प्रौद्योगिकी साझेदारी

ग भाषा - अवलोकन, अनुप्रयोग क्षेत्र

2024-07-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

C भाषायाः व्यापकरूपेण उपयोगः भवति ।

  • C भाषा वेबसाइट् पृष्ठभूमिकार्यक्रमं लिखितुं शक्नोति।

  • C भाषा विशेषतया कस्यचित् विषयस्य कृते शक्तिशालिनः कार्यक्रमपुस्तकालयाः लिखितुं शक्नोति ।

  • ग भाषा बृहत्-स्तरीयक्रीडाणां इञ्जिनं लिखितुं शक्नोति।

  • ग भाषा अन्यभाषां लिखितुं शक्नोति।

  • प्रचालनतन्त्राणि चालकाः च C भाषायां लिखितुं शक्यन्ते, तथा च केवलं C भाषायां लिखितुं शक्यन्ते ।

  • यावत् किमपि यन्त्रं सूक्ष्मसंसाधकेन सुसज्जितं भवति तावत् तत् C भाषा समर्थयति ।माइक्रोवेव ओवनतः आरभ्य मोबाईलफोनपर्यन्तं सर्वं
    सी भाषा प्रौद्योगिक्याः प्रचारः।

  • Embedded: C संकुलं जगत् जित्वा, अत्यल्पं विधानसभा
  • जालविकासः : अधिकांशः जावास्क्रिप्ट्, पीएचपी तथा च अल्पमात्रायां एएसपी, जेएसपी
  • PHP शुद्धः C विकासः अस्ति
  • उच्च-प्रदर्शन-सेवाः : अपाचे, Nginx, Memcached, Redis इत्यादयः उच्च-प्रदर्शन-जालम्
  • सर्वरः, आँकडाधारः च शुद्धे C इत्यस्मिन् विकसितौ स्तः
  • वितरित-अनुप्रयोगाः : जावा-पायथन्-योः जगत्
  • गेम सर्वरः C, C तथा Lua स्क्रिप्ट्
  • समानान्तरगणना : जावा, गो, एर्लाङ्ग
  • C इत्यस्य Go भाषायाः सह संयोजनं अतीव सुलभम् अस्ति
  • गेम इञ्जिन् : सी तथा स्क्रिप्टिंग
  • खेल तर्कः स्क्रिप्ट्
  • मोबाइल विकासः जावा, Obj-C/Swift
  • डेस्कटॉप विकासः : C, Qt Script, C# च सर्वे सुन्दरं क्रॉस्-प्लेटफॉर्म-अन्तरफलकं निर्मातुम् अर्हन्ति
  • प्रचालन प्रणाली : सी विश्व
  • आभासीप्रौद्योगिकी : QEMU, KVM, Xen च सर्वे शुद्धे C इत्यस्मिन् विकसिताः सन्ति
  • दत्तांशकोशः C’s World
  • संकलक : ग, ग सहअस्तित्वम्
  • बृहत् आँकडा: जावा-विश्वः
  • मेघभण्डारणम् : जावा, पायथन् च संकुलाः विश्वे वर्तन्ते
  • अन्तिमेषु वर्षेषु गो भाषा अपि अनेकेषु परियोजनासु भागं गृहीतवती अस्ति