2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Jmeter इति एकं मुक्तस्रोत-तनावपरीक्षणसाधनं जावा-आधारितं अपाचे-कम्पनीद्वारा विकसितम् अस्ति, अस्य आकारः लघुः, पूर्ण-विशेषतायुक्तः, उपयोगाय च सुलभः अस्ति । यतः jmeter जावा मध्ये विकसितम् अस्ति, jdk चालनपूर्वं प्रथमं संस्थापनीयम् । jmeter संस्थापन-रहितम् अस्ति ।
Jmeter इत्यनेन अन्तरफलकपरीक्षणं तनावपरीक्षणं च कर्तुं शक्यते । अन्तरफलकपरीक्षणस्य सरलक्रियासु http स्क्रिप्ट् निर्मातुं (get/post अनुरोधं प्रेषयितुं, कुकीजं योजयितुं, हेडर् योजयितुं, अनुमतिप्रमाणीकरणं योजयितुं, सञ्चिकाः अपलोड् कर्तुं), webservice स्क्रिप्ट् करणं, पैरामीटराइजेशनं, आश्वासनानि, सहसंबन्धः (नियमितव्यञ्जननिष्कासकः तथा json -json मार्गस्य संसाधनं च अन्तर्भवति extractor) तथा jmeter इत्यनेन दत्तांशकोशं चालयितुं इत्यादि ।
https://jmeter.apache.org/download_jmeter.cgi इति वृत्तान्तः
उदाहरणम् अन्तरफलकम् : १.
अन्तरफलकस्य पता: https://api.oioweb.cn/api/common/OneDayEnglish
रिटर्न प्रारूप: JSON
अनुरोधविधिः GET
一、选择测试计划 👉 右键 👉 添加 👉 线程 👉 线程组
सूत्राणि :आभासी उपयोक्तृणां संख्या। आभासी उपयोक्ता प्रक्रियां वा सूत्रं वा व्याप्नोति ।
सज्जता समय : वर्चुअल् उपयोक्तृणां निर्धारितसङ्ख्यायाः सक्रियीकरणाय कियत्कालं भवति । यदि सूत्राणां संख्या २० भवति तथा च सज्जीकरणसमयः १० भवति तर्हि २० सूत्राणां आरम्भार्थं १० सेकेण्ड् यावत् समयः भवति । अर्थात् प्रतिसेकेण्ड् २ सूत्राणि आरभ्यन्ते ।
चक्राः : प्रत्येकं सूत्रं कियत्वारं अनुरोधं प्रेषयति। यदि थ्रेड्-सङ्ख्या २०, लूप्-सङ्ख्या १०० च भवति तर्हि प्रत्येकं थ्रेड् १०० अनुरोधं प्रेषयति । कुल अनुरोधानाम् संख्या २०*१००=२००० अस्ति । यदि "Always" इति परीक्षितम् अस्ति तर्हि सर्वे थ्रेड् अनुरोधं प्रेषयिष्यन्ति तथा च एकवारं भवता चयनं कृत्वा स्क्रिप्ट् चालयितुं त्यक्ष्यन्ति ।
二、添加HTTP请求:选择线程组 👉 右键 👉 添加 👉 取样器 👉 HTTP请求
अनुरोधमापदण्डान् पूरयन्तु
三、查看结果:选择HTTP请求 👉 右键 👉 添加 👉 监听器 👉 查看结果树
4. आरभत, हरितवर्णीयं start बटनं नुदन्तु, प्रत्यागतानि परिणामानि द्रष्टुं view results tree नुदन्तु (प्रारम्भात् पूर्वं रक्षन्तु)
वामे पाठस्वरूपस्य कृते JSON चिनोतु
प्रतिक्रियापरिणामाः दक्षिणभागे सन्ति