रुतक्रमणस्य समयजटिलता मुख्यतया विभाजनक्रियायाः समयजटिलतायाः पुनरावर्तनीयानां आह्वानानाम् संख्यायाः च उपरि निर्भरं भवति । quicksort इत्यस्य समयजटिलता दुर्भाग्यपूर्णे सन्दर्भे O(n^2) भवति, परन्तु औसतसन्दर्भे O(n log n) भवति, येन एतत् एकं कुशलं क्रमण-एल्गोरिदम् अस्ति ।
द्रुतक्रमणं विभाजन-विजय-रणनीत्याः विभाजन-सञ्चालनानां च माध्यमेन कुशल-क्रमणं प्राप्नोति । अस्य अतिरिक्तं भण्डारणस्थानस्य आवश्यकता नास्ति (पुनरावृत्ति-आह्वानस्य कृते स्टैक्-स्थानं विहाय) तथा च औसत-परिस्थितौ उत्तमं प्रदर्शनं भवति । अतः त्वरित-क्रमणं व्यावहारिक-अनुप्रयोगेषु सामान्यतया प्रयुक्तेषु क्रमण-अल्गोरिदम्-मध्ये अन्यतमम् अस्ति, विशेषतः बृहत्-दत्तांश-समूहानां क्रमण-कार्यस्य कृते उपयुक्तम् ।