2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
माइक्रोसॉफ्टएज ब्राउज़र , २०१५ तमे वर्षे प्रारम्भात् आरभ्य ब्राउजर्-विपण्ये उपेक्षितुं न शक्यते इति बलं जातम् । एतत् न केवलं विण्डोज १० इत्यस्य अनेकानि देशीयविशेषतानि एकीकृत्य, अपितु वेगस्य सुरक्षायाश्च बहु अनुकूलनं करोति । अयं लेखः Microsoft Edge ब्राउजर् इत्यस्य विविधविशेषतानां व्यापकरूपेण विश्लेषणं करिष्यति, अस्य ब्राउजर् इत्यस्य आकर्षणस्य प्रशंसाम् अपि करिष्यति ।
Microsoft Edge ब्राउजर् इत्यस्य लोडिंग् वेगः ब्राउजर् मार्केट् इत्यत्र द्वितीयः नास्ति । एतत् अस्य उच्च-प्रदर्शन-प्रतिपादन-इञ्जिनस्य कारणम् अस्ति, यत् HTML, CSS, JavaScript च पार्सिंग् कुर्वन् उत्तमं प्रदर्शनं दर्शयति । परीक्षणे पृष्ठभारस्य गतिः, जावास्क्रिप्ट् चालनवेगः च इति दृष्ट्या Microsoft Edge ब्राउजर् अन्येभ्यः मुख्यधारा ब्राउजर्भ्यः अग्रे आसीत् ।
पारम्परिकब्राउजरस्य तुलने Microsoft Edge ब्राउजर् स्मृतिप्रबन्धने अत्यन्तं उत्तमं प्रदर्शनं करोति । एज ब्राउजर् एकस्मिन् समये बहुविधट्याब् उद्घाटिते सति स्वस्य स्मृतिपदचिह्नं न्यूनं स्थापयितुं समर्थः भवति, येन सीमितसंसाधनयुक्तेषु उपकरणेषु सुचारुतया चालयितुं शक्यते लैपटॉप् वा चलयन्त्रं वा Microsoft Edge ब्राउजर् स्थिरं ब्राउजिंग् अनुभवं दातुं शक्नोति ।
विण्डोज-प्रणालीनां कृते पूर्वनिर्धारित-ब्राउजर्-रूपेण Microsoft Edge-ब्राउजरः प्रचालन-प्रणाल्या सह अत्यन्तं एकीकृतः अस्ति । इदं Cortana voice assistant तथा Windows Hello बायोमेट्रिक प्रमाणीकरणम् इत्यादीनां सिस्टम्-स्तरीयकार्यस्य निर्विघ्नतया समर्थनं कर्तुं शक्नोति । तदतिरिक्तं Edge ब्राउजर् Microsoft Office suite इत्यनेन सह निर्विघ्नं सहकार्यं अपि समर्थयति, येन उपयोक्तृभ्यः अधिकसुलभं कार्यानुभवं प्राप्यते ।
Microsoft Edge ब्राउजर् नवीनतमजालमानकानां समर्थनं करोति, यत् अधिकांशजालस्थलानि अनुप्रयोगाः च अस्मिन् ब्राउजरे सम्यक् चालयितुं शक्नुवन्ति ।तस्मिन् एव काले Microsoft अपि सक्रियरूपेण Edge ब्राउजर् इत्यस्य संगततां निर्वाहयितुम् अद्यतनं सुधारं च कुर्वन् अस्ति तथा च...सुरक्षा . व्यावसायिक-व्यक्तिगत-उपयोक्तृणां कृते अस्य अर्थः अस्ति यत् ते संगततायाः विषयेषु चिन्तां विना एकस्मिन् ब्राउजरे विविधानि जालपुटानि, अनुप्रयोगाः च प्राप्तुं शक्नुवन्ति ।
Microsoft Edge ब्राउजर् अनुकूलनविकल्पानां धनं प्रदाति, येन उपयोक्तारः स्वस्य प्राधान्यानुसारं ब्राउजर् इत्यस्य रूपं कार्यक्षमतां च समायोजयितुं शक्नुवन्ति यथा, उपयोक्तारः स्वस्य व्यक्तिगत आवश्यकतानां पूर्तये विषयवस्तु, विन्यासः, अन्वेषणयन्त्रम् इत्यादीनि सेटिङ्ग्स् परिवर्तयितुं शक्नुवन्ति । तदतिरिक्तं विस्तारं संस्थाप्य उपयोक्तारः Edge ब्राउजर् इत्यस्य कार्यक्षमतां अधिकं वर्धयितुं अधिकं व्यक्तिगतं ब्राउजिंग् अनुभवं प्राप्तुं शक्नुवन्ति ।
सुरक्षायाः दृष्ट्या Microsoft Edge ब्राउजर् उत्तमं कार्यं करोति । अस्मिन् विविधाः अन्तःनिर्मिताः सुरक्षाविशेषताः सन्ति, यथा एण्टी-फिशिंग् तथा मालवेयर-संरक्षणम्, विण्डोज हेलो बायोमेट्रिक-प्रमाणीकरणम् इत्यादयः, ये उपयोक्तृणां ऑनलाइन-सुरक्षायाः प्रभावीरूपेण रक्षणं कर्तुं शक्नुवन्ति तदतिरिक्तं, Microsoft इत्येतत् Edge ब्राउजर् इत्यस्य सुरक्षातन्त्रं निरन्तरं अद्यतनं कृत्वा सुधारयति यत् वर्धमानं गम्भीरं संजालसुरक्षाधमकीभिः सह निवारणं करोति ।
सर्वेषु सर्वेषु Microsoft Edge ब्राउजर् उत्तमवेगेन, न्यूनस्मृतिप्रयोगेन, उत्तमेन एकीकरणेन, जालमानकानां समर्थनेन, समृद्धैः अनुकूलनविकल्पैः, दृढसुरक्षायाः च कारणेन ब्राउजर्-विपण्ये अग्रणीः अभवत् दक्षतां, स्थिरतां, सुरक्षां च अनुसृत्य उपयोक्तृणां कृते Microsoft Edge ब्राउजर् निःसंदेहं प्रयासयोग्यः विकल्पः अस्ति ।