2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सामग्रीयां श्रव्यस्य विभाजनं ध्वनिभागस्य पृथक् सम्पादनं च सम्पादनप्रक्रियायां सामान्यं कार्यं भवति । श्रव्यस्य विभाजनस्य अनन्तरं VideoStudio विडियो सम्पादनसॉफ्टवेयरं मिश्रणं सम्पादनं च, श्रव्यसमायोजनं, ध्वनिसामग्रीयां श्रव्यछिद्रकं योजयितुं च इत्यादीनि कार्याणि अपि कर्तुं शक्नोति अस्मिन् लेखे विस्तरेण परिचयः भविष्यति यत् VideoStudio split audio इत्यस्य उपयोगः किमर्थं कर्तुं न शक्यते तथा च VideoStudio split audio मेथड् इति।
VideoStudio इत्यस्य "Split Audio" इत्यस्य उपयोगः कर्तुं न शक्यते, तथा च सॉफ्टवेयर् इत्यनेन विडियोमध्ये ऑडियो पृथक् कर्तुं न शक्यते ।
चित्रम् १: VideoStudio इत्यनेन सह श्रव्यं विभज्यताम्
1. विडियो सामग्रीयां श्रव्यं नास्ति
केषुचित् सामग्रीषु श्रव्यं नास्ति । VideoStudio video editing software इत्यस्मिन् एतादृशं सामग्रीं सम्मिलितं कृत्वा विकल्पपटलं उद्घाटयितुं अत्यन्तं दक्षिणभागे स्थितं बटनं नुदन्तु । अस्मिन् क्षणे "Edit" ट्याब् मध्ये "Split Video" इति धूसरवर्णः अस्ति ।
चित्रम् २: श्रव्यं विभक्तुं असमर्थम्
तथैव यदा भवन्तः साधनपट्टिकायां "Mix" इति बटन् नुदन्ति तदा भवन्तः पश्यन्ति यत् अस्मिन् क्षणे सामग्रीयां तरङ्गरूपप्रदर्शनं नास्ति (अत्र श्रव्यं नास्ति, अतः तस्य विभक्तिः कर्तुं न शक्यते)
चित्रम् ३ : श्रव्यतरङ्गरूपं नास्ति
2. सामग्री निःशब्दा भवति
VideoStudio video editing software इत्यस्मिन् audio extension विकल्पान् उद्घाटयितुं सामग्रीं राइट्-क्लिक् कृत्वा "Mute" इत्यत्र क्लिक् कुर्वन्तु । अस्मिन् क्षणे, वीडियोसामग्रीणां ध्वनितरङ्गरूपं निराकृतं भवति, सामग्रीयाः वामभागे रक्तचिह्नं दृश्यते, यत् सामग्री "म्यूट्" इति सूचयति
चित्रम् ४: विडियो सामग्रीं म्यूटं कुर्वन्तु
सामग्रीं म्यूट् कृत्वा विकल्पपटलं उद्घाटयन्तु ततः "Split Audio" अपि ग्रे भवति ।
चित्रम् ५: म्यूटीकरणानन्तरं श्रव्यं विभक्तुं न शक्यते
म्यूट् कर्तुं पटलस्य वामभागे "Small Speaker" इत्यत्र क्लिक् कृत्वा पुनः "Split Audio" इत्यस्य उपयोगः कर्तुं शक्यते (म्यूट् कर्तुं सामग्रीं राइट्-क्लिक् अपि कर्तुं शक्नोति) ।
चित्र 6: पटलं अनम्यूट् कुर्वन्तु
3. ध्वनिपटले श्रव्यसामग्री विद्यते
विडियो सामग्रीं सम्मिलितं कुर्वन् सर्वं सम्यक् कार्यं करोति, परन्तु अन्यः श्रव्यसामग्री "ध्वनिपटले" पूर्वमेव विद्यते ।
चित्रम् 7: श्रव्यं विभक्तुं क्लिक् कुर्वन्तु
अस्मिन् समये "Split Audio" इति नुदन्तु ततः सॉफ्टवेयरं "ध्वनिपटले पूर्वमेव सामग्री अस्ति" इति प्रार्थयिष्यति (एतत् सङ्गीतपटलानां संख्यां योजयित्वा ततः श्रव्यसामग्रीणां स्थानं कर्षयित्वा समाधानं कर्तुं शक्यते)
चित्र 8: ध्वनिपटले पूर्वमेव सामग्री अस्ति इति सूचयन्तु
VideoStudio video editing software इत्यत्र ९ audio editing tracks सन्ति उपयोक्तारः audio materials इत्यत्र filters योजयितुं, तरङ्गरूपं सम्पादयितुं, audio adjustment इत्यादीनि कार्याणि कर्तुं च शक्नुवन्ति । VideoStudio अन्यसॉफ्टवेयरस्य आवश्यकतां विना विडियो सम्पादने सर्वाणि सामान्यमिश्रणक्रियाणि सम्पूर्णं कर्तुं शक्नोति । तदनन्तरं, श्रव्यविभाजनस्य द्वौ चरणौ प्रदर्शयितुं VideoStudio इत्यस्य उपयोगं कुर्वन्तु ।
1. श्रव्यं विभक्तुं मेन्यू इत्यत्र राइट्-क्लिक् कुर्वन्तु
प्रथमं VideoStudio video editing software इत्यस्मिन् विडियो सम्मिलितं कृत्वा S कीलं नुदन्तु विभक्तुं । सामग्रीं राइट्-क्लिक् कृत्वा "Audio" इत्यस्य विस्तारितेषु विकल्पेषु "Split Audio" इति चिनोतु ।
चित्रम् ९: श्रव्यं पृथक् कर्तुं क्लिक् कुर्वन्तु
पृथक्कृतः श्रव्यः मूलसामग्रीणां "साक्षात् अधः" ध्वनिपटले दृश्यते ।
चित्रम् १०: पृथक्कृतानां श्रव्यप्रभावानाम् प्रदर्शनम्
2. ऑडियो विभक्तुं विकल्पपटलम्
पुनर्स्थापनक्रियायाः अनन्तरं सामग्रीं द्विवारं क्लिक् कृत्वा सम्पादनविकल्पेषु "Split Audio" नुदन्तु ।
चित्रम् ११: विभक्तं श्रव्यम्
तथैव श्रव्यं अपि विभज्य मूलसामग्रीणां साक्षात् अधः ध्वनिपटलस्य उपरि स्थापयितुं शक्यते ।
चित्रम् १२: विभक्तस्य श्रव्यप्रभावस्य प्रदर्शनम्
3. श्रव्यसामग्रीणां स्थितिं चालयन्तु
यदि ध्वनिपटले अन्यः श्रव्यसामग्री अस्ति तर्हि Split Audio इति विशेषता कार्यं न करोति ।
चित्र १३ : ध्वनिपटलः अन्यैः श्रव्यसामग्रीभिः आक्रान्तः अस्ति
अस्मिन् समये केवलं ध्वनिपटलस्य सामग्रीं सङ्गीतपटलं प्रति कर्षयन्तु, ततः सामग्रीं राइट्-क्लिक् कृत्वा "Detach Audio" इति चिनोतु ।
चित्रम् १४: श्रव्यसामग्रीम् चालयित्वा श्रव्यं विभज्यताम्
विडियो मैन्युअल् रूपेण विभाजनस्य अतिरिक्तं, VideoStudio विडियो सामग्रीं स्कैन् कर्तुं शक्नोति तथा च स्वयमेव क्लिपिंग् बिन्दुः निर्मातुम् अर्हति अधः विस्तृतं संचालनप्रदर्शनं पश्यन्तु ।
1. मैन्युअल् रूपेण विडियो सामग्रीं विभक्तम्
VideoStudio मध्ये विडियो सम्मिलितं कृत्वा, time slider यत्र विभक्तुं इच्छति तत्र स्थानान्तरयन्तु । यदि भवान् अशुद्धविभाजनस्य चिन्ताम् अनुभवति तर्हि समयरेखाप्रदर्शनं वर्धयितुं "Ctrl कील + मूषकचक्रम्" इत्यस्य उपयोगं कर्तुं शक्नोति (उपकरणपट्टिकायाः अधः आवर्धककाचबटनं पटलसम्पादनक्षेत्रस्य प्रदर्शनं अपि वर्धयितुं शक्नोति)
विडियो सामग्रीं विभक्तुं पूर्वावलोकनविण्डो इत्यस्य अधः "scissors" आकारस्य बटनं नुदन्तु ।
चित्र १५: विडियो विभक्तुं सामग्रीं सम्मिलितं करणम्
सामग्रीं विभक्तुं भवान् "S" इति शॉर्टकट् कीलस्य अपि उपयोगं कर्तुं शक्नोति (आङ्ग्लनिवेशविधौ S कीलम् नुदतु) ।
चित्र 16: सामग्रीं विभज्य S कीलं नुदन्तु
2. दृश्येन विभक्तः
VideoStudio विडियो सम्पादनसॉफ्टवेयरस्य एकः शक्तिशाली बुद्धिमान् एल्गोरिदम् अस्ति यत् स्वयमेव स्क्रीन सामग्रीयां परिवर्तनस्य आधारेण सम्पादनबिन्दून् निर्मातुम् अर्हति, येन समीक्षासमयस्य बहु रक्षणं भवति
VideoStudio इत्यस्य track editing area इत्यत्र video इत्येतत् सम्मिलितं कृत्वा सामग्रीं डबल-क्लिक् कृत्वा सम्पादनविकल्पेषु "Split by Scene" इत्यत्र क्लिक् कुर्वन्तु ।
चित्रम् १७ : दृश्यानुसारं विभाजनम्
नूतने पॉप-अप-विण्डो मध्ये, स्कैनिङ्ग-संवेदनशीलतां सेट् कर्तुं "Options" नुदन्तु (अस्य लेखस्य संवेदनशीलता 70 इति सेट् कृता अस्ति) ।
चित्रम् १८: संवेदनशीलतां सेट् कुर्वन्तु तथा च दृश्यानि स्कैन कुर्वन्तु
"Scan" नुदन्तु, ततः सॉफ्टवेयरः स्क्रीनसामग्रीपरिवर्तनानुसारं सम्पादनबिन्दून् सूचीरूपेण चिह्नयिष्यति ।
चित्रम् १९ : दृश्यानुसारं सामग्रीं विभक्तम्
"OK" बटनं नुदन्तु, ततः मूलसामग्री "स्कैन् परिणामानुसारं" विभक्तं भविष्यति । अग्रिमः सोपानः केवलं अनावश्यकदृश्यानि विलोपयित्वा उपयोगिनो दृश्यानि पश्चात् उपयोगाय संग्रहीतुं भवति ।
चित्र 20: दृश्यानुसारं विभाजनप्रभावानाम् प्रदर्शनम्
अस्मिन् लेखे VideoStudio श्रव्यं तत्सम्बद्धसमाधानं च विभक्तुं न शक्नोति इति त्रीणि कारणानि परिचययति । वास्तविक-रचनात्मक-प्रक्रियायां उपयोक्तारः श्रव्य-वीडियो-सामग्रीणां विभाजनार्थं VideoStudio-इत्यस्य उपयोगं कर्तुं शक्नुवन्ति । ततः, पृथक्कृते श्रव्ये अन्ये सम्पादनक्रियाः कुर्वन्तु । अधिकविडियो सम्पादनकौशलस्य कृते VideoStudio विडियो सम्पादनसॉफ्टवेयरं संस्थाप्य तस्य अनुभवं कर्तुं शक्नुवन्ति।
VideoStudio 2023 चीनी निःशुल्क संस्थापनसंकुल डाउनलोड् (एतत् लिङ्कं नवीनतमसंस्करणं प्रति सूचयति एव):https://souurl.cn/Xu9x8M
VideoStudio सक्रियीकरणसङ्केतः : १.
VU26R22-6N57W26-TM9D34L-5XJG65U
VU26R22-SEYAVCB-NM99JYV-RD8KT3N
अधिकं VideoStudio शिक्षणयुक्तयः पाठ्यक्रमाः:https://souurl.cn/rTiPQs