[साक्षात्कारप्रश्नः] अग्निप्रावरणानां परिनियोजनविधयः के सन्ति?
2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अग्निप्रावरणनियोजनविधानानि विविधानि सन्ति, प्रत्येकस्य मोडस्य विशिष्टानि अनुप्रयोगपरिदृश्यानि, लाभाः, हानिः च सन्ति । अग्निप्रावरणानां मुख्यानि परिनियोजनविधानानि निम्नलिखितरूपेण सन्ति ।
1. कार्यविधिना वर्गीकरणं
- मार्गनिर्धारणविधिः
- परिभाषा: यदा अग्निप्रावरणं आन्तरिकजालस्य बाह्यजालस्य च मध्ये स्थितं भवति तदा अग्निप्रावरणं आन्तरिकजालस्य, बाह्यजालस्य, DMZ (विसैनिकक्षेत्रस्य) च सह संयोजयन्तः अन्तरफलकाः भिन्नजालखण्डानां IP-सङ्केताभिः, मूलैः च सह विन्यस्तं कर्तुं आवश्यकाः भवन्ति पुनः योजनां कर्तुं आवश्यकम्, अस्मिन् समये अग्निप्रावरणं रूटरस्य समकक्षम् अस्ति ।
- गुणाः:
- अग्निप्रावरणस्य Trust zone अन्तरफलकं कम्पनीयाः आन्तरिकजालेन सह सम्बद्धं भवति, Untrust zone अन्तरफलकं च बाह्यजालेन सह सम्बद्धं भवति, ते च द्वयोः भिन्नयोः उपजालयोः सन्ति
- एतत् ACL (Access Control List) पैकेट् फ़िल्टरिंग्, ASPF (Application Layer Stateful Detection Firewall) डायनामिक फ़िल्टरिंग्, NAT (Network Address Translation) रूपान्तरणं इत्यादीनि कार्याणि सम्पूर्णं कर्तुं शक्नोति
- संजालस्य टोपोलॉजी परिवर्तनस्य आवश्यकता वर्तते, आन्तरिकजालप्रयोक्तृणां द्वारं परिवर्तयितुं आवश्यकं, रूटर्-मार्गदर्शनविन्यासं परिवर्तयितुं आवश्यकम् इत्यादि, यत् तुल्यकालिकरूपेण जटिलं भवति
- प्रयोज्य दृश्य: अधिकतया NAT, रूटिंग्, पोर्ट् मैपिंग इत्यादीनां परिदृश्यानां निर्यातनियोजनाय विन्यासाय च उपयुज्यते ।
- पारदर्शी मोड
- परिभाषा: पारदर्शीविधाने अग्निप्रावरणं सेतुवत् जालपुटे निवेशितं भवति, विद्यमानं किमपि विन्यासं परिवर्त्य विना ।
- गुणाः:
- अग्निप्रावरणं लेयर 2 मार्गेण बहिः सम्बद्धं भवति (अन्तरफलकस्य IP-सङ्केतः नास्ति) ।
- पोर्ट् मैपिंग फंक्शन् तथा NAT फंक्शन् इत्येतयोः उपयोगः कर्तुं न शक्यते ।
- इदं अधिकतया जालपुटे श्रृङ्खलारूपेण उपयुज्यते यत् द्वयोः भिन्नयोः सुरक्षाक्षेत्रयोः सीमारक्षणं प्रदातुं शक्नोति, तथा च टोपोलॉजीसंरचनायाः परिवर्तनेन उत्पद्यमानं कष्टं अपि परिहर्तुं शक्नोति
- प्रयोज्य दृश्य: सामान्यतया तेषु परिदृश्येषु उपयुज्यते यत्र जालसंरचनायाः अपरिवर्तनं भवति परन्तु सुरक्षासंरक्षणं वर्धयितुं आवश्यकता भवति।
- मिश्रणविधिः
- परिभाषा: अग्निप्रावरणे एकस्मिन् समये रूटिंग् मोड् तथा पारदर्शी मोड् इत्यत्र कार्यं कुर्वन्तः अन्तरफलकाः सन्ति (केषुचित् अन्तरफलकेषु IP-सङ्केताः सन्ति, केषुचित् अन्तरफलकेषु IP-सङ्केताः नास्ति) ।
- गुणाः:
- आन्तरिकजालं बाह्यजालं च एकस्मिन् उपजाले एव भवितुमर्हति ।
- मुख्यतया पारदर्शीविधाने द्वय-यन्त्र-बैकअप-कृते अस्य उपयोगः भवति अस्मिन् समये VRRP (Virtual Router Redundancy Protocol) कार्यं सक्षमं करोति इति अन्तरफलकं IP-सङ्केतेन सह विन्यस्तं कर्तुं आवश्यकं भवति, अन्येषां अन्तरफलकानां IP-सङ्केतेन विन्यस्तीकरणस्य आवश्यकता नास्ति सम्बोधनम् ।
- प्रयोज्य दृश्य: न्यूनसामान्यम्, मुख्यतया विशिष्टेषु उच्च-उपलब्धता-आवश्यकता-परिदृश्येषु उपयुज्यते ।

2. जालसंरचनानुसारं वर्गीकरणं
- एकस्तरः अग्निप्रावरणविधिः
- परिभाषा: केवलं संजालस्य एकस्मिन् प्रवेशद्वारे अग्निप्रावरणं स्थापयन्तु सर्वेषां दत्तांशयातायातस्य अस्य अग्निप्रावरणस्य माध्यमेन गन्तुं तस्य प्रबन्धनं छाननं च स्वीकुर्वन्तु ।
- गुणाः:
- परिनियोजनं सरलं प्रबन्धनं च सुलभम्।
- रक्षणक्षमता तुल्यकालिकरूपेण दुर्बलं भवति, आक्रमणकारिभिः सहजतया त्यक्तुं शक्यते ।
- प्रयोज्य दृश्य: लघुजालस्य अथवा न्यूनसुरक्षाआवश्यकतायुक्तानां परिदृश्यानां कृते उपयुक्तम्।
- द्विस्तरीयः अग्निप्रावरणविधिः
- परिभाषा: जालस्य प्रवेशद्वारे अग्निप्रावरणद्वयं स्थापयन्तु, यत्र अन्तः बहिश्च क्रमशः DMZ क्षेत्रं आन्तरिकजालं च भवति ।
- गुणाः:
- अस्य रक्षणक्षमता प्रबलं भवति, भिन्नदिशातः आक्रमणानि प्रभावीरूपेण निवारयितुं शक्नोति ।
- परिनियोजनं प्रबन्धनं च तुल्यकालिकरूपेण जटिलं भवति ।
- प्रयोज्य दृश्य: मध्यम-बृहत्-जालस्य अथवा उच्चसुरक्षा-आवश्यकता-युक्तानां परिदृश्यानां कृते उपयुक्तम् ।
- त्रिस्तरीय अग्निप्रावरणविधिः
- परिभाषा: संजालस्य प्रवेशद्वारे त्रीणि अग्निप्रावरणानि स्थापयन्तु, यथा आन्तरिकजालम्, DMZ क्षेत्रं, बाह्यजालं च प्रत्येकं अग्निप्रावरणं आँकडायातायातस्य अन्वेषणं करिष्यति, प्रबन्धयिष्यति च।
- गुणाः:
- रक्षणक्षमता अतीव प्रबलं भवति, भिन्नदिशाभ्यः आक्रमणं प्रभावीरूपेण निवारयितुं शक्नोति ।
- परिनियोजनं प्रबन्धनं च तुल्यकालिकरूपेण जटिलं भवति तथा च संजालटोपोलॉजी तथा सुरक्षानीतीनां व्यापकनियोजनं डिजाइनं च आवश्यकम् अस्ति ।
- प्रयोज्य दृश्य: अत्यन्तं उच्चसुरक्षाआवश्यकताभिः सह बृहत् उद्यमजालस्य अथवा परिदृश्यानां कृते उपयुक्तम्।
- केन्द्रीकृत अग्निप्रावरणविधिः
- परिभाषा: एकाधिक-अग्निप्रावरणानां प्रबन्धनं विन्यासं च केन्द्रीय-कन्सोल्-मध्ये केन्द्रीकृत्य स्थापयन्तु ।
- गुणाः:
- प्रबन्धनं विन्यासश्च तुल्यकालिकरूपेण सुलभं भवति, सर्वाणि अग्निप्रावरणानि च एकरूपेण प्रबन्धयितुं नियन्त्रयितुं च शक्यन्ते ।
- रक्षणं तुल्यकालिकरूपेण दुर्बलं भवति यतोहि सर्वे यातायाताः एकेन नियन्त्रणबिन्दुना गच्छन्ति ।
- प्रयोज्य दृश्य: अनेकानाम् अग्निप्रावरणानां एकीकृतप्रबन्धनस्य नियन्त्रणस्य च आवश्यकतां विद्यमानानाम् परिदृश्यानां कृते उपयुक्तम् ।
- वितरितः अग्निप्रावरणविधिः
- परिभाषा: भिन्न-भिन्न-जाल-नोड्-मध्ये बहुविध-अग्निप्रावरणानि नियोजितानि सन्ति, प्रत्येकस्मिन् अग्निप्रावरणस्य स्वतन्त्र-प्रबन्धन-नियन्त्रण-क्षमता च भवति ।
- गुणाः:
- रक्षणक्षमता अतीव प्रबलं भवति, भिन्नस्थानेषु अग्निप्रावरणद्वारा भिन्नाः जालनोड्स् रक्षितुं शक्यन्ते ।
- प्रबन्धनं विन्यासश्च अधिकं जटिलं भवति ।
- प्रयोज्य दृश्य: बृहत्, जटिलं वा वितरितजालसंरचनानां कृते उपयुक्तम्।
सारांशतः, विभिन्नाः अग्निप्रावरणनियोजनविधानानि सन्ति, तथा च विशिष्टजालस्थापत्यं, सुरक्षाआवश्यकता, प्रबन्धनावश्यकता च इत्यादीनां कारकानाम् आधारेण समुचितनियोजनविधिः चयनं अतीव महत्त्वपूर्णम् अस्ति