प्रौद्योगिकी साझेदारी

Node.js मॉड्यूल प्रणाली

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Node.js मॉड्यूल प्रणाली

Node.js इत्यस्य एकं मूलविशेषता अस्य मॉड्यूल् प्रणाली अस्ति, यत् विकासकान् पुनः उपयोगयोग्यमॉड्यूलेषु कोडं व्यवस्थितुं शक्नोति । एषा प्रणाली कोडस्य मॉड्यूलरताम् प्रवर्धयति, येन बृहत् अनुप्रयोगानाम् निर्माणं प्रबन्धनं च सुलभं भवति । अयं लेखः Node.js मॉड्यूल सिस्टम् इत्यस्य गहनं अवलोकनं करिष्यति, यत्र एतत् कथं कार्यं करोति, मॉड्यूल् कथं निर्मातव्यं, कथं च उपयुज्यते, मॉड्यूल् सिस्टम् इत्यस्य लाभाः सीमाः च सन्ति

मॉड्यूल प्रणाली कथं कार्यं करोति

Node.js CommonJS मॉड्यूल विनिर्देशस्य उपयोगं करोति, यत् मॉड्यूल् समकालिकरूपेण लोड् कर्तुं विनिर्देशः अस्ति । प्रत्येकं सञ्चिका स्वकीयव्याप्तियुक्तं स्वतन्त्रमॉड्यूलरूपेण व्यवह्रियते ।मॉड्यूल उत्तीर्णः अभवत्require फ़ंक्शन लोडिंग, throughexports वस्तु वाmodule.exports निर्यात सदस्य।

यदा Node.js कञ्चन मॉड्यूल् लोड् करोति तदा सः मॉड्यूल् सञ्चिकायां कोड् निष्पादयति तथा च निर्यातितान् अन्तरफलकान् एकस्मिन् कैश मध्ये संगृह्णाति ।अनन्तरम्require आह्वानं प्रत्यक्षतया कैशतः मॉड्यूलम् आनयिष्यति, अतः लोडिंग् गतिः सुधरति ।

मॉड्यूल् रचयन्तु, उपयोगं च कुर्वन्तु

मॉड्यूल रचयन्तु

मॉड्यूलस्य निर्माणं सुलभम् अस्ति ।भवद्भिः केवलं सञ्चिकायां जावास्क्रिप्ट् कोड् लिखित्वा पास करणीयम्exports वाmodule.exports कार्याणि, वस्तुनि, चराः वा निर्यातयन्तु येषां प्रवेशं भवान् इच्छति यत् अन्येषां मॉड्यूलानां प्रवेशः भवतु ।

यथा, नामकं सञ्चिकां रचयन्तु logger.js लॉगिंग् कृते मॉड्यूल् : १.

// logger.js
function log(message) {
  console.log(message);
}

module.exports = log;
  • 1
  • 2
  • 3
  • 4
  • 5
  • 6

मॉड्यूलस्य उपयोगं कुर्वन्तु

मॉड्यूलस्य उपयोगाय भवान् अन्यस्मिन् सञ्चिकायां उपयोक्तुं शक्नोति require फंक्शन् तस्य परिचयं करोति।require कार्यं स्वीकुर्वति क