प्रौद्योगिकी साझेदारी

क्लस्टर लेबलिंग् इत्यस्य कला: SKlearn इत्यस्मिन् डाटा क्लस्टरिंग् लेबल असाइनमेण्ट् रणनीतयः

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्लस्टर लेबलिंग् इत्यस्य कला: SKlearn इत्यस्मिन् डाटा क्लस्टरिंग् लेबल असाइनमेण्ट् रणनीतयः

यन्त्रशिक्षणक्षेत्रे समूहीकरणं एकः अनिरीक्षितशिक्षणविधिः अस्ति यस्य उद्देश्यं दत्तांशसमूहे नमूनानां अनेकसमूहेषु विभक्तुं भवति येन एकस्मिन् समूहे नमूनानां साम्यता अधिका भवति तथा च भिन्नसमूहानां मध्ये नमूनानां साम्यता न्यूना भवति क्लस्टर लेबल असाइनमेण्ट् क्लस्टरिंग् प्रक्रियायां एकं प्रमुखं सोपानम् अस्ति, यस्मिन् प्रत्येकं नमूनां विशिष्टक्लस्टरं प्रति कथं नियुक्तं कर्तव्यम् इति अन्तर्भवति । Scikit-learn (संक्षेपेण sklearn), पायथन् इत्यस्मिन् एकः शक्तिशाली यन्त्रशिक्षणपुस्तकालयः इति रूपेण, विविधानि क्लस्टरिंग् एल्गोरिदम्स् तथा लेबल असाइनमेण्ट् पद्धतयः प्रदाति अयं लेखः sklearn इत्यस्मिन् data clustering label assignment इत्यस्य कृते प्रयुक्तानां पद्धतीनां विवरणं दास्यति तथा च व्यावहारिकं कोड उदाहरणं प्रदास्यति ।

1. क्लस्टर लेबल असाइनमेण्ट् इत्यस्य महत्त्वम्

क्लस्टर लेबल असाइनमेण्ट् इत्येतत् कृते महत्त्वपूर्णम् अस्ति:

  • अन्तर्-समूह-संगतिः: एकस्मिन् समूहे अन्तः नमूनानां समानता उच्चा भवति इति सुनिश्चितं कुर्वन्तु।
  • अन्तर-समूह परिवर्तनशीलता: विभिन्नसमूहानां मध्ये अन्तरं वर्धयन्तु तथा समूहीकरणप्रभावं सुधारयन्तु।
  • परिणामानां व्याख्यानक्षमता: सुलभविश्लेषणार्थं व्याख्यायाश्च कृते स्पष्टं समूहीकरणपरिणामं प्रदातव्यम्।
2. sklearn इत्यस्मिन् क्लस्टरिंग् एल्गोरिदम्

sklearn इत्यनेन विविधाः क्लस्टरिंग् एल्गोरिदम्स् प्रदत्ताः सन्ति ।

  • के-समूहीकरणस्य अर्थः: पुनरावर्तनीयरूपेण क्लस्टरकेन्द्राणि चयनं करोति तथा च समीपस्थे क्लस्टरकेन्द्रे नमूनानि नियुक्तं करोति।
  • श्रेणीबद्ध समूहीकरण: वृक्षाधारितः समूहीकरणविधिः या समुच्चयात्मकः (अधः-ऊर्ध्वं) अथवा विभाजनकारी (ऊर्ध्व-अधः) भवितुम् अर्हति ।
  • DBSCAN: घनत्व-आधारित-समूहीकरण-एल्गोरिदम् यत् मनमाना-आकारस्य समूहानां पहिचानं कर्तुं शोरगुल-आँकडानां संसाधनं कर्तुं च समर्थः अस्ति ।
  • गाउसीन मिश्रणम्: संभाव्यताप्रतिरूपस्य आधारेण एकः समूहीकरणविधिः, यत् दत्तांशः बहुविधगाउसीयवितरणस्य मिश्रणेन निर्मितः इति कल्पयति ।
3. लेबलनिर्देशस्य समूहीकरणस्य पद्धतिः

sklearn इत्यस्मिन् प्रायः क्लस्टरलेबल असाइनमेण्ट् क्लस्टरिंग् मॉडल् मध्ये क्रियतेfitवाfit_predictविधियां स्वयमेव सम्पन्नम्।

३.१ के-इत्यस्य अर्थः समूहीकरणलेबलनिर्देशः
from sklearn.cluster import KMeans

# 假设X是数据集
kmeans = KMeans(n_clusters=3)
kmeans.fit(X)
cluster_labels = kmeans.labels_

# cluster_labels是一个数组,包含了每个样本所属簇的标签
  • 1
  • 2
  • 3
  • 4
  • 5
  • 6
  • 7
  • 8
३.२ श्रेणीबद्धसमूहीकरणलेबलनिर्देशनम्
from sklearn.cluster import AgglomerativeClustering

# 假设X是数据集
hierarchical = AgglomerativeClustering(n_clusters=3)
hierarchical.fit(X)
cluster_labels = hierarchical.labels_

# 层次聚类同样会为每个样本分配一个聚类标签
  • 1
  • 2
  • 3
  • 4
  • 5
  • 6
  • 7
  • 8
3.3 DBSCAN क्लस्टरिंग् लेबल असाइनमेण्ट्
from sklearn.cluster import DBSCAN

# 假设X是数据集
dbscan = DBSCAN(eps=0.5, min_samples=5)
dbscan.fit(X)
cluster_labels = dbscan.labels_

# DBSCAN将为每个样本分配一个聚类标签,噪声点标签为-1
  • 1
  • 2
  • 3
  • 4
  • 5
  • 6
  • 7
  • 8
३.४ गाउसीयमिश्रणप्रतिरूपसमूहीकरणलेबलनिर्देशः
from sklearn.mixture import GaussianMixture

# 假设X是数据集
gmm = GaussianMixture(n_components=3)
gmm.fit(X)
cluster_labels = gmm.predict(X)

# 高斯混合模型通过预测为每个样本分配最可能的簇标签
  • 1
  • 2
  • 3
  • 4
  • 5
  • 6
  • 7
  • 8
4. क्लस्टरिंग् लेबल असाइनमेण्ट् इत्यस्य अनुप्रयोगस्य उदाहरणम्

K-Means क्लस्टरिंग् एल्गोरिदम् इत्यस्य उपयोगेन क्लस्टर लेबल असाइनमेण्ट् इत्यस्य उदाहरणं निम्नलिखितम् अस्ति ।

from sklearn.datasets import make_blobs

# 创建模拟数据集
X, _ = make_blobs(n_samples=300, centers=4, cluster_std=0.60, random_state=0)

# 应用K-Means聚类
kmeans = KMeans(n_clusters=4)
kmeans.fit(X)

# 打印聚类标签
print("Cluster labels:", kmeans.labels_)
  • 1
  • 2
  • 3
  • 4
  • 5
  • 6
  • 7
  • 8
  • 9
  • 10
  • 11
५ उपसंहारः

क्लस्टर लेबल असाइनमेण्ट् क्लस्टर विश्लेषणस्य एकं मूलं सोपानम् अस्ति, यत् नमूनानि भिन्न-भिन्न-क्लस्टर-मध्ये कथं नियुक्तानि इति निर्धारयति । sklearn विविधानि क्लस्टरिंग् एल्गोरिदम् प्रदाति, येषु प्रत्येकस्य विशिष्टं लेबल असाइनमेण्ट् तन्त्रं भवति । अस्य लेखस्य माध्यमेन वयं sklearn इत्यस्मिन् भिन्न-भिन्न-क्लस्टरिंग्-एल्गोरिदम्-विषये तेषां क्लस्टर-लेबल-निर्देशन-विधिषु च ज्ञातवन्तः, व्यावहारिक-सङ्केत-उदाहरणानि च प्रदत्तवन्तः ।

आशासे यत् एषः लेखः पाठकान् क्लस्टर लेबल असाइनमेण्ट् प्रक्रियां अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति तथा च sklearn इत्यस्मिन् एतासां तकनीकानां कार्यान्वयनस्य पद्धतीषु निपुणतां प्राप्तुं शक्नोति। यथा यथा आँकडानां परिमाणं वर्धते तथा विश्लेषणस्य आवश्यकताः वर्धन्ते तथा तथा समूहविश्लेषणं समूहलेबलनिर्देशनं च आँकडाविज्ञानस्य क्षेत्रे अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति