2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
MVVM (Model-View-ViewModel) पैटर्न् इत्यनेन सह संयुक्तं WPF (Windows Presentation Foundation) इति शिक्षणं आरम्भकानां कृते किञ्चित् चुनौतीपूर्णं भवितुम् अर्हति, परन्तु एतत् अतीव शक्तिशाली संयोजनम् अस्ति यत् भवन्तं परिपालनीयं, स्केल-करणीयं, परीक्षणं कर्तुं सुलभं च एप्-निर्माणे सहायकं भवितुम् अर्हति WPF MVVM प्रतिमानं कथं ज्ञातव्यमिति परिचयस्य सरलः सुलभः च मार्गः निम्नलिखितम् अस्ति ।
WPF : WPF विण्डोज-क्लायन्ट्-अनुप्रयोगानाम् विकासाय Microsoft-रूपरेखा अस्ति । एतत् समृद्धानि UI तत्त्वानि शैल्यानि च, तथैव शक्तिशालीं दत्तांशबन्धनं एनिमेशनसमर्थनं च प्रदाति ।
एमवीवीएम: MVVM एकः वास्तुशिल्पप्रतिमानः अस्ति यः एकं अनुप्रयोगं मुख्यत्रयेषु भागेषु विभजति:
Person
class, इत्यादिविशेषणयुक्तम्Name
तथाAge
。 - public class Person
- {
- public string Name { get; set; }
- public int Age { get; set; }
- }
INotifyPropertyChanged
UI गुणपरिवर्तनं सूचयितुं अन्तरफलकम् । - using System.ComponentModel;
-
- public class PersonViewModel : INotifyPropertyChanged
- {
- private Person _person;
-
- public event PropertyChangedEventHandler PropertyChanged;
-
- public string Name
- {
- get { return _person.Name; }
- set
- {
- _person.Name = value;
- OnPropertyChanged(nameof(Name));
- }
- }
-
- // 实现INotifyPropertyChanged接口
- protected virtual void OnPropertyChanged(string propertyName)
- {
- PropertyChanged?.Invoke(this, new PropertyChangedEventArgs(propertyName));
- }
-
- // 构造函数等
- }
DataContext
ViewModel इत्यनेन सह View इत्यस्य सङ्गतिं कुर्वन्तु । ViewModel तः दत्तांशं प्रदर्शयितुं data binding इत्यस्य उपयोगं कुर्वन्तु ।- <Window x:Class="YourNamespace.MainWindow"
- xmlns="http://schemas.microsoft.com/winfx/2006/xaml/presentation"
- xmlns:x="http://schemas.microsoft.com/winfx/2006/xaml"
- Title="MainWindow" Height="350" Width="525">
- <Grid>
- <TextBox Text="{Binding Name, UpdateSourceTrigger=PropertyChanged}" />
- </Grid>
- </Window>
कोड-पृष्ठतः सेट् कुर्वन्तुDataContext
:
- public MainWindow()
- {
- InitializeComponent();
- this.DataContext = new PersonViewModel();
- }
WPF MVVM प्रतिमानं ज्ञातुं समयः अभ्यासः च भवति । प्रथमं जटिलं प्रतीयते, परन्तु यथा यथा भवन्तः एतासां अवधारणानां गहनतया अवगमनं प्राप्नुवन्ति तथा तथा उच्चगुणवत्तायुक्तानि WPF अनुप्रयोगाः अधिकतया निर्मातुं शक्नुवन्ति । स्मर्यतां यत् वास्तविकपरियोजनानां माध्यमेन हस्तगतं कृत्वा स्वज्ञानं सुदृढं कुर्वन्तु।