प्रौद्योगिकी साझेदारी

अग्र-अन्त-प्रकल्प-टिप्पणी

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं किञ्चित्कालं यावत् एकस्मिन् परियोजनायां कार्यं करोमि, कार्यात् अवतरितस्य अथवा विषमसमयस्य अनन्तरं मम समयस्य उपयोगेन केचन व्यक्तिगतविचाराः भावनाः च साझां कर्तुम् इच्छामि। मिलित्वा भवन्तं प्रोत्साहयामः ।

अग्रभागस्य ये अनेकाः क्षमताः भवेयुः : १.

(1) नकलीदत्तांशं (अनुकरणीयदत्तांशं) सज्जीकर्तुं क्षमता, यतः कदाचित् पृष्ठभागस्य अन्तरफलकं सज्जं नास्ति तथा च अग्रभागस्य दत्तांशः नास्ति, परन्तु समयसूची कठिनं भवति, अग्रभागस्य प्रतीक्षां कर्तुं न शक्नोति। end इत्यस्य अनुकरणीयदत्तांशस्य निर्माणस्य क्षमता भवितुमर्हति ।

(2) एकं निश्चितं व्यापारिकं तर्कं त्यक्तुं क्षमता यदि बन्द-पाशव्यापारस्य पूर्णतायै 5 पदानि आवश्यकानि सन्ति, यदि 2 अटति, तर्हि 345 अवश्यमेव अग्रे गन्तुं न शक्नोति दत्तांशकोशं परिवर्तयन्तु। यदि अन्तिमः उपायः अस्ति तथा च विकासस्य वातावरणे अस्ति तर्हि अहं मन्ये तत् कुशलम्।

(3) दत्तांशसंसाधनक्षमता कदाचित् पृष्ठभागेन दत्तांशः सम्यक् संसाधितः भवति तथा च अग्रभागस्य कृते प्रत्यक्षतया प्रतिपादनं सुकरं भवति तथापि यदि अन्तरफलकेन प्रत्यागतानां दत्तांशस्य प्रत्यक्षतया उपयोगः कर्तुं न शक्यते तर्हि अग्रभागस्य पूर्वं किञ्चित् दत्तांशसंसाधनं कर्तुं आवश्यकता भवति पृष्ठस्य प्रतिपादनं कदाचित् दत्तांशसंसाधनं भवति कार्यभारः अद्यापि तुल्यकालिकरूपेण बृहत् अस्ति । एषः तुल्यकालिकः अस्पष्टः प्रश्नः अस्ति यत् भवद्भिः विचारणीयं यत् एतत् दत्तांशसंसाधनकार्यं कर्तुं कः श्रेष्ठः अस्ति?

(4) सत्यापन मुद्दे। अग्र-अन्त-सत्यापनं पृष्ठ-अन्तस्य स्थाने बहु सत्यापन-कार्यं रक्षितुं शक्नोति, परन्तु यदि भवान् प्रत्यक्षतया परीक्षणार्थं पोस्टमैन-अन्तरफलक-उपकरणस्य उपयोगं करोति तर्हि समस्याः भविष्यन्ति केषुचित् परिदृश्येषु सत्यापनसमस्या अग्रभागेन उत्तमरीत्या नियन्त्रिता भवति, यथा प्रपत्रसत्यापनम्, यथा बृहत्मात्रायां दत्तांशैः सह पुनरावर्तनीयपुनर्प्राप्तिसमस्या, निश्चितरूपेण पृष्ठभागसत्यापनम् अस्ति अद्यापि विशिष्टपरिदृश्याधारितं तस्य विश्लेषणं करणीयम् ।

(5) यदा एकस्मिन् समये बहुविधाः परियोजनाः विकसिताः भवन्ति तदा पृष्ठभागस्य विकासपर्यावरणसञ्चालनं अग्रभागस्य विभिन्नसंस्करणानाम् पुनरावर्तनीयविकासं प्रभावितं करोति।

(6) कोडशाखानां प्रबन्धनं विशेषतया तदा महत्त्वपूर्णं भवति यदा बहवः परियोजनाः सन्ति, अथवा यदा एकस्यामेव परियोजनायाः एकस्मिन् समये बहुसंस्करणानाम् पुनरावृत्तिः आवश्यकी भवति। पूर्वं मया कार्यं कृतानि परियोजनानि अस्मिन् विषये मानकीकृतानि न आसन्। यदि कोडः नष्टः अस्ति अथवा परियोजनाविमोचने कोडः न विलीनः भवति तर्हि गम्भीरः विमोचनदुर्घटना भविष्यति ।

(7) घटकानां समाहितीकरणस्य क्षमता अत्र अहं व्यक्तिगत-अनुभवस्य आधारेण, मम विचारेण अग्रभागस्य घटकान् केवलं सार्वजनिक-सामान्य-कार्यात्मक-घटकेषु विभक्तुं शक्यते, ये व्यापार-सामान्य-कार्यात्मकाः च घटकाः प्रणालीनां कार्यान्वयनस्य सर्वत्र सन्ति सामान्यकार्यं समानकार्यात्मकव्यापाराणां अनन्तरं विकासं सुलभं कर्तुं शक्नोति। व्यावसायिकघटकाः अस्माकं आवश्यकव्यापारेण सह निकटतया सम्बद्धाः सन्ति तेषु विद्यमानाः दत्तांशाः तर्कश्च अस्माकं व्यवसायेन सह दृढतया सम्बद्धाः सन्ति तथा च सामान्यतया अन्येषु पृष्ठेषु उपयोक्तुं न शक्यन्ते। एकं वस्तु यत् अस्माकं फ्रंट-एण्ड् यथार्थतया आवश्यकं भवति तथा च घटकान् समाहितं कुर्वन् विचारणीयम् अस्ति यत् एतादृशेषु सामान्यकार्यात्मकघटकेषु व्यावसायिकदत्तांशं तर्कं च न स्थापयितुं प्रयत्नः करणीयः यदा अस्माकं परियोजना क्रमेण सुदृढा भवति तदा तस्य संचालनं कठिनं भवति पुनः । अतः घटकानां संचालनकाले यथासम्भवं व्यावसायिकघटकेषु दत्तांशं तर्कं च सज्जीकर्तव्यं यदि अस्माभिः एतत् कर्तव्यं भवति तर्हि टिप्पण्यानि लिखित्वा पूर्वसङ्केततर्कं न प्रभावितं कर्तुं प्रयत्नः करणीयः मया एषा समस्या तदा एव सम्मुखीभवति यदा अहं प्रथमवारं परियोजनायां कार्यं आरब्धवान् फलतः, ​​एकः सारणीघटकः यः मूलतः समाहितः आसीत्, तत्र अत्यधिकाः ifs अपि च elses योजिताः इति मम विचारेण एतत् कारणं यत् व्यापारेण सह युग्मनं अतीव प्रबलम् आसीत् एतत् एकतः, अपरतः च पुनरावृत्तीनां संख्या बहुधा भवति, चक्रं तुल्यकालिकं दीर्घं भवति, अनेके जनाः च तत् सम्पादयन्ति, अतः परिवर्तनं कर्तुं अधिकं कठिनं भवति अतः घटकानां पैकेजिंग् विषये मया क्रमेण केचन बिन्दवः आविष्कृताः येषां अनुकूलनं वर्तमान परियोजना पुनरावृत्तौ कर्तुं शक्यते तर्हि यथासम्भवं काश्चन समस्याः परिहर्तव्याः also something that needs to be further optimized यदि कार्यक्रमे पर्याप्तः समयः अस्ति। किन्तु एतेन घटकानां उपयोगः अधिकसुचारुतया कर्तुं शक्यते ।

निरन्तरं भवितुं...