2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदि त्वं कसॉफ्टवेयर परीक्षण अभियंता , यत् भवन्तः प्रतिदिनं सम्मुखीभवन्ति तत् ते "कौशलपूर्णाः" कीटाः सन्ति, ते अन्धकारे निगूढाः शत्रवः इव सन्ति, काले काले भवन्तं "आश्चर्यं" दातुं बहिः कूर्दन्ति। अतः, भवान् कथं प्रभावीरूपेण एतेषां दोषाणां विश्लेषणं कृत्वा निवारणं कर्तुं शक्नोति तथा च स्वस्य परीक्षणकार्यं कुशलं रोचकं च कर्तुं शक्नोति? अद्य वयं अस्य विषयस्य विषये चर्चां करिष्यामः।
प्रथमं एकं क्लासिकं प्रकरणं अवलोकयामः।जिओ ली एकः अनुभवी अस्तिपरीक्षण अभियंता , सः अद्यैव वित्तीयव्यवस्थायाः परीक्षणस्य उत्तरदायी आसीत् । एकस्य परीक्षणस्य समये Xiao Li इत्यनेन एकः गम्भीरः दोषः आविष्कृतः यत् यदा उपयोक्ता स्थानान्तरणक्रियाम् अकरोत् तदा राशियां त्रुटिः आसीत् । यदि एषः दोषः उत्पादनवातावरणे स्थापितः स्यात् तर्हि तस्य परिणामः विनाशकारी भविष्यति ।
अतः, जिओ ली स्वस्य "जासूसीयात्रा" आरब्धवान् । सः मूलकारणात् आरभ्य विविधकारकाणां विश्लेषणं कृतवान् येषां कारणं दोषस्य कारणं भवितुम् अर्हति । किञ्चित् अन्वेषणानन्तरं क्षियाओ ली इत्यनेन ज्ञातं यत् समस्या अपूर्णमागधाविश्लेषणं प्रोग्रामसङ्केतविषयेषु च अस्ति । आवश्यकतादस्तावेजे केचन सीमास्थितयः निर्दिष्टाः न सन्ति, येन विशेषपरिदृश्यानां नियन्त्रणे कार्यक्रमे त्रुटयः भवन्ति ।
अस्मिन् सन्दर्भे Xiao Li इत्यस्य न केवलं दोषं निवारयितुं आवश्यकता वर्तते, अपितु पुनः समानसमस्याः न भवितुं आवश्यकताविश्लेषणं कोडसमीक्षाप्रक्रिया च सुधारयितुम् अपि आवश्यकम् अस्ति
अन्यं प्रकरणं पश्यामः । क्षियाओ वाङ्गः क्षियाओ ली इत्यस्य सहकर्मी अस्ति, ते च संयुक्तरूपेण एकस्य ई-वाणिज्य-परियोजनायाः परीक्षणे भागं गृहीतवन्तः । Xiao Wang इत्यनेन एकः दोषः आविष्कृतः यत् शॉपिंग कार्ट् इत्यस्मिन् केषाञ्चन वस्तूनाम् इन्वेण्ट्री परिमाणं सम्यक् प्रदर्शयितुं न शक्यते स्म । एषः दोषः सरलः इव दृश्यते, परन्तु तस्य पृष्ठतः कारणं जटिलम् अस्ति ।
विस्तृतविश्लेषणानन्तरं जिओ वाङ्ग इत्यनेन ज्ञातं यत् प्रोग्रामर्-जनाः कोडिंग्-करणकाले केवलं सामान्य-परिदृश्यानां विषये एव विचारं कुर्वन्ति, असामान्य-स्थितीनां अवहेलनां च कुर्वन्ति । यथा, यदा सूचीमात्रा शून्या भवति तदा कार्यक्रमः तदनुसारं तत् न सम्पादयति, यस्य परिणामेण प्रदर्शनदोषः भवति । एषः दोषः Xiao Wang इत्यस्मै स्मरणं करोति यत् परीक्षणप्रकरणं लिखन्ते सति भवद्भिः न केवलं सामान्यपरिदृश्यानि आच्छादनीयानि, अपितु विविधानि असामान्यस्थितीनां विषये अपि विचारः करणीयः ।
सर्वेषां कृते अधिकतया अवगन्तुं साहाय्यं कर्तुं Xiao Wang इत्यनेन विशेषतया एकः नमूनासङ्केतः अपि लिखितः यत् -
def check_inventory(item_id):
inventory = get_inventory(item_id)
if inventory > 0:
return f"库存数量:{inventory}"
else:
return "商品已售罄"
# 测试用例
assert check_inventory(101) == "库存数量:10"
assert check_inventory(102) == "商品已售罄"
अयं संहिता सरलसशर्तनिर्णयस्य उपयोगं करोति यत् सूची शून्या भवति चेदपि सूचना सम्यक् प्रदर्शयितुं शक्यते इति सुनिश्चितं करोति । एतत् एव क्षियाओ वाङ्गः दोषविश्लेषणद्वारा ज्ञातवान् ।
दोषाणां विश्लेषणं कुर्वन् अस्माभिः विकासप्रक्रियायाः कस्मिन् चरणे ते आविष्कृताः इति अपि ध्यानं दातव्यम् । सामान्यतया, दोष-आविष्कार-चरणं परीक्षण-विश्लेषण-चरणं, परीक्षण-निष्पादन-चरणं च इति विभक्तुं शक्यते ।
परीक्षणविश्लेषणपदं मुख्यतया आवश्यकतादस्तावेजानां समीक्षां करोति तथा च डिजाइनदस्तावेजानां रूपरेखां ददाति। अस्मिन् स्तरे आविष्कृताः दोषाः प्रायः दस्तावेजीकरणविषयेषु समीक्षाविषयेषु च सम्बद्धाः भवन्ति । धूमपरीक्षणं, कार्यात्मकपरीक्षणं, प्रतिगमनपरीक्षणम् इत्यादयः सहितं परीक्षणनिष्पादनचरणं प्रत्येकस्य कार्यात्मकमॉड्यूलस्य सामान्यसञ्चालनं सुनिश्चित्य सॉफ्टवेयरस्य व्यापकरूपेण सत्यापनम् अस्ति
यथा, Xiao Li and Xiao Wang इत्यनेन परियोजनायाः प्रारम्भिकपदेषु बहवः दस्तावेजीकरणसमस्याः आविष्कृताः यदि एताः समस्याः समये एव समाधानं न प्राप्नुवन्ति तर्हि तदनन्तरं परीक्षणेषु अधिकानि दोषाणि उत्पद्यन्ते अतः ते प्रत्येकं परीक्षणपदं कठोररूपेण नियन्त्रयन्ति येन सर्वेषां दस्तावेजानां, कोडस्य च पूर्णतया समीक्षा भवति इति सुनिश्चितं भवति ।
कदाचित्, दोषाणां उत्पत्तिः कस्यचित् प्रणाल्याः जटिलतायाः परिवर्तनस्य परिमाणस्य च सह सम्बद्धा भवति । बहुविधप्रणालीं सम्मिलितं विशाले परियोजनायां, केचन प्रणाल्याः भारी परिवर्तनस्य कारणेन दोषाणां कृते "उच्च-प्रकोपक्षेत्राणि" भवितुम् अर्हन्ति । यथा, Xiao Li तथा Xiao Wang इत्येतयोः परियोजनासु System 2 तथा System 3 इत्येतयोः परिवर्तनं सर्वाधिकं आसीत्, अतः तेषु अपि सर्वाधिकं दोषाः आसन् ।
प्रत्येकस्य प्रणाल्याः दोषघनत्वस्य (अर्थात् प्रतिसहस्रपङ्क्तयः कोडस्य दोषस्य संख्या) गणनां कृत्वा तेषां ज्ञातं यत् यद्यपि प्रणाली ४ मध्ये परिवर्तनस्य बृहत् परिमाणं भवति तथापि दोषाणां संख्या तुल्यकालिकरूपेण अल्पा आसीत् एतेन ज्ञायते यत् सिस्टम् ४ इत्यस्य कोडगुणवत्ता अधिका अस्ति, यदा तु सिस्टम् २ तथा सिस्टम् ३ इत्येतयोः अधिकं अनुकूलनस्य आवश्यकता वर्तते ।
अन्ते परीक्षणे गम्यमानानां अन्वेषणानाम् समस्यायाः विषये अपि अस्माभिः ध्यानं दातव्यम् । परीक्षकाः कियत् अपि सावधानाः स्युः, केचन दोषाः परीक्षणचरणस्य समये "लीक थ्रू" कृत्वा उत्पादनवातावरणे प्रविशन्ति । एतस्याः स्थितिः न्यूनीकर्तुं Xiao Li तथा Xiao Wang नियमितरूपेण परीक्षणप्रक्रियायाः समीक्षां कुर्वन्ति, केषु लिङ्केषु लोपः भवितुम् अर्हति इति विश्लेषणं कुर्वन्ति, समये सुधारं च कुर्वन्ति
यथा, परियोजनायाः आरम्भानन्तरं तेषां ज्ञातं यत् उत्पादनवातावरणे केचन दोषाः दृश्यन्ते, येषां तृतीयभागः परीक्षणप्रक्रियायाः समये गम्यमानपरिचयानां कारणेन भवति एतेषु केचन दोषाः अपर्याप्तपरीक्षाप्रकरणकवरेजस्य कारणेन सन्ति, केचन च न्यूनगुणवत्तायुक्तपरीक्षादत्तांशस्य कारणेन सन्ति ।
दोषाणां व्यापकविश्लेषणद्वारा वयं न केवलं समस्यायाः मूलकारणं ज्ञातुं शक्नुमः, अपितु सुधारार्थं प्रेरणाम् अपि प्राप्तुं शक्नुमः । आवश्यकताविश्लेषणं, कोडगुणवत्ता, परीक्षणप्रक्रिया वा भवतु, प्रत्येकं पक्षे अस्माकं सावधानीपूर्वकं ध्यानं निरन्तरं अनुकूलनं च आवश्यकम् अस्ति । एतेन एव सॉफ्टवेयरस्य गुणवत्तायाः उन्नतिः, दोषाणां उत्पत्तिः च न्यूनीकर्तुं शक्यते ।
अन्ते मम लेखं सम्यक् पठन्तः सर्वेभ्यः धन्यवादं दातुम् इच्छामि प्रशंसकानां, ध्यानस्य च वृद्धिं दृष्ट्वा यद्यपि एतत् बहुमूल्यं वस्तु नास्ति तथापि यदि भवान् तस्य उपयोगं कर्तुं शक्नोति तर्हि प्रत्यक्षतया ग्रहीतुं शक्नोति।
अस्माभिः उच्चवेतनयुक्तं कार्यं अन्वेष्टुं अध्ययनं कर्तव्यं निम्नलिखितसाक्षात्कारप्रश्नाः अलीबाबा, टेनसेण्ट्, बाइट् इत्यादीनां प्रथमस्तरीयानाम् अन्तर्जालकम्पनीनां नवीनतमाः साक्षात्कारसामग्रीः सन्ति, तथा च केचन बाइट्-आधिकारिणः अस्य सेट्-समाप्तेः अनन्तरं प्रामाणिक-उत्तराणि दत्तवन्तः साक्षात्कारसूचनायाः आधारेण सर्वे सन्तोषजनकं कार्यं प्राप्तुं शक्नुवन्ति इति मम विश्वासः।