प्रौद्योगिकी साझेदारी

Jmeter-अन्तरफलक परीक्षण-GET अनुरोध

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख

Jmeter इति एकं मुक्तस्रोत-तनावपरीक्षणसाधनं जावा-आधारितं अपाचे-कम्पनीद्वारा विकसितम् अस्ति, अस्य आकारः लघुः, पूर्ण-विशेषतायुक्तः, उपयोगाय च सुलभः अस्ति । यतः jmeter जावा मध्ये विकसितम् अस्ति, jdk चालनपूर्वं प्रथमं संस्थापनीयम् । jmeter संस्थापन-रहितम् अस्ति ।
Jmeter इत्यनेन अन्तरफलकपरीक्षणं तनावपरीक्षणं च कर्तुं शक्यते । अन्तरफलकपरीक्षणस्य सरलक्रियासु http स्क्रिप्ट् निर्मातुं (get/post अनुरोधं प्रेषयितुं, कुकीजं योजयितुं, हेडर् योजयितुं, अनुमतिप्रमाणीकरणं योजयितुं, सञ्चिकाः अपलोड् कर्तुं), webservice स्क्रिप्ट् करणं, पैरामीटराइजेशनं, आश्वासनानि, सहसंबन्धः (नियमितव्यञ्जननिष्कासकः तथा json -json मार्गस्य संसाधनं च अन्तर्भवति extractor) तथा jmeter इत्यनेन दत्तांशकोशं चालयितुं इत्यादि ।

अवाहरन

https://jmeter.apache.org/download_jmeter.cgi इति वृत्तान्तः
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

GET अनुरोधं रचयन्तु

उदाहरणम् अन्तरफलकम् : १.

अन्तरफलकस्य पता: https://api.oioweb.cn/api/common/OneDayEnglish
रिटर्न प्रारूप: JSON
अनुरोधविधिः GET

一、选择测试计划 👉 右键 👉 添加 👉 线程 👉 线程组
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

सूत्राणि :आभासी उपयोक्तृणां संख्या। आभासी उपयोक्ता प्रक्रियां वा सूत्रं वा व्याप्नोति ।

सज्जता समय : वर्चुअल् उपयोक्तृणां निर्धारितसङ्ख्यायाः सक्रियीकरणाय कियत्कालं भवति । यदि सूत्राणां संख्या २० भवति तथा च सज्जीकरणसमयः १० भवति तर्हि २० सूत्राणां आरम्भार्थं १० सेकेण्ड् यावत् समयः भवति । अर्थात् प्रतिसेकेण्ड् २ सूत्राणि आरभ्यन्ते ।

चक्राः : प्रत्येकं सूत्रं कियत्वारं अनुरोधं प्रेषयति। यदि थ्रेड्-सङ्ख्या २०, लूप्-सङ्ख्या १०० च भवति तर्हि प्रत्येकं थ्रेड् १०० अनुरोधं प्रेषयति । कुल अनुरोधानाम् संख्या २०*१००=२००० अस्ति । यदि "Always" इति परीक्षितम् अस्ति तर्हि सर्वे थ्रेड् अनुरोधं प्रेषयिष्यन्ति तथा च एकवारं भवता चयनं कृत्वा स्क्रिप्ट् चालयितुं त्यक्ष्यन्ति ।

अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

二、添加HTTP请求:选择线程组 👉 右键 👉 添加 👉 取样器 👉 HTTP请求
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

अनुरोधमापदण्डान् पूरयन्तु
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

三、查看结果:选择HTTP请求 👉 右键 👉 添加 👉 监听器 👉 查看结果树
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

4. आरभत, हरितवर्णीयं start बटनं नुदन्तु, प्रत्यागतानि परिणामानि द्रष्टुं view results tree नुदन्तु (प्रारम्भात् पूर्वं रक्षन्तु)
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

वामे पाठस्वरूपस्य कृते JSON चिनोतु
प्रतिक्रियापरिणामाः दक्षिणभागे सन्ति
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु