पत्रे व्याख्याक्षमता-तकनीकानां वर्गीकरणं प्रस्तावितं भवति तथा च ट्रांसफार्मर-आधारितभाषाप्रतिमानानाम् कृते संरचितं दृष्टिकोणावलोकनं प्रदत्तम् अस्ति ।
पत्रे एलएलएम-प्रशिक्षणप्रतिमानस्य (पारम्परिक-सूक्ष्म-ट्यूनिङ्ग-प्रतिमानस्य संकेत-प्रतिमानस्य च) अनुसारं तकनीकानां वर्गीकरणं कृतम् अस्ति, तथा च उत्पन्न-व्याख्यानानां मूल्याङ्कनार्थं मेट्रिक-विषये चर्चा कृता, तथैव व्याख्यानानां उपयोगः कथं मॉडल्-दोष-निवारणाय, कार्य-प्रदर्शन-सुधारार्थं च कर्तुं शक्यते इति विषये च चर्चा कृता अस्ति
उपयोक्तृविश्वासस्य निर्माणार्थं तथा च शोधकर्तृणां पूर्वाग्रहान्, जोखिमान्, कार्यप्रदर्शनसुधारार्थं क्षेत्राणि च चिन्तयितुं साहाय्यं कर्तुं व्याख्यानक्षमता महत्त्वपूर्णा अस्ति ।
2. एलएलएमस्य प्रशिक्षणप्रतिमानम्
एलएलएम-सम्बद्धानां कृते मुख्यतया प्रशिक्षणप्रतिमानद्वयं प्रवर्तते: पारम्परिकं सूक्ष्म-समायोजनप्रतिमानं प्रेरकप्रतिमानं च, तथा च दर्शयन्ति यत् भिन्न-भिन्न-प्रतिमानानाम् कृते भिन्नप्रकारस्य व्याख्यानस्य आवश्यकता भवति।
3. पारम्परिक सूक्ष्म-समायोजनप्रतिमानस्य व्याख्या
एलएलएम-भ्यः स्थानीयव्याख्यानानि (व्यक्तिगतपूर्वसूचनानां कृते) वैश्विकव्याख्यानानि (प्रतिरूपस्य समग्रज्ञानार्थं) च प्रदातुं पद्धतीनां चर्चा कृता अस्ति ।
स्थानीयव्याख्यानेषु विशेषताविशेषणम्, ध्यानतन्त्राणि, उदाहरणाधाराः, प्राकृतिकभाषाव्याख्याः च सन्ति ।
वैश्विकव्याख्या प्रतिरूपस्य आन्तरिककार्यकार्यं अवगन्तुं केन्द्रीक्रियते तथा च अन्वेषणविधयः, न्यूरॉनसक्रियीकरणविश्लेषणं, अवधारणात्मकरूपेण आधारितविधयः, यंत्रवत्व्याख्यानानि च सन्ति
4. शीघ्रप्रतिमानस्य व्याख्या
शीघ्र-आधारित-प्रतिमानानाम् कृते नूतनानां व्याख्यान-तकनीकानां चर्चा भवति, यथा-चिन्तन-शृङ्खला (CoT)-व्याख्यानं तथा च पूर्वानुमान-प्रदर्शन-सुधारार्थं एलएलएम-स्वकीय-तर्क-व्याख्यान-क्षमतानां लाभः
5. मूल्याङ्कनं व्याख्यातव्यम्
व्याख्यानानां मूल्याङ्कनार्थं मुख्यद्वयं आयामं चर्चा कृता अस्ति : मनुष्याणां प्रति व्यावहारिकता तथा च एलएलएम-सम्बद्धानां आन्तरिकतर्कस्य ग्रहणे निष्ठा।
स्थानीयव्याख्यानानां तथा CoT व्याख्यानानां मूल्याङ्कनार्थं भिन्नाः मेट्रिकाः पद्धतयः च प्रवर्तन्ते ।