प्रौद्योगिकी साझेदारी

EaseUS Partition Master 18.8.0 अद्यतनम्: द्वौ प्रमुखौ विशेषतासुधारौ

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव EaseUS Partition Master 18.8.0 अद्यतनं प्रारब्धम् ।एतत् अद्यतनं सुधारणेषु केन्द्रितम् अस्तिप्रणाली क्लोनिंग कार्य, द्वितीयप्रणालीडिस्कतः (दासडिस्क) प्रणाल्याः क्लोनिङ्गं समर्थयति, सॉफ्टवेयरं विभाजनस्य सञ्चिकातन्त्रस्वरूपं परिवर्तयितुं समर्थयति;FAT इत्येतत् exFAT इति परिवर्तयन्तु

01. प्रणाली क्लोनिंग

हार्डड्राइव् प्रतिस्थापनं कुर्वन् अथवा सिस्टम् उन्नयनं कुर्वन् उपयोक्तृभ्यः शीघ्रं सुलभतया च ऑपरेटिंग् सिस्टम् तथा डाटा स्थानान्तरयितुं सिस्टम् क्लोनिङ्ग् विशेषता विनिर्मितः अस्ति ।

यदा उपयोक्ता मूलसङ्गणके सिस्टम् डिस्कं (पुराणं सिस्टम् डिस्कं) लक्ष्यं नूतनं डिस्कं च नूतनसङ्गणके स्लेव् डिस्करूपेण संयोजयति तदा नूतनसङ्गणके EaseUS Partition Master इत्यस्य माध्यमेन स्लेव् सिस्टम् इत्यस्य क्लोनिङ्ग् कुर्वन्तु समाप्तं भवति चेत् नूतनं प्रणाली क्लोन् भविष्यति ।

चित्र

Boot partition इति एकः विशेषः विभाजनः अस्ति यस्य उपयोगः स्टार्टअप सञ्चिकानां तथा ऑपरेटिंग् सिस्टम् बूट् प्रोग्राम् इत्यस्य संग्रहणार्थं भवति ।

यदा उपयोक्ता Boot विभाजनं क्लोन् कर्तुं चयनं करोति तदा सॉफ्टवेयर उपयोक्तारं "Migrate Operating System" इति कार्यस्य उपयोगाय मार्गदर्शनं करिष्यति येन उपयोक्ता अधिककुशलतया पूर्णतया च प्रणालीदत्तांशं प्रवासयितुं शक्नोति

चित्र

02. FAT इत्येतत् exFAT इति परिवर्तयन्तु

मूलतः प्रारम्भिकेषु DOS तथा Windows प्रचालनतन्त्रेषु उपयुज्यमानं FAT इत्येतत् प्रारम्भिकसञ्चिकातन्त्रस्वरूपेषु अन्यतमम् अस्ति । FAT सञ्चिकाप्रणाल्याः काश्चन सीमाः सन्ति, यथा 4GB अधिकस्य एकस्य आकारस्य सञ्चिकानां समर्थनं न करोति तथा च सञ्चिकानुमतेः सेटिङ्ग्स् न समर्थयति ।

exFAT बृहत्-क्षमतायुक्तानां भण्डारण-यन्त्राणां तथा चल-उपकरणानाम् उपयुक्ता सञ्चिका-प्रणाली अस्ति, एषा 16EB पर्यन्तं एकसञ्चिका-आकारं, 128PB पर्यन्तं मात्रा-आकारं च समर्थयति, एतत् बृहत्-सञ्चिकानां, बृहत्-क्षमता-दत्तांशस्य च संग्रहणार्थं उपयुक्तम् अस्ति, तथा च उत्तम-संगतता, कार्यक्षमता च अस्ति .

उपयोक्तारः विभाजनस्य सञ्चिकातन्त्रस्वरूपं FAT तः exFAT मध्ये परिवर्तयितुं EaseUS Partition Master इत्यस्य "format" कार्यस्य उपयोगं कर्तुं शक्नुवन्ति ।

चित्र

उपर्युक्तयोः प्रमुखयोः कार्यात्मकसुधारयोः अतिरिक्तं वयं सॉफ्टवेयरस्य स्थिरतां उपयोक्तृअनुभवं च सुधारयितुम् सॉफ्टवेयरस्य कार्यक्षमतां अपि अनुकूलितवन्तः उपयोक्तारः अद्यतनस्य अनन्तरं सुचारुतरं अधिककुशलं च प्रणालीक्लोनिङ्गं विभाजनप्रबन्धनसञ्चालनं च आनन्दयितुं शक्नुवन्ति ।