प्रौद्योगिकी साझेदारी

नष्टं लैपटॉप-दत्तांशं कथं पुनः प्राप्तुं शक्यते ?

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे सङ्गणकजालस्य लोकप्रियतायाः वर्धनेन सह सङ्गणकेन जनानां जीवनं, कार्यं, अध्ययनं, उपभोगं च विस्तृतक्षेत्रेषु प्रभावितं कृतम् अस्ति, तेषां सेवासु प्रबन्धने च सर्वकारः, उद्योगः, वाणिज्यम्, वित्तं, उपयोक्तारः च इत्यादयः बहवः पक्षाः अपि सन्ति लैपटॉप् इत्यादीनि इलेक्ट्रॉनिक-उत्पादाः सर्वेषां वर्गानां जनानां प्रियाः स्वीकृताः च सन्ति , दैनन्दिनजीवने कार्ये च महत्त्वपूर्णां भूमिकां निर्वहति। परन्तु समये समये दत्तांशहानिः भवति यथा हार्डवेयरविफलता, दुर्व्यवहारः, प्रणालीविफलता इत्यादयः दत्तांशहानिः भवितुम् अर्हन्ति । अयं लेखः लैपटॉप-दत्तांश-हानिस्य सामान्यकारणानि, आँकडा-पुनर्प्राप्ति-सिद्धान्तान्, विशिष्ट-दत्तांश-पुनर्प्राप्ति-पदार्थान् च परिचययिष्यति, यदा दत्तांश-नष्टा भवति तदा सर्वेषां बहुमूल्य-सूचनाः समये एव रक्षितुं साहाय्यं कर्तुं आशास्ति

लैपटॉपस्य आँकडा हानिः भवति इति कारणानि : १.

लैपटॉप् इत्यस्य दैनन्दिनप्रयोगे समये समये दत्तांशहानिसमस्याः भवन्ति । सामान्यकारणानि सन्ति आकस्मिकविलोपनं, महत्त्वपूर्णसञ्चिकानां आकस्मिकविलोपनं तथा च Recycle Bin रिक्तं करणं, भौतिकक्षतिः अथवा हार्डड्राइवस्य वृद्धत्वं, यस्य परिणामेण अपठनीयः दत्तांशः, ऑपरेटिंग् सिस्टम् विफलता अथवा विफलः अद्यतनः भवति, यस्य परिणामेण दुर्गमदत्तांशः भवति वायरस आक्रमणं, दुर्गन्धयुक्तं वा वायरससंक्रमणं, हार्डड्राइवस्य स्वरूपणं वा विलोपनं वा, हार्डड्राइवस्य अथवा विभाजनस्य स्वरूपणार्थं दुर्व्यवहारः, यस्य परिणामेण आँकडानां हानिः, आकस्मिकविद्युत्विच्छेदः वा विद्युत्विफलता, यस्य परिणामः भवति संसाधितं दत्तांशं भवति।

लैपटॉप हार्डड्राइवदत्तांशपुनर्प्राप्तिसिद्धान्ताः : १.

वस्तुतः लैपटॉप् हार्डड्राइव् तथा डेस्कटॉप् हार्डड्राइव् इत्येतयोः मध्ये स्वीकारस्य कार्यसिद्धान्तस्य च दृष्ट्या कोऽपि अत्यावश्यकः अन्तरः नास्ति, केवलं लैपटॉप् हार्डड्राइव् आकारेण लघुः भवति डेस्कटॉप् हार्डड्राइव् इत्यस्मिन् दत्तांशवत् लैपटॉप् हार्डड्राइव् इत्यत्र रक्षितः दत्तांशः अपि मोटेन द्वयोः भागयोः विभक्तः भवति : सञ्चिकासूचना तथा च दत्तांशः एव सञ्चिकासूचना प्रचालनतन्त्राय दत्तांशैः, सञ्चिकानाम, आकारः, प्रकारः, तिथिः, अन्यसूचनाः च व्याप्ताः क्षेत्राणि वदन्ति । यदा सञ्चिका विलोप्यते तदा केवलं सञ्चिकासूचना एव विलोप्यते तथा च दत्तांशक्षेत्रं "मुक्तम्" इति चिह्नितं भवति, परन्तु दत्तांशः अद्यापि हार्डडिस्कमध्ये एव भवति । यावत् "स्वतन्त्र" इति चिह्नितक्षेत्रं ग्रहीतुं नूतनदत्तांशः न लिख्यते, तावत् विलोपितानां सञ्चिकाः कतिपयैः तान्त्रिकसाधनैः पुनः प्राप्तुं शक्यन्ते ।

दत्तांशहानिकारणानि दत्तांशपुनर्प्राप्तेः सिद्धान्तान् च अवगत्य अद्यतनस्य प्रमुखसामग्रीणां विषये गच्छामः, लैपटॉपदत्तांशपुनर्प्राप्त्यर्थं सामान्यविधयः

विधिः 1. पुनःप्रयोगस्य कूपस्य उपयोगं कुर्वन्तु (आकस्मिकविलोपनपुनर्प्राप्त्यर्थं उपयुक्तम्)

यदा वयं अकस्मात् अस्माकं सङ्गणके महत्त्वपूर्णां सञ्चिकां वा पुटं वा विलोपयामः तदा प्रथमं Recycle Bin इति पश्यितुं शक्नुमः । Recycle Bin इति विण्डोज ऑपरेटिंग् सिस्टम् द्वारा प्रदत्तं अस्थायी भण्डारणक्षेत्रम् अस्ति, यस्य उपयोगः यावत् Recycle Bin रिक्तं न भवति तावत् विलोपितानां सञ्चिकानां, फोल्डर् च संग्रहणार्थं भवति अतः एतत् कार्यं आकस्मिकतया विलोपितानां सञ्चिकानां पुनः प्राप्त्यर्थं उपयुक्तं भवति तथा च Recycle Bin रिक्तं न कृतम् अस्ति विशिष्टानि पदानि निम्नलिखितरूपेण सन्ति ।

1. Recycle Bin उद्घाटयन्तु: डेस्कटॉप् मध्ये "Recycle Bin" चिह्नं द्विवारं क्लिक् कुर्वन्तु, अथवा तत् प्राप्तुं File Explorer इत्यस्य उपयोगं कुर्वन्तु।

2. सञ्चिकाः अन्वेष्टुम् : Recycle Bin मध्ये सञ्चिकाः ब्राउज् कृत्वा भवन्तः पुनःस्थापयितुम् इच्छन्ति सञ्चिकाः अथवा फोल्डर् अन्वेष्टुम् इच्छन्ति।

3. सञ्चिकाः पुनःस्थापयन्तु: पुनर्स्थापनीयानि सञ्चिकाः अथवा पुटं चित्वा, राइट्-क्लिक् कृत्वा "पुनर्स्थापनम्" इति चिनोतु ।

विधिः 2. पुनर्प्राप्तिसॉफ्टवेयरस्य उपयोगं कुर्वन्तु

आकस्मिकविलोपनं, स्वरूपणं, विभाजनहानिः, विभाजनं उद्घाटयितुं असमर्थता इत्यादीनां तार्किकदत्तांशहानिः कृते वयं दत्तांशपुनर्प्राप्तिसॉफ्टवेयरं प्रयत्नशीलाः स्मः ।

दत्तांशपुनर्प्राप्तिसॉफ्टवेयरस्य प्रयोगे भवद्भिः द्वयोः बिन्दुयोः ध्यानं दातव्यं यत् यत्र दत्तांशः नष्टः आसीत् तत्र सॉफ्टवेयरं हार्डड्राइव् मध्ये न रक्षन्तु (अथवा संस्थापयन्तु) यदि भवतः लैपटॉपे केवलम् एकः हार्डड्राइवः अस्ति तर्हि भवान् मोबाईल हार्डड्राइव् अथवा USB फ्लैशड्राइव् इत्यत्र पुनर्प्राप्तिसॉफ्टवेयरं संस्थापयितुं शक्नोति द्वितीयं यदि भवान् सशुल्कं सॉफ्टवेयरं चिनोति तर्हि प्रथमं परीक्षणसंस्करणस्य पूर्णं उपयोगं कुर्वन्तु, ततः पुष्टिं कृत्वा भुक्तिं कर्तुं विचारयन्तु दत्तांशस्य समस्याः नास्ति इति।

नष्टसञ्चिकानां पुनः प्राप्त्यर्थं सॉफ्टवेयरस्य कृते निम्नलिखितविशिष्टानि पदानि सन्ति ।

1. संस्थापितं दत्तांशपुनर्प्राप्तिसॉफ्टवेयरं उद्घाटयन्तु, यथा अधोलिखिते चित्रे दर्शितं भवति यत् सॉफ्टवेयरस्य मुख्यान्तरफलके भिन्नाः पुनर्प्राप्तिविधाः सन्ति । भिन्न-भिन्न-दत्तांश-हानि-स्थितीनां कृते, अस्माकं भिन्न-भिन्न-स्कैनिङ्ग-विधिनाम् उपयोगः आवश्यकः भवेत्, अतः भवान् स्वस्य वास्तविक-स्थित्यानुसारं चयनं कर्तव्यः उदाहरणार्थं, यदि भवान् Recycle Bin तः विलोपितानि सञ्चिकाः पुनः प्राप्तुं इच्छति तर्हि "Recover Deleted Files" इति चिनोतु ।

2. स्कैनस्थानं चिनोतु। अस्मिन् चरणे अस्माभिः तत् विभाजनं चिन्वन्तु यत्र दत्तांशः नष्टः भवितुं पूर्वं दत्तांशः आसीत्, ततः "Next" इति बटन् नुदन्तु ।

3. स्कैनिङ्ग प्रक्रिया स्वयमेव सॉफ्टवेयरद्वारा क्रियते, वयं किमपि कर्तुं न शक्नुमः।

4. नष्टसञ्चिकायाः ​​पूर्वावलोकनं कृत्वा सञ्चिका सामान्या अस्ति वा इति पुष्टिं कुर्वन्तु । सञ्चिकायाः ​​पूर्वावलोकनार्थं द्विवारं क्लिक् कुर्वन्तु यथा अधोलिखिते स्क्रीनशॉट् मध्ये दर्शितं भवति, अस्य अर्थः अस्ति यत् नष्टं फोटो अन्तिमपुनर्प्राप्तेः अनन्तरं सामान्यरूपेण उद्घाटयितुं शक्यते .

5. भवन्तः पुनः प्राप्तुम् इच्छन्ति सञ्चिकाः परीक्ष्य "Recover" इति बटन् नुदन्तु । तदनन्तरं पुनः प्राप्तसञ्चिकाः रक्षितुं स्थानं निर्दिशन्तु अत्र भवद्भिः पुनः प्राप्तानि सञ्चिकाः प्रतिलिख्य अन्यस्थानेषु रक्षितुं आवश्यकम् ।

विधिः तृतीयः, ऐतिहासिकस्य बैकअपस्य माध्यमेन

दत्तांशहानिनिवारणार्थं बैकअप्स एकः प्रभावी उपायः अस्ति । यदि भवान् नियमितरूपेण स्वदत्तांशस्य बैकअपं लभते तर्हि पुनर्प्राप्तिप्रक्रिया सरलं भविष्यति ।

1. बैकअप-निर्माणस्य स्वस्य पद्धत्यानुसारं बैकअप-सञ्चिकां अन्वेष्टुम् ।

2. यत् समयबिन्दुं वा सञ्चिकां वा पुनः स्थापयितुम् इच्छति तत् चिनोतु, ततः गन्तव्यस्थानं चिनोतु ।

3. पुनर्स्थापनक्रियां कुर्वन्तु।

विधि 4. व्यावसायिकदत्तांशपुनर्प्राप्तिसेवाः

यदि भवतः लैपटॉपे हार्डड्राइवः भौतिकरूपेण क्षतिग्रस्तः अथवा अन्यथा जटिलः अस्ति तर्हि वयं व्यावसायिकदत्तांशपुनर्प्राप्तिसेवासु विचारं कर्तुं शक्नुमः। ये कम्पनयः आँकडापुनर्प्राप्तिविशेषज्ञाः सन्ति ते हार्डवेयर-उपकरणैः सुसज्जिताः सन्ति तथा च एतादृशं वातावरणं यत् भौतिक-विफलतायुक्तानि हार्डड्राइव्-सञ्चालनं कर्तुं शक्नोति, यथा हार्डड्राइव्-परिचयः न भवति, शिरः-विफलता इत्यादयः यदि स्थानीयतया एतादृशं दलं नास्ति तर्हि हार्डड्राइवं चयनितदलं प्रति मेलद्वारा प्रेषयितुं आवश्यकं भविष्यति । एतत् कर्तुं पूर्वं पुनर्प्राप्तिप्रक्रिया, व्ययः, सफलतायाः दरः, आवश्यकः समयः इत्यादीनां विषये आँकडा-पुनर्प्राप्ति-कम्पनीयाः सह परामर्शं कुर्वन्तु ।

सारांशं कुरुत

अन्ते सारांशतः आदर्शफलं प्राप्तुं लैपटॉपदत्तांशं पुनः प्राप्तुं एतेषां सिद्धान्तानां अनुसरणं सर्वोत्तमम् : प्रथमं लैपटॉपेन महत्त्वपूर्णदत्तांशः नष्टः इति आविष्कृत्य अस्माभिः लैपटॉपे किमपि लेखनक्रियाः तत्क्षणमेव स्थगितव्याः, The lost द्वारा दत्तांशः अधिलिखितः भवति;ततः यथाशीघ्रं दत्तांशपुनर्प्राप्तिः भवति ।

यद्यपि दत्तांशस्य पुनः प्राप्तेः पद्धतयः तुल्यकालिकरूपेण सरलाः सन्ति तथापि वयं सर्वदा दत्तांशस्य बैकअप-कार्यक्रमं शिथिलं कर्तुं न शक्नुमः । यदि भवतां समीपे समयः अस्ति तर्हि भवान् नियमितरूपेण स्वस्य हार्डड्राइवस्य स्वास्थ्यस्थितिं अपि पश्यितुं शक्नोति तथा च समस्याग्रस्तं हार्डड्राइव् समये एव प्रतिस्थापयितुं शक्नोति ।