प्रौद्योगिकी साझेदारी

[कोण्डा-पिपयोः सम्यक् एकीकरणम्] कोण्डा-वातावरणे पिपस्य सुरुचिपूर्णतया उपयोगं कर्तुं मार्गदर्शिका

2024-07-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीर्षकम्: [कोण्डा-पिपयोः सम्यक् एकीकरणम्] कोण्डा-वातावरणे पिपस्य सुरुचिपूर्णतया उपयोगं कर्तुं मार्गदर्शिका

कोण्डा एकः शक्तिशाली संकुलप्रबन्धकः पर्यावरणप्रबन्धकः च अस्ति यः पायथन् समुदाये विशेषतः आँकडाविज्ञानस्य यन्त्रशिक्षणस्य च क्षेत्रेषु व्यापकरूपेण प्रयुक्तः अस्ति । यद्यपि कोण्डा स्वयं अधिकांशसङ्कुलानाम् संस्थापनं प्रबन्धनं च सम्भालितुं शक्नोति तथापि कदाचित् अस्माकं विशिष्टं पायथन् संकुलं संस्थापयितुं pip इत्यस्य उपयोगः आवश्यकः भवेत् । अयं लेखः विस्तरेण व्याख्यास्यति यत् कोण्डा वातावरणे pip इत्यस्य उपयोगः कथं भवति, यत्र विन्यासः, संस्थापनसङ्कुलाः, वातावरणप्रबन्धनम् इत्यादयः सन्ति, येन भवान् एतयोः साधनयोः पूर्णं लाभं ग्रहीतुं शक्नोति इति सुनिश्चितं भवति

1. कोण्डा-पिपयोः तुलना

कोण्डा, पिप् च द्वौ अपि पायथन् संकुलप्रबन्धकौ स्तः, परन्तु तयोः डिजाइनदर्शने कार्यक्षमतायाश्च भिन्नता अस्ति ।

  • कोण्डा: पायथन् वातावरणं संकुलं च प्रबन्धयितुं शक्नोति, क्रॉस्-प्लेटफॉर्म समर्थयति, भाषा-स्वतन्त्रं सॉफ्टवेयर-सङ्कुलं च संस्थापयितुं शक्नोति ।
  • पिप: पायथन् संकुलस्य संस्थापनं प्रति ध्यानं दत्तव्यं तथा च पायथन् कृते आधिकारिकतया अनुशंसितं संकुलस्थापनसाधनम् अस्ति ।
2. कोण्डा वातावरणे पिपस्य उपयोगस्य पूर्वापेक्षाः

कोण्डा वातावरणे pip इत्यस्य उपयोगात् पूर्वं भवद्भिः सुनिश्चितं कर्तव्यं यत् pip स्थापितः अस्ति ।

conda install pip