2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
VS आधिकारिकजालस्थलम् : १.विजुअल् स्टूडियो : सॉफ्टवेयर विकासकानां दलानाञ्च कृते IDE तथा कोड सम्पादकः
निःशुल्कं सामुदायिकं संस्करणं डाउनलोड् कुर्वन्तु
.exe सञ्चिकां प्राप्नुवन्तु
संस्थापनार्थं राइट् क्लिक् कुर्वन्तु
C++ विकासं चित्वा संस्थापनस्थानं परिवर्तयन्तु
संस्थापनस्य प्रतीक्षां कुर्वन् अस्ति
आरम्भार्थं क्लिक् कुर्वन्तु
VS उद्घाट्य Create New Project इत्यत्र क्लिक् कुर्वन्तु
रिक्तं द्रव्यं क्लिक् कुर्वन्तु
परियोजनानाम्नि स्वस्य परियोजनानाम प्रविष्टं कुर्वन्तु स्थाने परियोजनायाः भण्डारणस्थानं चिनोतु (प्रकल्पस्य भविष्यस्य भण्डारणार्थं पृथक् पुटं निर्मातुं अनुशंसितम्) अन्ते परियोजनानिर्माणं पूर्णं कर्तुं रचयन्तु नुदन्तु
परियोजनानामेषु सञ्चिकानामेषु च चीनीयवर्णानां, चीनीयवर्णानां च उपयोगः न अनुशंसितः ।
वा:सञ्चिका→नवीन→परियोजना→रिक्त परियोजना
यदि रिक्तप्रकल्पस्य विकल्पः नास्ति तर्हि "C++ इत्यस्य उपयोगेन डेस्कटॉप् विकासः" संस्थापके न संस्थापितः इति कारणतः भवितुम् अर्हति ।
संस्थापनार्थं Visual Studio Installer → परिवर्तनं संस्थापनं च अन्वेष्टुम् ।
समाधान अन्वेषकः," .स्रोतसञ्चिका"राइट् क्लिक् कुर्वन्तु।" योजयतु→नवीनवस्तु, c++ सञ्चिकां चिनोतु ततःभण्डारणस्थानम्तथास्रोतसञ्चिकानामपरिवर्तनं पूर्णं कर्तुं क्लिक् कुर्वन्तुयोजयतु, स्रोतसञ्चिकानिर्माणं सम्पूर्णं कुर्वन्तु ।
सञ्चिकानाम
यदि भवान् दक्षिणभागे संसाधनव्यवस्थापकस्य अभ्यस्तः नास्ति तर्हि भवान् तत् वामभागे कर्षितुं शक्नोति ।
यदि भवतां समीपे संसाधनप्रबन्धकः नास्ति तर्हि भवान् शक्नोति दृश्यं found in
निम्नलिखित कोड चालयन्तु
- #include<stdio.h>
- int main()
- {
- printf("Hello World!");
- return 0;
- }
क्लिक् कुर्वन्तु देशी विण्डोज डिबगर धावनं करोतु
संचालन परिणाम