प्रौद्योगिकी साझेदारी

पायथन् इत्यस्य परिचयः

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पायथन् इत्यस्य परिचयः

पायथन् इति व्यापकरूपेण प्रयुक्ता उच्चस्तरीयप्रोग्रामिंगभाषा अस्ति, या संक्षिप्तस्य स्पष्टस्य च वाक्यविन्यासस्य, शक्तिशालिनः विशेषतानां च कृते प्रसिद्धा अस्ति । १९८९ तमे वर्षे गुइडो वैन् रोसुम् इत्यनेन अस्य आविष्कारः कृतः, १९९१ तमे वर्षे प्रथमं सार्वजनिकसंस्करणं च प्रकाशितम् । पायथनस्य डिजाइनदर्शने कोडपठनीयतायां संक्षिप्तवाक्यविन्यासे च (विशेषतः ब्रेसिज् अथवा कीवर्डस्य उपयोगस्य अपेक्षया कोडखण्डानां भेदार्थं स्पेस इन्डेण्टेशनस्य उपयोगः) बलं दत्तम् अस्ति पायथन् विकासकान् न्यूनानि कोडपङ्क्तौ स्वस्य अभिव्यक्तिं कर्तुं शक्नोति, एतत् विशेषता यत् आरम्भकानां कृते इदं प्राधान्यप्रोग्रामिंगभाषासु अन्यतमं करोति ।

पायथन् इत्यस्य विशेषताः

शिक्षितुं सुलभम्

पायथन् इत्यस्य वाक्यविन्यासः स्पष्टः आङ्ग्लभाषायाः सदृशः च अस्ति, येन आरम्भकानां कृते तस्य शिक्षणं, उपयोगः च सुलभः भवति ।

शक्तिशाली मानक पुस्तकालय

पायथन् इत्यस्य विशालः मानकपुस्तकालयः अस्ति यत् सञ्चिकाः, सिस्टम्-आह्वानं, संजालसञ्चारः इत्यादिषु कार्येषु सहायतार्थं बहूनां अन्तर्निर्मितमॉड्यूल्-कार्यं च प्रदाति

मुक्तस्रोतः तथा पार-मञ्चः

पायथन् मुक्तस्रोतः अस्ति तथा च तृतीयपक्षस्य पुस्तकालयानाम् अत्यधिकसंख्यां प्रदातुं सक्रियः समुदायः अस्ति । एतत् विण्डोज, मैक ओएस, विभिन्नेषु लिनक्स वितरणेषु इत्यादिषु विविधेषु प्रचालनतन्त्रेषु चाल्यते ।

बहुविधप्रोग्रामिंगप्रतिमानानाम् समर्थनं करोति

पायथन् बहुविधप्रोग्रामिंगप्रतिमानानाम् समर्थनं करोति, यत्र वस्तु-उन्मुखं, अनिवार्यं, कार्यात्मकं, प्रक्रियात्मकं च प्रोग्रामिंगं भवति ।

अनुप्रयोगानाम् विस्तृतपरिधिः

जालपुटविकासः, आँकडाविश्लेषणं, कृत्रिमबुद्धिः, वैज्ञानिकगणना इत्यादयः अनेकक्षेत्रेषु पायथनस्य व्यापकरूपेण उपयोगः भवति ।

पायथन अनुप्रयोगाः

वेबसाइट विकासः

पायथनस्य Django, Flask इत्यादीनि रूपरेखाः वेबसाइट् विकासं द्रुतं कुशलं च कुर्वन्ति ।

दत्तांशविश्लेषणं यन्त्रशिक्षणं च

पाण्डस्, NumPy, SciPy इत्यादीनि पायथन् पुस्तकालयाः आँकडाविश्लेषणस्य वैज्ञानिकगणनायाः च शक्तिशालिनः साधनानि प्रददति । TensorFlow, PyTorch इत्यादीनि पुस्तकालयाः यन्त्रशिक्षणस्य गहनशिक्षणस्य च क्षेत्रेषु व्यापकरूपेण प्रयुक्तानि साधनानि सन्ति ।

स्वचालनं तथा स्क्रिप्टिंग

पायथन् इत्यस्य सरलता, उपयोगस्य सुगमता च कार्याणां स्वचालितीकरणाय, स्क्रिप्ट्-लेखनाय च आदर्शं करोति ।

शिक्षा एवं अनुसन्धान

उपयोगस्य सुगमतायाः कारणात् प्रोग्रामिंग् शिक्षायां प्रायः परिचयात्मकभाषारूपेण पायथन् इत्यस्य उपयोगः भवति । तत्सह वैज्ञानिकसंशोधनक्षेत्रे पायथन् इत्यस्य शक्तिशालिनः दत्तांशसंसाधनक्षमतायाः कृते अपि अनुकूलः अस्ति ।

पायथन् शिक्षन्तु

पायथन्-शिक्षणस्य बहवः उपायाः सन्ति, यथा ऑनलाइन-पाठ्यक्रमाः, पाठ्यपुस्तकानि, अन्तरक्रियाशील-पाठ्यक्रमाः, कोडिंग्-चुनौत्यं च । पायथन् समुदायः नूतनानां अनुभविनां च विकासकानां सहायार्थं दस्तावेजीकरणं, मञ्चाः, उपयोक्तृसमूहाः च समाविष्टाः संसाधनानाम् एकं धनं प्रदाति ।

उपसंहारे

पायथन् इति एकः शक्तिशाली, सुलभः च प्रोग्रामिंगभाषा अस्ति, या विविधप्रोग्रामिंगकार्यस्य अनुप्रयोगक्षेत्रस्य च कृते उपयुक्ता अस्ति । यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा पायथन् इत्यस्य अनुप्रयोगव्याप्तिः प्रभावश्च निरन्तरं विस्तारं प्राप्नोति, येन अद्यत्वे एषा लोकप्रियतमासु प्रोग्रामिंगभाषासु अन्यतमा अस्ति ।