प्रौद्योगिकी साझेदारी

पायथन् जालक्रॉलरः स्क्रैपी-रूपरेखायाः व्यापकं विश्लेषणम्

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पायथन् जालक्रॉलरः स्क्रैपी-रूपरेखायाः व्यापकं विश्लेषणम्

I. परिचयः

अद्यतनस्य अन्तर्जालयुगे दत्तांशः महत्त्वपूर्णेषु संसाधनेषु अन्यतमः अस्ति । एतत् दत्तांशं प्राप्तुं प्रायः अस्माभिः विभिन्नजालस्थलात् सूचनां क्रॉल कर्तुं जालक्रॉलर् लिखितव्यम् । पायथन् इति शक्तिशालिनः प्रोग्रामिंग् भाषारूपेण जालक्रॉलिंग् इत्यस्य कृते बहवः साधनानि पुस्तकालयाः च सन्ति । इत्यस्मिन्‌,स्क्रैपी एकं शक्तिशालीं लचीलं च मुक्तस्रोतजालक्रॉलररूपरेखा अस्ति यत् वेबसाइट् क्रॉलं कर्तुं आवश्यकदत्तांशं निष्कासयितुं च कुशलं मार्गं प्रदाति । अयं लेखः Scrapy-रूपरेखायाः मूल-अवधारणासु, उपयोगेषु, उन्नत-तकनीकानां च गहनतया गमिष्यति यत् भवन्तं जाल-क्रॉलर-विकासाय Scrapy-इत्यस्य अधिकतया अवगन्तुं, प्रयोक्तुं च सहायं करोति

2. स्क्रैपी-रूपरेखायाः परिचयः

२.१ स्क्रैपी-रूपरेखायाः लाभाः

स्क्रैपी-रूपरेखायाः निम्नलिखित-लाभाः सन्ति ।

  • अतुल्यकालिकप्रक्रियाकरणम्: Scrapy Twisted asynchronous network library इत्यस्य उपयोगं करोति, यत् एकस्मिन् समये बहुविधं जालपुटस्य अनुरोधं नियन्त्रयितुं शक्नोति तथा च क्रॉलिंग् गतिं सुधारयितुं शक्नोति ।
  • मध्यवेयर प्रणाली: Scrapy एकं समृद्धं मध्यवेयर-प्रणालीं प्रदाति यत् उपयोक्तृभ्यः अनुरोधानाम् प्रतिक्रियाणां च संसाधनस्य प्रक्रियां अनुकूलितुं शक्नोति ।
  • data pipeline: Scrapy इत्यस्य डाटा पाइपलाइन् क्रॉल कृतं डाटा इत्येतत् सहजतया संसाधितुं शक्नोति तथा च बहुविधं आउटपुट् प्रारूपं (यथा JSON, CSV इत्यादीनि) समर्थयति ।
  • अन्तःनिर्मित चयनकर्ता: Scrapy इत्यस्मिन् अन्तः निर्मिताः शक्तिशालिनः चयनकर्तारः सन्ति ये जालपुटेभ्यः सहजतया आँकडान् निष्कासयितुं शक्नुवन्ति ।
  • मापनीयता: कस्टम् मिडिलवेयर, एक्सटेंशन, पाइपलाइन च लिखित्वा स्क्रैपी विशिष्टा आवश्यकतानुसारं अनुरूपं कर्तुं शक्यते ।

2.2 Scrapy framework इत्यस्य मूलभूतघटकाः

स्क्रैपी-रूपरेखा मुख्यतया निम्नलिखितघटकैः युक्तं भवति ।

  • मकड़ी: स्पाइडर् इति उपयोक्तृलिखिताः वर्गाः सन्ति ये वेबसाइट् (अथवा वेबसाइट्-समूहस्य) क्रॉल-करणं कथं करणीयम् इति परिभाषयन्ति तथा च जालपुटेभ्यः आँकडान् निष्कासयितुं शक्नुवन्ति ।
  • वस्तु: Item इति क्रॉल कृतदत्तांशस्य रक्षणार्थं पात्रं, शब्दकोशस्य सदृशम् ।
  • अनुरोधः:Request ऑब्जेक्ट् एकं लम्बित HTTP अनुरोधं प्रतिनिधियति ।
  • प्रतिक्रिया:Response ऑब्जेक्ट् HTTP प्रतिक्रियां प्रतिनिधियति, यत्र सर्वरेण प्रत्यागतं दत्तांशं अपि अस्ति ।
  • चयनकर्ता:Selector इत्यस्य उपयोगः जालसामग्रीतः आँकडान् निष्कासयितुं भवति, BeautifulSoup इत्यस्य सदृशम् ।
  • मद पाइपलाइन: Item Pipeline क्रॉल कृतानां दत्तांशस्य संसाधनस्य उत्तरदायी अस्ति तथा च सफाई, सत्यापनम्, भण्डारणं च इत्यादीनि कार्याणि कर्तुं शक्नोति ।
  • डाउनलोडर मिडिलवेयर्स: Downloader Middlewares इत्यस्य उपयोगः डाउनलोड् प्रक्रियायाः समये अनुरोधानाम् प्रतिक्रियाणां च निबन्धनार्थं भवति ।
  • स्पाइडर मिडिलवेयर्स: Spider Middlewares इत्यस्य उपयोगः Spider इत्यनेन उत्पन्नानां वस्तूनाम् अनुरोधानाम् च संसाधनार्थं भवति ।

3. Scrapy framework इत्यस्य उपयोगः

3.1 Scrapy संस्थापनं कुर्वन्तु

प्रथमं अस्माभिः Scrapy framework संस्थापनीयम् । pip आदेशस्य उपयोगेन एतत् संस्थापयितुं शक्यते :

  1. bash复制代码运行
  2. pip install scrapy

3.2 नूतनं Scrapy परियोजना रचयन्तु

Scrapy framework इत्यस्य उपयोगं आरभ्य प्रथमं नूतनं Scrapy project निर्मातव्यम् । एकं टर्मिनल् उद्घाट्य, यत्र भवान् परियोजनां निर्मातुम् इच्छति तत्र निर्देशिकायां गत्वा, निम्नलिखितम् आदेशं चालयन्तु ।

scrapy startproject myproject

एतेन नामकं सञ्चिका निर्मीयतेmyprojectएकं नूतनं परियोजनां च तस्मिन् किञ्चित् मूलभूतं सञ्चिकां निर्देशिकासंरचनां च जनयन्तु ।

३.३ सरलं स्पाइडरं लिखत

तदनन्तरं वयं वेबसाइट् क्रॉल कर्तुं सरलं Spider इति लिखिष्यामः । प्रथमं परियोजनानिर्देशिकां प्रविशन्तु :

cd myproject

ततः, निम्नलिखित आदेशस्य उपयोगेन नूतनं Spider रचयन्तु ।

scrapy genspider example_spider example.com

इदं भविष्यतिmyproject/spidersनिर्देशिका नामकं सञ्चिकां जनयतिexample_spider.py प्रलेख। सञ्चिकां उद्घाटयन्तु तर्हि भवन्तः सरलं स्पाइडर टेम्पलेट् द्रक्ष्यन्ति:

  1. import scrapy
  2. class ExampleSpider(scrapy.Spider):
  3. name = 'example_spider'
  4. allowed_domains = ['example.com']
  5. start_urls = ['http://example.com/']
  6. def parse(self, response):
  7. # 提取数据的代码在这里编写
  8. pass

अधुना वयं सम्पादयितुं शक्नुमःparse जालपुटेभ्यः दत्तांशं निष्कासयितुं विधिः । यथा, वयं सर्वेषां शीर्षकटैग्स् इत्यस्य पाठं निष्कासयितुम् इच्छामः इति वदामः :

  1. import scrapy
  2. class ExampleSpider(scrapy.Spider):
  3. name = 'example_spider'
  4. allowed_domains = ['example.com']
  5. start_urls = ['http://example.com/']
  6. def parse(self, response):
  7. titles = response.css('title::text').getall()
  8. for title in titles:
  9. yield {'title': title}

३.४ धावन् मकरकः

अधुना एव निर्मितं चालयितुंमकड़ी, परियोजनानिर्देशिकायां निम्नलिखितम् आदेशं निष्पादयितुं शक्नुवन्ति ।

  1. scrapy crawl example_spider

एतेन स्पाइडरः प्रारभ्यते, जालपुटस्य क्रॉलं च आरभ्यते । क्रौल् कृतं दत्तांशं शब्दकोशरूपेण कन्सोल् इत्यत्र मुद्रितं भविष्यति ।

4. उन्नत तकनीकाः उत्तमप्रथाः च

4.1 अनुरोधानाम् प्रतिक्रियाणां च संसाधनार्थं मध्यवेयरस्य उपयोगं कुर्वन्तु

Scrapy इत्यस्य middleware system इत्यनेन अनुरोधस्य प्रेषणात् पूर्वं प्रतिक्रियाप्राप्तेः अनन्तरं च custom logic इत्येतत् निष्पादयितुं शक्यते । यथा, वयं पुनर्निर्देशनानि नियन्त्रयितुं, User-Agent सेट् कर्तुं वा Cookies इत्यादीनि नियन्त्रयितुं middleware इत्यस्य उपयोगं कर्तुं शक्नुमः ।मध्यवेयरं निर्मातुं केवलं तस्मात् उत्तराधिकारं प्राप्नुवन्तुscrapy.downloadermiddlewares.DownloaderMiddlewareवर्गं कृत्वा तत्सम्बद्धानि पद्धतीनि कार्यान्विताः भवन्ति।

4.2 दत्तांशं संसाधितुं Item Pipeline इत्यस्य उपयोगं कुर्वन्तु

स्क्रैपीमद पाइपलाइन स्पाइडर इत्यनेन निष्कासितस्य अनन्तरं दत्तांशं अधिकं संसाधितुं अस्मान् शक्नोति ।यथा - वयं उपयोक्तुं शक्नुमःपाइपलाइन दत्तांशं स्वच्छं कर्तुं, दत्तांशं सत्यापयितुं, दत्तांशकोषे दत्तांशं संग्रहीतुं वा अन्यसेवासु प्रेषयितुं वा इत्यादीनि।सृजितुं कपाइपलाइन, केवलं उत्तराधिकारःscrapy.exporters.BaseItemExporterवर्गं कृत्वा तत्सम्बद्धानि पद्धतीनि कार्यान्विताः भवन्ति।

4.3 अनामिकक्रॉलिंग् कृते Crawlera proxy pool इत्यस्य उपयोगं कुर्वन्तु

यदि भवान् बृहत्-प्रमाणेन अनामिक-क्रॉलिंग् कर्तुं इच्छति तर्हि Crawlera-प्रॉक्सी-पूलस्य उपयोगं विचारयतु । Crawlera एकं वितरितं प्रॉक्सी-जालं प्रदाति यत् भवतः वास्तविकं IP-सङ्केतं गोपनं कर्तुं तथा च वेबसाइट्-विरोधी-क्रॉलिंग्-तन्त्रं बाईपासं कर्तुं साहाय्यं कर्तुं शक्नोति ।Scrapy परियोजनायां Crawlera प्रॉक्सी पूलस्य उपयोगाय केवलं योजयन्तुsettings.pyसञ्चिकायां निम्नलिखितविन्यासं योजयन्तु ।

  1. DOWNLOADER_MIDDLEWARES = {
  2. 'scrapy_crawlera.CrawleraMiddleware': 610,
  3. }
  4. CRAWLERA_ENABLED = True
  5. CRAWLERA_APIKEY = 'your_api_key'

कृपया प्रतिस्थापनं सुनिश्चितं कुर्वन्तुyour_api_keyएपिआइ कुञ्जी भवतः कृते Crawlera जालपुटे पञ्जीकृतवती।

5. सारांशः

अस्मिन् लेखे Python web crawler framework Scrapy इत्यस्य मूलभूतसंकल्पनानां, उपयोगस्य, उन्नतप्रविधिनां च संक्षेपेण परिचयः कृतः अस्ति । Scrapy इति ज्ञात्वा भवान् अधिकतया जालक्रॉलर् विकसितुं शक्नोति तथा च विभिन्नजालस्थलेभ्यः आवश्यकं आँकडान् सुलभतया ग्रहीतुं शक्नोति । आशासे यत् एषः लेखः भवन्तं जाल-क्रॉलिंग्-क्षेत्रे अधिका सफलतां प्राप्तुं Scrapy-रूपरेखां अधिकतया अवगन्तुं प्रयोक्तुं च साहाय्यं कर्तुं शक्नोति ।