प्रौद्योगिकी साझेदारी

काफ्का मूल घटक आरेख कटौती

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. नियन्त्रक दलाल

अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

काफ्का-समूहे एकः नियन्त्रकः दलालः अस्ति, यः मेटाडाटा-प्रबन्धनस्य समन्वयस्य च उत्तरदायी अस्ति ।

काफ्का Zookeeper इत्यस्य उपयोगं क्लस्टर मेटाडाटा इत्यस्य भण्डारणप्रबन्धनसाधनरूपेण करोति । Zookeeper क्लस्टरस्य स्थितिसूचनाः रक्षति, यत्र सर्वाणि Topic, partition, Leader तथा replica information इत्यादीनि सन्ति ।

यदा क्लस्टरस्य स्थितिः परिवर्तते तदा Controller Broker परिवर्तनस्य सूचनां Zookeeper इत्यत्र लिखिष्यति ।

यदा वर्तमानः नियन्त्रकः दलालः विफलः भवति तदा काफ्का-समूहे अन्ये दलालाः एतां स्थितिं ज्ञात्वा Zookeeper इत्यस्य माध्यमेन निर्वाचनं करिष्यन्ति ।

दलालस्य सफलतापूर्वकं नूतननियन्त्रकदलालरूपेण निर्वाचितस्य अनन्तरं सः Zookeeper इत्यस्मात् नवीनतमं क्लस्टरमेटाडाटा पठिष्यति ।

गारण्टी तन्त्रम्

  • निरन्तर मेटाडाटा: Zookeeper निरन्तरं क्लस्टरस्य मेटाडाटा संग्रहयति, यत् सुनिश्चितं करोति यत् नवीनतमस्थितिसूचना कदापि प्राप्तुं शक्यते।
  • हृदयस्पन्दनतन्त्रम्: Broker तथा Zookeeper इत्येतयोः मध्ये सम्पर्कः हृदयस्पन्दनतन्त्रस्य माध्यमेन निर्वाह्यते यत् Controller Broker इत्यस्य विफलतायाः शीघ्रं ज्ञापनं भवति ।
  • निर्वाचनतन्त्रम्: Zookeeper इत्यस्य निर्वाचनतन्त्रस्य माध्यमेन शीघ्रं नूतनं Controller Broker निर्वाचितं कर्तुं शक्यते तथा च Zookeeper इत्यस्मात् मेटाडाटा समन्वयनं कर्तुं शक्यते।

2. घटक वास्तुकला

अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

1. लॉग प्रबन्धकः

LogManagerमुख्यतया काफ्का-लॉग्स् (log) इत्यस्य भण्डारणस्य पुनर्प्राप्तेः च प्रबन्धनस्य उत्तरदायी ।

यथा: उत्पादकः Partition0 इत्यस्य Leader Broker1 इत्यस्मै सन्देशं प्रेषयति ।LogManagerBroker1 इत्यत्र Partition0 इत्यस्य log file इत्यत्र सन्देशं लिखन्तु ।

2. प्रतिकृतिप्रबन्धकः

ReplicationManagerमुख्यतया विभाजनदत्तांशस्य प्रतिकृतिं समन्वयनं च प्रबन्धयितुं उत्तरदायी ।

प्रत्येकस्य विभाजनस्य Leader and Follower इत्येतयोः मध्ये समन्वयः स्वतन्त्रतया क्रियते । अर्थात् प्रत्येकस्य विभाजनस्य स्वकीया समन्वयप्रक्रिया भवति, अन्यविभाजनानाम् आश्रयः नास्ति ।

यद्यपि प्रत्येकस्य विभाजनस्य समन्वयनप्रक्रिया स्वतन्त्रा अस्ति तथापि प्रत्येकं दलालः प्रत्येकस्य विभाजनस्य कृते तत्सम्बद्धानि प्रतिकृतिसूत्राणि आरभेत (चाहे सः नेता वा अनुयायी वा), एते धागाः च विशिष्टसमन्वयनकार्यं नियन्त्रयितुं उत्तरदायी भवन्ति

उदाहरणतया:ReplicationManagerBroker1 इत्यत्र नवलिखितसन्देशान् Partition0 इत्यस्य Follower Broker2 तथा Broker3 इत्यत्र धक्कायन्तु ।ReplicationManagerBroker1 तः प्राप्ताः प्रतिकृति-अनुरोधाः Broker2 तथा Broker3 इत्यत्र संसाधिताः भवन्ति, तेषां स्वस्व-लॉग-सञ्चिकासु सन्देशान् लिखन्ति ।

3. SocketServer इति इति

SocketServer इदं काफ्का ब्रोकर इत्यस्मिन् एकः घटकः अस्ति तथा च संजालसंयोजनानां, I/O-सञ्चालनस्य च निबन्धनस्य उत्तरदायी अस्ति । ग्राहकानाम् अन्येभ्यः दलालेभ्यः च संयोजनानुरोधं स्वीकुर्वितुं, प्रक्रियायै च प्रत्येकं संयोजनाय एकं सूत्रं नियुक्तुं च उत्तरदायी भवति ।

4. नेटवर्कसर्वरः

NetworkServer इदं काफ्का-जालसञ्चाररूपरेखायाः मूलभागः अस्ति तथा च संजाल-अनुरोधानाम् प्रबन्धनस्य, समयनिर्धारणस्य च उत्तरदायी अस्ति । अत्यन्तं समवर्ती संजालसंयोजनानि नियन्त्रयितुं NIO (non-blocking I/O) इत्यस्य उपयोगं करोति ।

5. ZKClient इति इति

Zookeeper इत्यनेन सह संवादं कुर्वन् घटकः ।