2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Flexbox (Flexible Box Layout Module) एकः आधुनिकः CSS लेआउट् पैटर्न् अस्ति यः भिन्न-भिन्न-स्क्रीन् आकारेषु उपकरणेषु च पात्रस्य अन्तः वस्तूनि लेआउट्, संरेखणं, स्थानं आवंटयितुं च अधिक-कुशलं मार्गं प्रदाति, यद्यपि तेषां आकारः अज्ञातः अथवा गतिशीलरूपेण परिवर्तते WebKit इति एकं मुक्तस्रोतब्राउजरइञ्जिनं सफारी, मेल इत्यादिषु एप्पल् उत्पादेषु व्यापकरूपेण उपयुज्यते । अयं लेखः Flexbox कृते WebKit इत्यस्य समर्थने गहनं गोतां करोति तथा च केचन व्यावहारिकविन्यासस्य उदाहरणानि उत्तमप्रथाः च प्रदाति ।
WebKit समर्थने गोतां कर्तुं पूर्वं प्रथमं Flexbox इत्यस्य काश्चन मूलभूतसंकल्पनाः अवगच्छामः:
display: flex;
वाdisplay: inline-flex;
घोषित तत्त्व।flex-direction
गुणपरिभाषा, क्षैतिजः लम्बवत् वा भवितुम् अर्हति ।flex
अतिरिक्तस्थानं आवंटयितुं सम्पत्तिस्य क्षमता।WebKit इञ्जिन् प्रारम्भिकसंस्करणात् एव Flexbox विन्यासानां समर्थनं कृतवान् अस्ति । कालान्तरे सर्वाणि Flexbox गुणाः कार्यक्षमतां च समाविष्टुं समर्थनं परिपक्वम् अभवत् । अत्र केचन प्रमुखगुणाः WebKit मध्ये तेषां उपयोगः च अस्ति ।
flex-direction
: मुख्याक्षस्य दिशां परिभाषयन्तु।justify-content
: मुख्याक्षे द्रव्यस्य संरेखणं परिभाषयति ।align-items
: क्रॉस् अक्षे द्रव्याणां संरेखणं परिभाषयति ।align-content
: क्रॉस् अक्षे बहुरेखावस्तूनाम् संरेखणं परिभाषयन्तु।flex-wrap
: परिभाषयतु यत् द्रव्यं लपेटितुं शक्नोति वा।flex
: परियोजनायाः मापनीयतां परिभाषयति ।अत्र सरलं Flexbox विन्यासस्य उदाहरणम् अस्ति यत् WebKit द्वारा समर्थितानां Flexbox गुणानाम् उपयोगः कथं करणीयः इति दर्शयति:
<!DOCTYPE html>
<html lang="en">
<head>
<meta charset="UTF-8">
<meta name="viewport" content="width=device-width, initial-scale=1.0">
<title>Flexbox Example</title>
<style>
.flex-container {
display: flex;
flex-direction: row; /* 或 column */
justify-content: space-between;
align-items: center;
background-color: #f1f1f1;
padding: 10px;
}
.flex-item {
background-color: dodgerblue;
color: white;
margin: 10px;
padding: 20px;
font-size: 30px;
}
</style>
</head>
<body>
<div class="flex-container">
<div class="flex-item">1</div>
<div class="flex-item">2</div>
<div class="flex-item">3</div>
</div>
</body>
</html>
यद्यपि WebKit पूर्वमेव Flexbox इत्यस्य पूर्णतया समर्थनं करोति तथापि भिन्न-भिन्न-ब्राउजर्-इञ्जिनेषु समर्थनस्य भिन्न-स्तरः भवितुम् अर्हति ।उपयुञ्जताम्किं अहं उपयोक्तुं शक्नोमि ऑनलाइन-उपकरणानाम् उपयोगेन भिन्न-भिन्न-ब्राउजर्-द्वारा Flexbox-समर्थनं पश्यितुं शक्नुवन्ति ।
Flexbox इत्यस्य आरम्भिकेषु दिनेषु केषुचित् ब्राउजर् मध्ये Flexbox गुणानाम् उपयोगाय विशिष्टानि उपसर्गाणि आवश्यकानि आसन् ।यथा, WebKit इत्यस्य पूर्वसंस्करणानाम् आवश्यकता भवेत्-webkit-
उपसर्गः : १.
.flex-container {
display: -webkit-flex; /* Safari */
display: flex;
}
परन्तु Flexbox CSS मानकस्य भागः जातः, अधिकांश आधुनिक ब्राउजर् कृते एतेषां उपसर्गाणां आवश्यकता नास्ति ।
Flexbox न केवलं सरलविन्यासानां कृते उपयुक्तः, अपितु अधिकजटिलविन्यासप्रतिमानानाम् कृते अपि उपयोक्तुं शक्यते । अत्र केचन उन्नताः अनुप्रयोगोदाहरणानि सन्ति ।
flex-wrap: wrap;
वस्तूनि वेष्टयितुं अनुमतिं दातुं।justify-content
तथाalign-items
वस्तूनि संरेखयितुं वितरितुं च।margin: auto;
स्वयमेव वस्तूनाम् स्थितिं समायोजयितुं ।flex-grow
, flex-shrink
, तथा flex-basis
परियोजनायाः मापनीयतां नियन्त्रयितुं ।<div class="flex-container multi-row">
<div class="flex-item">Item 1</div>
<div class="flex-item">Item 2</div>
<!-- 更多项目 -->
</div>
.multi-row {
flex-wrap: wrap;
}
Flexbox इत्यस्य उपयोगं कुर्वन् केचन उत्तमाः अभ्यासाः अत्र सन्ति ।
em
, rem
, vh
, vw
विन्यासप्रतिसादं सुधारयितुम् सापेक्षिक-एककानां प्रतीक्षां कुर्वन्तु ।Flexbox कृते WebKit इत्यस्य समर्थनं विकासकान् लचीलं प्रतिक्रियाशीलं च विन्यासं निर्मातुं एकं शक्तिशालीं साधनं प्रदाति । Flexbox इत्यस्य मूलभूतसंकल्पनाः अवगत्य, तस्य गुणानाम् उपयोगे निपुणतां प्राप्य, उत्तमप्रथानां अनुसरणं कृत्वा, विकासकाः जालपुटविन्यासान् निर्मातुं शक्नुवन्ति ये सुन्दराः कार्यात्मकाः च भवन्ति यथा यथा जालप्रौद्योगिकी विकसिता भवति तथा तथा Flexbox अग्रे-अन्त-विकासस्य अभिन्नः भागः भविष्यति ।
अस्य लेखस्य गहनचर्चाद्वारा पाठकानां WebKit इत्यस्य Flexbox समर्थनस्य व्यापकबोधः भवितुमर्हति तथा च वास्तविकजालपृष्ठविन्यासे तत् प्रयोक्तुं समर्थाः भवेयुः