2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
निर्णयवृक्षस्य एल्गोरिदम् अतीव लोकप्रियः यन्त्रशिक्षणस्य एल्गोरिदम् अस्ति यस्य उपयोगः वर्गीकरणस्य प्रतिगमनकार्यस्य च कृते कर्तुं शक्यते । निम्नलिखितम् निर्णयवृक्षस्य एल्गोरिदम् इत्यस्य विस्तृतपरिचयः अस्ति, यत्र सिद्धान्ताः, केस-कार्यन्वयनानि च सन्ति, तथैव तत्सम्बद्धः पायथन्-सङ्केतः अपि अस्ति ।
निर्णयवृक्षः दत्तांशस्य वर्गीकरणाय अथवा प्रतिगमनाय उपयुज्यमानः वृक्षसंरचना अस्ति । अस्मिन् नोड्स्, एज्स् च भवन्ति, यत्र प्रत्येकं आन्तरिकं नोड् कस्यचित् विशेषतायाः परीक्षणं प्रतिनिधियति, प्रत्येकं शाखा परीक्षणस्य परिणामं प्रतिनिधियति, प्रत्येकं पत्रनोड् च श्रेणीं वा प्रतिगमनमूल्यं वा प्रतिनिधियति
निर्णयवृक्षनिर्माणप्रक्रियायां प्रायः निम्नलिखितपदार्थाः समाविष्टाः भवन्ति ।
निम्नलिखितम् एकः निर्णयवृक्षवर्गीकरणप्रकरणः अस्ति यः पायथन् तथा scikit-learn पुस्तकालयस्य उपयोगेन कार्यान्वितः अस्ति । वयं प्रसिद्धस्य Iris dataset इत्यस्य उपयोगं करिष्यामः, यस्मिन् त्रयाणां iris पुष्पाणां (Setosa, Versicolour, Virginica) विशेषताः श्रेणी च सन्ति ।
- from sklearn.datasets import load_iris
- from sklearn.model_selection import train_test_split
-
- # 加载数据集
- iris = load_iris()
- X, y = iris.data, iris.target
-
- # 拆分数据集为训练集和测试集
- X_train, X_test, y_train, y_test = train_test_split(X, y, test_size=0.3, random_state=42)
- from sklearn.tree import DecisionTreeClassifier
-
- # 初始化决策树分类器
- clf = DecisionTreeClassifier()
-
- # 训练模型
- clf.fit(X_train, y_train)
- from sklearn.metrics import accuracy_score
-
- # 预测测试集
- y_pred = clf.predict(X_test)
-
- # 计算准确率
- accuracy = accuracy_score(y_test, y_pred)
- print(f"Accuracy: {accuracy:.2f}")
- import matplotlib.pyplot as plt
- from sklearn.tree import plot_tree
-
- # 可视化决策树
- plt.figure(figsize=(12, 12))
- plot_tree(clf, filled=True, feature_names=iris.feature_names, class_names=iris.target_names)
- plt.show()
उपरिष्टाद् कोडः दर्शयति यत् Iris दत्तांशसमूहं लोड् कर्तुं, निर्णयवृक्षवर्गीकरणं प्रशिक्षितुं, मॉडल् कार्यप्रदर्शनस्य मूल्याङ्कनं कर्तुं, निर्णयवृक्षस्य दृश्यीकरणाय च scikit-learn पुस्तकालयस्य उपयोगः कथं करणीयः इति अस्य प्रकरणस्य माध्यमेन भवन्तः निर्णयवृक्षः कथं कार्यं करोति, व्यावहारिकप्रयोगेषु तस्य उपयोगः कथं भवति इति द्रष्टुं शक्नुवन्ति ।