प्रौद्योगिकी साझेदारी

अग्र-अन्त-साक्षात्कार-प्रश्नः ५२ (किं भवान् मम कृते अग्र-अन्त-सुरक्षायां हैश-कार्यस्य भूमिकां व्याख्यातुं शक्नोति?)

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
अग्रभागस्य सुरक्षायां हैश-कार्यं महत्त्वपूर्णां भूमिकां निर्वहति, मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बितम् अस्ति ।

1. गुप्तशब्दभण्डारणम्

यदा उपयोक्तारः अग्रभागीय-अनुप्रयोगेषु खातानि निर्मान्ति अथवा गुप्तशब्दान् परिवर्तयन्ति तदा स्पष्टपाठगुप्तशब्दानां प्रत्यक्षतया संग्रहणं अतीव खतरनाकं भवति । तस्य स्थाने, अग्रभागः गुप्तशब्दं नियत-दीर्घतायाः हैश-मूल्ये परिवर्तयितुं हैश-कार्यस्य (यथा SHA-256 अथवा SHA-512) उपयोगं करोति, ततः हैश-मूल्यं भण्डारणार्थं पृष्ठ-अन्ते प्रेषयति एवं प्रकारेण दत्तांशकोशः लीक् कृतः अपि आक्रमणकर्तुः कृते मूलगुप्तशब्दं हैशमूल्यात् विपर्ययितुं कठिनं भविष्यति ।

2. आँकडा अखण्डता जाँच

संचरणकाले दत्तांशस्य छेदनं न कृतम् इति सुनिश्चित्य हैश-कार्यस्य उपयोगः कर्तुं शक्यते । अग्रभागः प्रेषितस्य दत्तांशस्य हैशं गणयित्वा दत्तांशैः सह प्रेषयितुं शक्नोति । पृष्ठभागः दत्तांशं प्राप्त्वा पुनः हैशमूल्यं गणयति, अग्रभागेन प्रेषितेन हैशमूल्येन सह तुलनां करोति । यदि द्वयोः मेलनं भवति तर्हि संचरणकाले दत्तांशः परिवर्तितः नासीत् ।

3. पुनः प्ले आक्रमणानि निवारयन्तु

केषुचित् अनुरोधेषु प्रमाणीकरणस्य आवश्यकता भवति, अग्रभागः यादृच्छिकं स्ट्रिंग् (nonce इति उच्यते) उत्पन्नं कृत्वा उपयोक्तुः अनुरोधेन सह प्रेषयितुं शक्नोति । इदं nonce हैश कृत्वा पृष्ठभागे संगृह्यते । यदि पश्चात् पुनः पुनः अनुरोधाः सन्ति तर्हि पृष्ठभागः पुनः प्ले आक्रमणं निवारयितुं nonce इत्यस्य उपयोगः कृतः वा इति परीक्षितुं शक्नोति ।

4. सञ्चिकाः संसाधनं च सत्यापयन्तु

सर्वरात् अवतरणं कृतानां सञ्चिकानां अथवा संसाधनानाम् अखण्डतां सत्यापयितुं फ्रन्टेण्ड्स् हैश फंक्शन्स् उपयोक्तुं शक्नुवन्ति । यथा, उपसंसाधन अखण्डता (SRI) कार्यस्य उपयोगेन विकासकाः HTML टैग् मध्ये हैश मूल्यं निर्दिष्टुं शक्नुवन्ति, तथा च ब्राउजर् स्वयमेव हैश मूल्यस्य गणनां करिष्यति तथा च संसाधनं लोड् कुर्वन् निर्दिष्टेन मूल्येन सह तुलनां करिष्यति यत् संसाधनं न कृतवान् इति सुनिश्चितं करोति दुर्भावनापूर्वकं छेदनं कृतम्।

5. ब्लूम फ़िल्टर

केषुचित् सन्दर्भेषु, अग्रभागः Bloom Filter इत्यस्य उपयोगं कृत्वा शीघ्रं निर्धारयितुं शक्नोति यत् संग्रहे कश्चन तत्त्वः अस्ति वा इति । ब्लूम-छिद्रकाः मिथ्या-सकारात्मक-दरं न्यूनीकर्तुं बहुविध-हैश-कार्यस्य उपयोगं कुर्वन्ति यद्यपि एतत् मिथ्या-सकारात्मकं न उत्पादयति, यत् बृहत्-मात्रायां दत्तांश-संसाधने अतीव उपयोगी भवति

6. जाल अनुप्रयोग अग्निप्रावरण (WAF) .

दुर्भावनापूर्णानुरोधानाम् अन्वेषणाय, अवरोधाय च जाल-अनुप्रयोग-अग्निप्रावरणेषु अपि हैश-कार्यस्य उपयोगः भवति । WAF ज्ञातदुर्भावनापूर्णानुरोधप्रतिमानानाम् हैशयुक्तां कालासूचीं निर्वाहयितुं शक्नोति । यदा नूतनः अनुरोधः प्राप्यते तदा WAF अनुरोधं हैशं करोति ततः हैशमूल्यं कृष्णसूचौ अस्ति वा इति परीक्षते ।

7. संवेदनशीलसूचनायाः रक्षणं कुर्वन्तु

संवेदनशीलसूचनाभिः सह व्यवहारं कुर्वन्, यथा क्रेडिट् कार्ड् सङ्ख्या अथवा व्यक्तिगतपरिचयसूचना, तदा अग्रभागः सूचनायाः हैशं निर्मातुं हैश-कार्यस्य उपयोगं कर्तुं शक्नोति ततः कच्चा-दत्तांशस्य प्रत्यक्षतया उपयोगं न कृत्वा, तुलनायै अथवा परिचय-रूपेण एतस्य हैशस्य उपयोगं कर्तुं शक्नोति ., तेन अभयम् वर्धते।

उपसंहारे

हैश-कार्यं एकदिशां नियतं च निर्गम-विधिं प्रदातुं अग्र-अन्त-अनुप्रयोगानाम् सुरक्षां वर्धयति, विशेषतः उपयोक्तृ-प्रमाणीकरणेन, आँकडा-अखण्डतायाः, गोपनीयता-संरक्षणेन च सह व्यवहारे परन्तु एतत् ज्ञातव्यं यत् यद्यपि हैश-कार्यं दृढं सुरक्षां ददाति तथापि ते मूर्खता-रहिताः न भवन्ति, विशेषतः गुप्तशब्द-भण्डारणार्थं, तथा च, क्रैक-कठिनतां अधिकं वर्धयितुं लवणस्य सह संयोजनेन सर्वोत्तमरूपेण उपयुज्यन्ते