प्रौद्योगिकी साझेदारी

MongoDB: कोर सामान्य आदेश कथनेषु निपुणतां कुर्वन्तु तथा च आँकडा संचालनेषु प्रवीणाः भवेयुः

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीर्षक:मोङ्गोडीबी: कोर-आदेशेषु निपुणतां कुर्वन्तु तथा च आँकडा-सञ्चालनेषु प्रवीणाः भवेयुः

प्रस्तावना : १.

MongoDB इति कअसम्बन्धी दत्तांशकोष , दस्तावेजेषु केन्द्रीकृतं, आँकडानां संग्रहणार्थं JSON प्रारूपेण BSON इत्यस्य उपयोगं करोति । अस्य उच्च-उपलब्धता, उच्च-प्रदर्शन-सुलभ-मापनीयता च इति लक्षणं भवति, सर्वेषु आकारेषु परियोजनासु व्यापकरूपेण उपयुज्यते । अयं लेखः MongoDB इत्यस्य सामान्यादेशानां विस्तरेण परिचयं करिष्यति यत् भवन्तः MongoDB आँकडा-सञ्चालनानि अधिकतया अवगन्तुं, निपुणतां च प्राप्नुवन्ति ।

1. संयोजनं विच्छेदनं चdatabase

MongoDB इत्यस्य उपयोगं आरभ्य प्रथमं भवद्भिः दत्तांशकोशेन सह सम्बद्धं कर्तव्यम् । आदेशपङ्क्तौ निम्नलिखितम् आदेशं प्रविशन्तु ।

mongo
  • 1

एतत् स्थानीयरूपेण चालितेन MongoDB सर्वरेण सह सम्बद्धं भविष्यति । यदि भवतः सर्वरः भिन्नस्थाने अथवा पोर्ट् मध्ये चालितः अस्ति तर्हि भवान् निम्नलिखितस्वरूपं उपयोक्तुं शक्नोति ।

mongo [host]:[port]
  • 1

उदाहरणतया:

mongo localhost:27017
  • 1

एकदा संयोजनं सफलं जातं चेत्, भवान् उपयोक्तुं शक्नोति use आदेशः निर्दिष्टदत्तांशकोशं प्रति स्विच करोति:

use [database_name]
  • 1

यदि दत्तांशकोशः नास्ति तर्हि MongoDB स्वयमेव नूतनं दत्तांशकोशं निर्मास्यति ।MongoDB तः विच्छेदं कर्तुं केवलं प्रविशन्तुexit वाquit केवलं आदेशः।

2. दत्तांशं सम्मिलितं कुर्वन्तु

MongoDB इत्यस्य उपयोगं करोति insertOne() तथाinsertMany() दत्तांशं सम्मिलितुं विधिः । अत्र एकस्य दस्तावेजस्य निवेशनस्य उदाहरणम् अस्ति :

db.collection.insertOne({ name: "John", age: 3