प्रौद्योगिकी साझेदारी

【प्रतिक्रिया】हुक अनुकूलितं कथं करणीयम्

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

React इत्यस्मिन् custom Hooks इत्यनेन पुनः उपयोगयोग्यकार्येषु घटकतर्कं निष्कासयितुं शक्यते । कस्टम् हुक्स् मूलतः साधारणाः जावास्क्रिप्ट् कार्याणि सन्ति, परन्तु तेषां नियमद्वयं अनुसरणं करणीयम्:

  1. नामकरण रूढि: रूढिगतस्य हुकस्य नाम समाप्तं भवेत्use आरंभ। एतत् सम्मेलनं भवन्तं अन्येषां विकासकानां च अधिकसुलभतया परिचययितुं साहाय्यं करोति यत् के कार्याणि Hooks सन्ति ।
  2. एकस्य फंक्शन् घटकस्य अन्तः आहूतः : कस्टम् Hook केवलं फंक्शन् घटकस्य अथवा अन्यस्य कस्टम् Hook इत्यस्य अन्तः एव आह्वयितुं शक्यते । वर्गघटकात् तान् न आह्वयन्तु।

अत्र कस्टम् Hook कथं निर्मातव्यम् इति मूलभूतपदार्थाः सन्ति ।

Step 1: परिभाषयतु कuseआदौ कार्यम्

प्रथमं भवद्भिः एकं फंक्शन् रचयित्वा तस्य नाम prepend करणीयम्use

function useCustomHook() {
   
  // 你的Hook逻辑
}
  • 1
  • 2
  • 3
  • 4

Step 2: स्थितिः अन्ये वा Hooks योजयन्तु

कस्टम् Hook इत्यस्य अन्तः भवान् React इत्यस्य अन्तःनिर्मितानि Hooks इत्यस्य उपयोगं कर्तुं शक्नोति, यथा...useStateuseEffectप्रतीक्षतु।

<