सामान्य कम्प्यूटर संजाल साक्षात्कार प्रश्न (1) .
2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सङ्गणकजालसाक्षात्कारेषु सामान्यप्रश्नासु अनेकस्तराः सन्ति, यथा संजालप्रोटोकॉलः, संजालवास्तुकला, संजालसुरक्षा, आँकडासंचरणम् इत्यादयः । अत्र केषाञ्चन सामान्यप्रश्नानां विस्तृतव्याख्यानानि सन्ति-
1. OSI सप्तस्तरीयं प्रतिरूपं किम् ? प्रत्येकस्य स्तरस्य किं कार्यं भवति ?
OSI सप्तस्तरीयप्रतिरूपम्अन्तर्राष्ट्रीयमानकीकरणसङ्गठनेन (ISO) निर्मितं सङ्गणकानां अथवा संचारप्रणालीनां मध्ये परस्परसंयोजनार्थं मानकप्रणाली अस्ति ।
- अनुप्रयोग स्तर: अनुप्रयोगानाम् कृते अन्तरक्रियाशीलसेवाः प्रदातुं, यथा HTTP, FTP, SMTP इत्यादयः प्रोटोकॉलाः।
- प्रस्तुति स्तर: आँकडा प्रतिनिधित्वं, सुरक्षा, संपीडनं च, अनुप्रयोगस्तरस्य आँकडान् संजालसंचरणार्थं उपयुक्ते प्रारूपे परिवर्तयति ।
- सत्रस्तरः: सत्रस्य स्थापना, प्रबन्धनं, समाप्तिः, द्वयोः सत्रप्रक्रियायोः मध्ये संचारस्य आयोजनं, समन्वयनं च।
- परिवहनस्तर: आँकडानां विश्वसनीयं संचरणं प्राप्तुं TCP तथा UDP प्रोटोकॉल सहित द्वयोः होस्ट् प्रक्रियायोः मध्ये संचारार्थं आँकडासंचरणसेवाः प्रदातुं उत्तरदायी।
- संजालस्तर: दत्तांशस्य समये संचरणं सुनिश्चित्य समुचितमार्गनिर्धारणं स्विचिंग् नोड्स चिनोतु मुख्यः प्रोटोकॉलः IP अस्ति ।
- data link layer इति स्तरः: समीपस्थयोः नोड्-योः मध्ये आँकडानां प्रसारणं कुर्वन् संजालस्तरेन समर्पितान् IP-दत्तांशचित्रान् फ्रेम-मध्ये संयोजयित्वा आवश्यकानि नियन्त्रण-सूचनाः योजयन्तु
- भौतिक स्तर: समीपस्थसङ्गणकनोडानां मध्ये बिट्-धाराणां पारदर्शकं संचरणं साक्षात्करोतु, संचरणमाध्यमेषु भौतिकयन्त्रेषु च भेदं यथासम्भवं परिरक्षणं कुर्वन्तु।
2. TCP तथा UDP इत्येतयोः मध्ये किं भेदः अस्ति ?
TCP (Transmission Control Protocol) तथा UDP (User Datagram Protocol) इत्येतौ द्वौ अपि परिवहनस्तरस्य प्रोटोकॉलौ स्तः ।
- संयोजकता: TCP एकः संयोजन-उन्मुखः प्रोटोकॉलः अस्ति, तथा च दत्तांशस्य प्रसारणात् पूर्वं संयोजनस्य स्थापनायाः आवश्यकता भवति यदा UDP एकः संयोजनरहितः प्रोटोकॉलः अस्ति, तथा च दत्तांशप्रेषणात् पूर्वं संयोजनस्य स्थापनायाः आवश्यकता नास्ति;
- विश्वसनीयता: TCP विश्वसनीयं संचरणं प्रदाति तथा च अनुक्रमसङ्ख्या, पुष्टिकरणप्रतिक्रिया, समयसमाप्तिपुनःप्रसारणम् इत्यादीनां तन्त्राणां माध्यमेन सम्यक् आँकडासंचरणं सुनिश्चितं करोति, UDP विश्वसनीयतायाः गारण्टीं न प्रदाति, तथा च आँकडा नष्टाः भवितुम् अर्हन्ति वा क्रमात् बहिः आगन्तुं वा शक्नुवन्ति
- संचरणदक्षता: यतः TCP इत्यस्य संयोजनं स्थापयितुं विश्वसनीयतापरीक्षां च कर्तुं आवश्यकं भवति, तस्मात् तस्य संचरणदक्षता तुल्यकालिकरूपेण न्यूना भवति यदा UDP इत्यस्य एते ओवरहेडाः नास्ति तथा च संचरणदक्षता अधिका भवति;
- अनुप्रयोग परिदृश्य: TCP एतादृशानां अनुप्रयोगपरिदृश्यानां कृते उपयुक्तः अस्ति येषां कृते विश्वसनीयः संचरणस्य आवश्यकता भवति, यथा सञ्चिकास्थापनम्, जालपुटम् इत्यादिषु UDP अनुप्रयोगपरिदृश्यानां कृते उपयुक्तः अस्ति येषु उच्चवास्तविकसमयप्रदर्शनस्य आवश्यकता भवति तथा च निश्चितमात्रायां आँकडाहानिः सहितुं शक्नोति, यथा लाइव-वीडियो प्रसारणं, आन्लाईनक्रीडा इत्यादयः।
3. HTTP तथा HTTPS इत्येतयोः मध्ये किं भेदः अस्ति ?
HTTP (Hypertext Transfer Protocol) तथा HTTPS (Hypertext Transfer Protocol Secure) इत्येतयोः मध्ये मुख्यः अन्तरः सुरक्षा अस्ति :
- सुरक्षा: HTTP सादा पाठं प्रसारयति, तथा च आँकडा सहजतया अवरोधितः भवति तथा च छेड़छाड़ः भवति यदा HTTPS आँकडा संचरणस्य सुरक्षां सुनिश्चित्य आँकडान् एन्क्रिप्ट् कर्तुं प्रसारयितुं च SSL/TLS प्रोटोकॉल स्तरं योजयति;
- पोर्ट् सङ्ख्या: HTTP पूर्वनिर्धारितरूपेण पोर्ट् 80 उपयुज्यते HTTPS पूर्वनिर्धारितरूपेण पोर्ट् 443 उपयुज्यते;
- प्रदर्शनम्: यतः HTTPS कृते एन्क्रिप्शन तथा डिक्रिप्शन कार्याणि आवश्यकानि सन्ति, अतः HTTP इत्यस्य तुलने तस्य कार्यक्षमता न्यूनीभवति ।
4. TCP त्रिपक्षीयहस्तप्रहारस्य चतुर्दिशातरङ्गस्य च प्रक्रिया का भवति?
TCP त्रिपक्षीय हस्तप्रहारःप्रक्रिया यथा- १.
- क्लायन्ट् सर्वरं प्रति SYN पैकेट् (समन्वयनक्रमसङ्ख्या) प्रेषयति तथा च SYN_SENT अवस्थां प्रविशति, सर्वरेण पुष्टिः प्रतीक्षते ।
- SYN पैकेटं प्राप्त्वा सर्वरः क्लायन्ट् इत्यस्य SYN (ack=j+1) इत्यस्य पुष्टिं करोति तथा च SYN पैकेट् (अर्थात् SYN+ACK पैकेट) अपि प्रेषयति ।
- सर्वरतः SYN+ACK पैकेटं प्राप्त्वा, क्लायन्ट् सर्वरं प्रति पुष्टिकरणपैकेट् ACK (ack=k+1) प्रेषयति पॅकेट् प्रेषणानन्तरं क्लायन्ट् सर्वरश्च ESTABLISHED अवस्थां प्रविश्य त्रिमार्गीयं सम्पन्नं करोति हस्तप्रहारः ।
टीसीपी चतुर्वारं तरङ्गं करोतिप्रक्रिया यथा- १.
- क्लायन्ट् क्लायन्ट् तः सर्वरं प्रति दत्तांशस्थापनं बन्दं कर्तुं FIN प्रेषयति, क्लायन्ट् च FIN_WAIT_1 अवस्थां प्रविशति ।
- सर्वरः FIN प्राप्तस्य अनन्तरं, सः क्लायन्ट् प्रति ACK प्रेषयति पुष्टिकरणक्रमसङ्ख्या प्राप्तः अनुक्रमसङ्ख्या + 1 (SYN इत्यस्य समानः, एकः FIN एकं क्रमसङ्ख्यां गृह्णाति), सर्वरः च CLOSE_WAIT अवस्थां प्रविशति
- सर्वरः क्लायन्ट् इत्यनेन सह संयोजनं बन्दं करोति, क्लायन्ट् प्रति FIN प्रेषयति, सर्वरः च LAST_ACK अवस्थां प्रविशति ।
- FIN प्राप्तस्य अनन्तरं क्लायन्ट् सर्वरं प्रति ACK प्रेषयति, यत् अनुक्रमसङ्ख्या प्राप्ता अनुक्रमसङ्ख्या + 1 इति पुष्टिं करोति, क्लायन्ट् च TIME_WAIT अवस्थां प्रविशति सर्वरः ACK प्राप्तस्य अनन्तरं संयोजनं बन्दं करोति यदि क्लायन्ट् अद्यापि 2MSL इत्यस्य प्रतीक्षायाः अनन्तरं उत्तरं न प्राप्नोति तर्हि सः CLOSED अवस्थायां प्रविशति ।
5. TCP कृते द्वयोः स्थाने त्रयः हस्तप्रहाराः किमर्थं आवश्यकाः?
TCP इत्यस्य द्विपक्षीयहस्तप्रहारस्य स्थाने त्रिपक्षीयहस्तप्रहारस्य आवश्यकता भवति इति मुख्यकारणं अस्ति यत् उभयपक्षयोः दत्तांशं प्राप्तुं प्रेषयितुं च क्षमता भवति, तस्मात् विश्वसनीयं संयोजनं स्थापितं भवति विशेषतः : १.
- प्रथमः हस्तप्रहारः : क्लायन्ट् SYN पैकेट् प्रेषयति, सर्वरः च क्लायन्ट् इत्यस्य प्रेषणक्षमतां पुष्टयति ।
- द्वितीयः हस्तप्रहारः : सर्वरः SYN+ACK पैकेट् प्रेषयति, तथा च क्लायन्ट् सर्वरस्य प्राप्तिप्रेषणक्षमतां पुष्टयति ।
- तृतीयः हस्तप्रहारः : क्लायन्ट् ACK पैकेट् प्रेषयति, सर्वरः च क्लायन्ट् इत्यस्य ग्राहकक्षमतायाः पुष्टिं करोति ।
यदि केवलं द्वौ हस्तप्रहारौ स्तः तर्हि निम्नलिखितस्थितिः भवितुम् अर्हति: क्लायन्ट् संयोजनानुरोधं प्रेषयति, परन्तु संयोजनानुरोधसन्देशः नष्टः इति कारणेन पुष्टिः न प्राप्नोति, अतः क्लायन्ट् संयोजनानुरोधं पुनः प्रसारयति पश्चात् पुष्टिः प्राप्य सम्पर्कः स्थापितः । दत्तांशसञ्चारस्य समाप्तेः अनन्तरं संयोजनं मुक्तं भवति, क्लायन्ट् च कुलम् द्वौ संयोजनानुरोधखण्डौ प्रेषयति, येषु प्रथमः नष्टः भवति, द्वितीयः सर्वरं प्राप्नोति परन्तु प्रथमः नष्टः खण्डः केवलं केषुचित् जालनोड्स् मध्ये दीर्घकालं यावत् स्थितवान्, तथा च सर्वरं प्राप्तुं पूर्वं संयोजनस्य मुक्तस्य निश्चितसमयानन्तरं विलम्बितः अभवत् अस्मिन् समये सर्वरः भूलवशं चिन्तितवान् यत् क्लायन्ट् नूतनं निर्गतवान् connection request , ततः क्लायन्ट् प्रति पुष्टिकरणसन्देशखण्डः प्रेष्यते, संयोजनं स्थापयितुं सहमतः । यतः क्लायन्ट् अस्मिन् समये दत्तांश-अनुरोधं न प्रेषितवान्, अतः सर्वरः क्लायन्ट्-दत्तांशं प्रेषयितुं प्रतीक्षते, यस्य परिणामेण संसाधनानाम् अपव्ययः भविष्यति ।
6. सामान्यतया प्रयुक्ताः HTTP अनुरोधविधयः के सन्ति? तयोः मध्ये के भेदाः उपयोगाः च सन्ति ?
सामान्यतया प्रयुक्ताः HTTP अनुरोधविधयः GET, POST, PUT, DELETE, CONNECT, OPTIONS तथा TRACE इत्यादयः सन्ति, येषु GET तथा POST इति द्वौ सर्वाधिकं प्रयुक्तौ स्तः ।
- प्राप्नोतु : सर्वरे दत्तांशं प्राप्तुं अनुरोधं प्रेषयितुं प्रयुक्तम् । पैरामीटर् URL मध्ये समाविष्टाः सन्ति तथा च यत्र अनुरोधितदत्तांशस्य परिमाणं बृहत् नास्ति तथा च सुरक्षायाः आवश्यकता अधिका नास्ति तत्र परिदृश्यानां कृते उपयुक्ताः सन्ति ।
- पद : URL द्वारा निर्दिष्टे संसाधने दत्तांशं प्रदातुं उपयुज्यते । अनुरोधशरीरेण मापदण्डाः पारिताः भवन्ति, यत् परिदृश्यानां कृते उपयुक्तं भवति यत्र बृहत् परिमाणं दत्तांशं प्रस्तूयते अथवा यत्र सुरक्षायाः आवश्यकताः अधिकाः सन्ति
अन्ये अनुरोधविधयः यथा PUT तथा DELETE इत्यादीनां उपयोगः सर्वरे दत्तांशं परिवर्तयितुं, सर्वरे संसाधनं विलोपयितुं इत्यादिषु भवति । एतेषु प्रत्येकस्मिन् अनुरोधविधिषु स्वकीयाः विशिष्टाः उपयोगः प्रयोज्यपरिदृश्याः च सन्ति ।
उपरिष्टात् सङ्गणकजालसाक्षात्कारेषु सामान्यप्रश्नानां विस्तृतव्याख्यानम् अस्ति । एते प्रश्नाः संजालप्रोटोकॉल, संजालवास्तुकला, आँकडासंचरणम् इत्यादीन् अनेकान् पक्षान् आच्छादयन्ति, अभ्यर्थीनां सङ्गणकजालज्ञानस्य परीक्षणस्य महत्त्वपूर्णः भागः च सन्ति