2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शीर्षक:मोङ्गोडीबी: कोर-आदेशेषु निपुणतां कुर्वन्तु तथा च आँकडा-सञ्चालनेषु प्रवीणाः भवेयुः
MongoDB इति कअसम्बन्धी दत्तांशकोष , दस्तावेजेषु केन्द्रीकृतं, आँकडानां संग्रहणार्थं JSON प्रारूपेण BSON इत्यस्य उपयोगं करोति । अस्य उच्च-उपलब्धता, उच्च-प्रदर्शन-सुलभ-मापनीयता च इति लक्षणं भवति, सर्वेषु आकारेषु परियोजनासु व्यापकरूपेण उपयुज्यते । अयं लेखः MongoDB इत्यस्य सामान्यादेशानां विस्तरेण परिचयं करिष्यति यत् भवन्तः MongoDB आँकडा-सञ्चालनानि अधिकतया अवगन्तुं, निपुणतां च प्राप्नुवन्ति ।
MongoDB इत्यस्य उपयोगं आरभ्य प्रथमं भवद्भिः दत्तांशकोशेन सह सम्बद्धं कर्तव्यम् । आदेशपङ्क्तौ निम्नलिखितम् आदेशं प्रविशन्तु ।
mongo
एतत् स्थानीयरूपेण चालितेन MongoDB सर्वरेण सह सम्बद्धं भविष्यति । यदि भवतः सर्वरः भिन्नस्थाने अथवा पोर्ट् मध्ये चालितः अस्ति तर्हि भवान् निम्नलिखितस्वरूपं उपयोक्तुं शक्नोति ।
mongo [host]:[port]
उदाहरणतया:
mongo localhost:27017
एकदा संयोजनं सफलं जातं चेत्, भवान् उपयोक्तुं शक्नोति use
आदेशः निर्दिष्टदत्तांशकोशं प्रति स्विच करोति:
use [database_name]
यदि दत्तांशकोशः नास्ति तर्हि MongoDB स्वयमेव नूतनं दत्तांशकोशं निर्मास्यति ।MongoDB तः विच्छेदं कर्तुं केवलं प्रविशन्तुexit
वाquit
केवलं आदेशः।
MongoDB इत्यस्य उपयोगं करोति insertOne()
तथाinsertMany()
दत्तांशं सम्मिलितुं विधिः । अत्र एकस्य दस्तावेजस्य निवेशनस्य उदाहरणम् अस्ति :
db.collection.insertOne({ name: "John", age: 3