2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दत्तांशकोशप्रवासः दत्तांशकोशयोजनापरिवर्तनानां प्रबन्धनार्थं एकः तकनीकः अस्ति या विकासकाः अनुप्रयोगस्य जीवनचक्रस्य समये आँकडानां हानिम् अथवा विद्यमानदत्तांशकोशसंरचनायाः नाशं विना आँकडाधारयोजनां सुरक्षितरूपेण अद्यतनीकर्तुं शक्नुवन्ति Entity Framework Core (EF Core) इत्यस्मिन् आँकडाधारप्रवासः विशेषतया उपयोगी भवति यतोहि एतत् Code First विकासप्रतिरूपस्य समर्थनं करोति, यत्र कोडमध्ये मॉडलवर्गाणां आधारेण आँकडाधारयोजना स्वयमेव निर्मितं अद्यतनं च भवति अत्र दत्तांशकोशप्रवासस्य कतिपयानि मुख्यकारणानि सन्ति ।
दत्तांशकोशप्रवासनेन दत्तांशकोशयोजनापरिवर्तनानि स्रोतसङ्केतस्य भागरूपेण संस्करणं कर्तुं शक्यते । एतत् दलसहकार्यस्य स्रोतसङ्केतप्रबन्धनस्य च कृते महत्त्वपूर्णं यतः एतेन सुनिश्चितं भवति यत् सर्वे विकासकाः परिनियोजनवातावरणं च समानदत्तांशकोशयोजनायाः उपयोगं कुर्वन्ति ।
सॉफ्टवेयरविकासस्य समये प्रायः आदर्शाः परिवर्तन्ते । दत्तांशकोशप्रवासनेन विकासकाः दत्तांशकोशस्य पुनर्निर्माणं विना क्रमेण दत्तांशकोशयोजनां परिवर्तयितुं शक्नुवन्ति, येन नूतनविशेषतानां द्रुतपुनरावृत्तिः परीक्षणं च सुलभं भवति
दत्तांशकोशप्रवासनं विद्यमानदत्तांशस्य अखण्डतां निर्वाहयन् दत्तांशकोशयोजनां परिवर्तयितुं शक्नोति । यथा, नूतनस्तम्भान् योजयन्, दत्तांशप्रकारं परिवर्तयन्, स्तम्भानां नाम परिवर्तनं वा कुर्वन् दत्तांशः न नष्टः इति भवान् सुनिश्चितं कर्तुं शक्नोति ।
दत्तांशकोशप्रवासनं स्वचालितनियोजनप्रक्रियाणां समर्थनं करोति, येन विभिन्नपर्यावरणानां मध्ये, यथा विकासः, परीक्षणं, उत्पादनवातावरणं च, दत्तांशकोशयोजनानां प्रवासनं समन्वयनं च सुलभं विश्वसनीयं च भवति
उत्पादनवातावरणे प्रत्यक्षतया दत्तांशकोशयोजनायाः परिवर्तनं जोखिमपूर्णं भवितुम् अर्हति । दत्तांशकोशप्रवासः पूर्वनिर्धारितप्रवासनलिपिनां माध्यमेन उत्पादनदत्तांशकोशान् अद्यतनीकर्तुं सुरक्षितं तन्त्रं प्रदाति, तस्मात् प्रत्यक्षदत्तांशकोशसञ्चालनैः उत्पद्यमानं जोखिमं न्यूनीकरोति
EF Core इत्यस्य add-migration तथा Update-Database आदेशानां उपयोगेन विकासकाः सम्पूर्णे अनुप्रयोगजीवनचक्रे आँकडाधारयोजनापरिवर्तनानि प्रबन्धयितुं आँकडाधारप्रवासनानि सहजतया निर्मातुं प्रयोक्तुं च शक्नुवन्ति
add-migration आदेशः Entity Framework Core इत्यस्य भागः अस्ति तथा च Code First इति दृष्टिकोणस्य उपयोगं कुर्वन् database migrations निर्मातुं उपयुज्यते । एषः आदेशः भवतः DbContext तथा entity classes इत्यस्य वर्तमानस्थितेः आधारेण प्रवासनसञ्चिकां जनयिष्यति ।
भवता प्रदत्तस्य सञ्चिकासामग्रीणां आधारेण भवान् प्रवासन आदेशं निष्पादयितुं सज्जः अस्ति । अत्र add-migration आदेशस्य उपयोगः कथं भवति इति दर्शितम् अस्ति ।
1. Visual Studio इत्यस्य "Package Manager Console" (PMC) उद्घाटयन्तु ।
2. सुनिश्चितं कुर्वन्तु यत् PMC इत्यस्य पूर्वनिर्धारितं परियोजना तस्मिन् परियोजनायां सेट् कृता अस्ति यस्मिन् भवतः DbContext वर्गः अस्ति । भवतः सन्दर्भे एषा परियोजना H.Modules.Operation इति ।
3. PMC मध्ये निम्नलिखितम् आदेशं प्रविशन्तु :
add-migration init -परियोजना H.Modules.Operation
एषः आदेशः init इति प्रवासनं निर्मास्यति । -project पैरामीटर् तत् परियोजनां निर्दिशति यस्मिन् DbContext अस्ति, यत् उपयोगी भवति यदि समाधाने बहुविधाः परियोजनाः सन्ति ।
एतत् आदेशं निष्पादयित्वा, EF Core भवतः मॉडलं वर्तमानदत्तांशकोशस्य योजनां च विश्लेषयिष्यति (यदि दत्तांशकोशः अस्ति), ततः प्रवासनसञ्चिकां जनयिष्यति अस्मिन् सञ्चिकायां दत्तांशकोशयोजनायाः मॉडलेन सह समन्वयनार्थं आवश्यकाः सर्वे आदेशाः सन्ति इयं प्रवासनसञ्चिका भवतः परियोजनायां योजिता भविष्यति तथा च भवान् एतां सञ्चिकां द्रष्टुं परिवर्तयितुं च शक्नोति ।
एतत् पदं सम्पन्नं कृत्वा, भवान् एतत् प्रवासनं प्रयोक्तुं Update-Database आदेशस्य उपयोगं कर्तुं शक्नोति, तस्मात् दत्तांशकोशयोजनां अद्यतनं कर्तुं शक्नोति ।
public class DataContextFactory : IDesignTimeDbसंदर्भकारखाना<DataContext>
{
public DataContext CreateDbContext (स्ट्रिंग [] args) 1.1.
{
var optionsBuilder = नवीन DbContextOptionsBuilder<DataContext> ();
optionsBuilder.UseSqlite ("डेटा स्रोत = प्रवासन.db");
return new DataContext (विकल्पनिर्माता.विकल्प);
}
}
एच.मॉड्यूल।सञ्चालन
add-migration init -परियोजना H.Modules.Operation
अद्यतन-दत्तांशकोश -परियोजना H.Modules.Operation
उत्पादनवातावरणं स्वयमेव प्रवासनं करोति तथा च दत्तांशकोशनिर्माणपद्धतिं प्रतिस्थापयति
db.Database.Migrate ();
इकाई रूपरेखा कोर अवलोकन - EF कोर |
DbContext आयुः, विन्यासः, आरम्भः च - EF Core |
System.Windows.नामस्थानं नियन्त्रयति |
GitHub - HeBianGu/WPF-ControlDemo: उदाहरणम्
GitHub - HeBianGu/WPF-ControlBase: Wpf-सङ्कुलित कस्टम् नियन्त्रण संसाधन पुस्तकालयः
GitHub - HeBianGu/WPF-Control: WPF हल्के नियन्त्रणं तथा च त्वचां कृत्वा पुस्तकालयः
System.Windows.नामस्थानं नियन्त्रयति |
HeBianGu इत्यस्य व्यक्तिगतं स्थानम्-HeBianGu इत्यस्य व्यक्तिगतं मुखपृष्ठं-Bilibili Video