2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बेसबॉल-पिचर-क्रीडकाः क्रीडायां महत्त्वपूर्णां भूमिकां निर्वहन्ति ये आक्रामकपक्षस्य कृते पिचिंग्-करणस्य उत्तरदायी भवन्ति ये प्रायः क्रीडायाः परिणामं निर्धारयन्ति । अत्र बेसबॉल-पिचर-क्रीडकानां कृते केचन मुख्यनियमाः सन्ति ।
1. पिचिंग् इत्यस्मात् पूर्वं सज्जता
कन्दुकं स्थिरं धारयन् : पिचरः कन्दुकं पुरतः कृत्वा न्यूनातिन्यूनं १ सेकण्ड् यावत् स्थिरः एव तिष्ठति एतत् क्रीडायाः न्याय्यतां सुनिश्चित्य पिचरः आकस्मिकं आक्रमणं न करोति
पदस्य आवश्यकताः : पिचराः पिचिंग् कर्तुं पूर्वं टीले एव भवितुमर्हन्ति तथा च पिचिंग् कर्तुं सज्जतायां न्यूनातिन्यूनं एकः पादः टीले एव भवितुमर्हति। पिचरस्य पेटी ५.४९ मीटर् व्यासस्य वृत्तक्षेत्रं भवति, यस्य मध्ये पिचरस्य प्लेट् भवति । पिचरक्षेत्रस्य कृते बेसबॉलक्रीडाङ्गणस्य आवश्यकताः सन्ति यत् पिचरस्य फलकं भूमौ न्यूनातिन्यूनं २५ सेन्टिमीटर् ऊर्ध्वं भवति, सानुभिः च परितः भवति
2. आसनं गतिं च क्षेपणम्
पिचिंग् मुद्रा : पिचराः द्वौ आसनौ उपयोक्तुं शक्नुवन्ति : अग्रपिचिंग् तथा पार्श्वतः पिचिंग् । अग्रपिचः केवलं बल्लेबाजं प्रति क्षिप्तुं शक्यते, क्रिया च अव्यवधानं निरन्तरं भवितुमर्हति । पार्श्वतः पिचः धावकेन सह आधारं प्रति कन्दुकं क्षिप्तुं शक्नोति, परन्तु एकदा पिचिंग् क्रिया आरब्धा तदा केवलं बल्लेबाजं प्रति क्षिप्तुं शक्यते ।
पिवट् पादः मुक्तपादः च : अग्रे पिचिंग् मुद्रायाः उपयोगं कुर्वन् पिचरस्य पिवट् पादः (पिवट् पादः) पिचरस्य प्लेट् मध्ये भवेत्, अपरः पादः (मुक्तपादः) प्रतिबन्धं विना स्वतन्त्रतया स्थातुं शक्नोति पिचरः पिचिंग् कर्तुं पूर्वं पादयोः द्वयोः अपि भूमौ त्यक्तुं न शक्नोति, परन्तु पिचरं प्रति पिचिंगं कुर्वन् मुक्तपादः एकं पदं पश्चात् गन्तुं शक्नोति ततः एकं पदं अग्रे गन्तुं शक्नोति
पिचिंग् क्रिया : पिचरः पेडलस्य उपरि अग्रे पिचिंग् क्रियाम् अङ्गीकुर्वितुं पूर्वं सः बल्लेबाजं प्रति पिच कर्तुं वा आधारे धावकेन सह स्वस्य मुक्तपादं आधारं यावत् विस्तारयित्वा पिनकृतं कन्दुकं पारयितुं शक्नोति परन्तु यदि भवन्तः फलकात् निवृत्तिम् इच्छन्ति तर्हि प्रथमं धुरीपादं निवृत्तं कुर्वन्तु, फलकं प्रति च निवृत्ताः भवेयुः । पिचरः अग्रे पिचिंग् मुद्रापैडलं स्वीकृत्य सः पिचिंग् प्लेट् इत्यत्र पार्श्वपिचिंग् मुद्रायां परिवर्तनं कर्तुं वा पिचिंग् कृते बाहुविस्तारगतिं कर्तुं वा न शक्नोति
3. पिचिंग् नियमाः दण्डाः च
उत्तमपिचः दुष्टपिचः च : पिचरेन क्षिप्ताः पिचः उत्तमपिचः दुष्टपिचः च इति विभक्ताः भवन्ति । प्रहारस्य आवश्यकता भवति यत् कन्दुकः होमप्लेटस्य समीपे भूमौ न प्रहरति, तथा च होमप्लेट् इत्यस्य उपरि ऊर्ध्वता बल्लेबाजस्य जानुभ्यां उपरि गुल्फस्य अधः च भवितुमर्हति (एतत् क्षेत्रं स्ट्राइक जोन् अथवा स्ट्राइक जोन् इति कथ्यते) एतानि शर्ताः पूरयति कन्दुकः सुकन्दुकः इति वक्तुं शक्यते अन्यथा दुष्टः कन्दुकः इति । (स्रोतः बैडु विश्वकोशः)
पिचरस्य फाउल् : यः पिचरः पिचिंग् प्रक्रियायां उपर्युक्तनियमानाम् उल्लङ्घनं करोति, यथा प्लेट् शीघ्रं त्यक्त्वा, विच्छिन्नपिचिंग् क्रिया, बल्लेबाजात् परं दिशि क्षेपणं इत्यादि, तस्य "पिचरस्य फाउल्" इति दण्डः प्राप्स्यति अस्मिन् समये यदि आधारे धावकः अस्ति तर्हि धावकः सुरक्षिततया अग्रे गन्तुं शक्नोति ।
4. पिचरप्रकाराः श्रमविभागः च
पिचरस्य प्रकारः - पिचरस्य प्रबलहस्तस्य आधारेण पिचरस्य वामहस्तस्य दक्षिणहस्तस्य च पिचरस्य विभाजनं कर्तुं शक्यते । यतः अधिकांशः जनाः दक्षिणहस्ताः सन्ति, तृतीयस्तरीयबेस्बल्-क्रीडायां, ए-बी-शौकिया-बेस्बल्-क्रीडायां, विभिन्नेषु देशेषु व्यावसायिकबेस्बल्-क्रीडायां अपि दक्षिणहस्त-क्रीडकाः अधिकं दृश्यन्ते, यदा तु वामहस्त-क्रीडकाः तुल्यकालिकरूपेण दुर्लभाः सन्ति
क्रीडायां कार्यविभागः : क्रीडायां क्रीडनस्य क्रमानुसारं पिचराः प्रारम्भिकपिचराः, राहतपिचराः च इति मोटेन विभक्तुं शक्यन्ते । प्रारम्भिकः पिचरः द्वयोः दलयोः प्रथमः पिचरः भवति यः क्रीडायाः आरम्भे पिच करोति, प्रायः तस्य सहनशक्तिः, दमनशक्तिः च प्रबलः भवति । रिलीफ् पिचरः ते पिचराः सन्ति ये क्रीडायाः मध्ये आरम्भिकपिचरात् कार्यभारं गृह्णन्ति ।