2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कोण्डा एकः शक्तिशाली संकुलप्रबन्धकः पर्यावरणप्रबन्धकः च अस्ति यः पायथन् समुदाये विशेषतः आँकडाविज्ञानस्य यन्त्रशिक्षणस्य च क्षेत्रेषु व्यापकरूपेण प्रयुक्तः अस्ति । यद्यपि कोण्डा स्वयं अधिकांशसङ्कुलानाम् संस्थापनं प्रबन्धनं च सम्भालितुं शक्नोति तथापि कदाचित् अस्माकं विशिष्टं पायथन् संकुलं संस्थापयितुं pip इत्यस्य उपयोगः आवश्यकः भवेत् । अयं लेखः विस्तरेण व्याख्यास्यति यत् कोण्डा वातावरणे pip इत्यस्य उपयोगः कथं भवति, यत्र विन्यासः, संस्थापनसङ्कुलाः, वातावरणप्रबन्धनम् इत्यादयः सन्ति, येन भवान् एतयोः साधनयोः पूर्णं लाभं ग्रहीतुं शक्नोति इति सुनिश्चितं भवति
कोण्डा, पिप् च द्वौ अपि पायथन् संकुलप्रबन्धकौ स्तः, परन्तु तयोः डिजाइनदर्शने कार्यक्षमतायाश्च भिन्नता अस्ति ।
कोण्डा वातावरणे pip इत्यस्य उपयोगात् पूर्वं भवद्भिः सुनिश्चितं कर्तव्यं यत् pip स्थापितः अस्ति ।
conda install pip