प्रौद्योगिकी साझेदारी

कस्टम संग्रह कार्यान्वयनम् : विशेषदत्तांशसंरचनानां निर्माणम्

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख

सॉफ्टवेयरविकासस्य समये अस्माकं प्रायः दत्तांशसङ्ग्रहस्य व्यवहारः आवश्यकः भवति ।यद्यपि जावा मानकपुस्तकालयः वर्गानां समृद्धं संग्रहं प्रदाति, यथाListSetतथाMap , परन्तु विशिष्टेषु अनुप्रयोगपरिदृश्येषु एते मानकसमूहाः सर्वाणि आवश्यकतानि न पूरयितुं शक्नुवन्ति । अस्मिन् समये कस्टम् संग्रहस्य कार्यान्वयनम् विशेषतया महत्त्वपूर्णम् अस्ति । अस्मिन् लेखे विशिष्टापेक्षाणाम् आधारेण कस्टम् संग्रहवर्गस्य कार्यान्वयनस्य विवरणं दत्तं भवति तथा च कोड् उदाहरणानि प्रदत्तानि सन्ति ।

संग्रहरूपरेखा अवलोकन

1. संग्रहप्रकारः

जावा संग्रहरूपरेखायां मुख्यतया त्रीणि प्रमुखाणि आँकडासंरचनानि सन्ति : List, Set, Map च ।

2. संग्रह अन्तरफलकम्

  • सूची: तत्त्वानि क्रमबद्धानि पुनरावृत्तियोग्यानि च भवन्ति।
  • दृढः: तत्त्वानि अक्रमाणि सन्ति, पुनः पुनः कर्तुं न शक्यन्ते।
  • मानचित्र: कील-मूल्ययुगलं, कीलः अद्वितीयः अस्ति।

3. संग्रहस्य कार्यान्वयनम्

मानक कार्यान्वयनम् अन्तर्भवतिArrayListLinkedListHashSetTreeSetHashMapतथाTreeMapप्रतीक्षतु।

भवतः कस्टम् संग्रहाणां आवश्यकता किमर्थम्

1. विशिष्टदत्तांशलक्षणम्

यदा दत्तांशस्य विशेषलक्षणं भवति यत् मानकसङ्ग्रहाः प्रभावीरूपेण व्यक्तुं वा संसाधितुं वा न शक्नुवन्ति।

2. कार्यप्रदर्शनस्य अनुकूलनम्

विशिष्टक्रियाणां अनुकूलनं, यथा द्रुतसन्धानं, निवेशनं, विलोपनं च ।

3. विशिष्टव्यवहारः

संग्रहणसञ्चालने विशिष्टं व्यावसायिकतर्कं व्यवहारं वा योजयितुं आवश्यकम् अस्ति ।

4. मापनीयता

अतिरिक्तकार्यक्षमतां योजयितुं मानकसङ्ग्रहस्य विस्तारस्य आवश्यकता वर्तते ।

कस्टम् संग्रहाणां कृते कार्यान्वयनपदार्थाः

1. संग्रहान्तरफलकं परिभाषयन्तु

संग्रहेण यत् अन्तरफलकं कार्यान्वितुं आवश्यकं तत् निर्धारयन्तु, यथाList