2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विशिष्टानुप्रयोगानाम् कृते विशेषसङ्गणकप्रणाल्याः
अनुप्रयोगस्य विशिष्टापेक्षानुसारं सङ्गणकहार्डवेयरं सॉफ्टवेयरं च अनुरूपं कुर्वन्तु
सङ्गणकस्य कार्यस्य, विश्वसनीयतायाः, मूल्यस्य, आकारस्य, विद्युत्-उपभोगस्य च आवश्यकतानुसारं अनुकूलतां कुर्वन्तु
अस्मिन् "अन्तर्जालसंवेदकगणना, संचारः, बुद्धिमान् नियन्त्रणं, बृहत् आँकडा मेघगणना" इत्यादीनां बहुविधप्रौद्योगिकीनां एकीकरणं मूर्तरूपं भवति, तस्य मूलं च अस्तिबुद्धिमान् प्रौद्योगिकी
इदं हार्डवेयर-प्रौद्योगिक्याः अधिकबुद्धिमान्, अधिक-उपयोक्तृ-अनुकूल-अन्तर्क्रिया-विधिषु, "मेघे" एकीकृत्य च प्रवृत्तिम् चिह्नयति
"बुद्धिमान् हार्डवेयर उद्योगस्य नवीनतायाः विकासस्य च विशेषकार्याणि (2016-2018)" बुद्धिमान् हार्डवेयर उत्पादानाम् पञ्च श्रेणयः स्पष्टीकरोति ये विकासे केन्द्रीकृताः सन्ति: बुद्धिमान् धारणीययन्त्राणि, बुद्धिमान् वाहन-माउण्टेड् उपकरणानि, बुद्धिमान् चिकित्सा-स्वास्थ्य-उपकरणं, बुद्धिमान् सेवा रोबोट्, औद्योगिक-श्रेणीयाः बुद्धिमान् हार्डवेयर-उपकरणाः च ।
कृत्रिमबुद्धिः एकं विज्ञानं यत् मानवबुद्धेः अनुकरणाय, विस्ताराय, विस्ताराय च सिद्धान्तानां, पद्धतीनां, तकनीकी-अनुप्रयोग-प्रणालीनां च अध्ययनं, विकासं च करोति
कृत्रिमबुद्धिसंशोधनस्य लक्ष्यं यन्त्राणां कृते मनुष्यसदृशानि वस्तूनि चिन्तयितुं, चिन्तयितुं, संसाधितुं च क्षमता दातुं भवति
कृत्रिमबुद्धिसंशोधनस्य मूलभूतसामग्रीः १.
स्मार्ट हार्डवेयर समर्थकाः षट् प्रौद्योगिकीः सन्ति : १.मानव-सङ्गणक-अन्तर्क्रिया, हार्डवेयर-संरचना, सॉफ्टवेयर-अनुप्रयोगः, उपकरण-सहकार्यं, सूचना-सुरक्षा, ऊर्जा-नियन्त्रणं च
"अनुप्रयोग-नवीनता" वस्तुनां अन्तर्जालस्य विकासस्य मूलं भवति, "उपयोक्तृ-अनुभवः" च वस्तु-अन्तर्जालस्य अनुप्रयोग-निर्माणस्य आत्मा अस्ति अन्तर्जालस्य मानव-सङ्गणक-अन्तर्क्रिया-विधिः बुद्धिमान् हार्डवेयर-विशेषता
एकं सफलं IoT स्मार्ट हार्डवेयर डिजाइनं भिन्न-भिन्न IoT-अनुप्रयोग-प्रणाली-आवश्यकतानां आधारेण IoT-स्मार्ट-हार्डवेयरस्य मानव-कम्प्यूटर-अन्तर्क्रिया-समस्यानां समाधानं कर्तव्यं भवति तथा च मानव-कम्प्यूटर-अन्तर्क्रियायाः कृते बहवः अद्भुताः विचाराः क निश्चितं क्षेत्रम्
मानव-सङ्गणक-अन्तर्क्रियायाः मूलभूतविधयः
पारम्परिकाः कीबोर्ड-माउस-निवेश-विधयः, तथैव स्क्रीन-पाठः, ग्राफिक-अन्तर्क्रिया-विधयः च मोबाईल-वातावरणानां तथा पोर्टेबल-IoT-टर्मिनल-उपकरणानाम् अनुप्रयोग-आवश्यकतानां कृते उपयुक्ताः न सन्ति, पारम्परिक-मानव-कम्प्यूटर-अन्तर्क्रिया-विधयः अवश्यमेव परित्यक्ताः भवेयुः विकसितः भवतु।
मानव-सङ्गणक-अन्तर्क्रियायाः संशोधने धारणीय-सङ्गणक-यन्त्राणां उपयोगः भवतिआभासी अन्तरक्रिया, मुखपरिचयः, आभासीयवास्तविकता तथा संवर्धितवास्तविकता, ईईजी नियन्त्रण, लचीला प्रदर्शन तथा लचीली बैटरी इत्यादि।नूतना प्रौद्योगिकी अन्तर्जालस्य बुद्धिमान् हार्डवेयरस्य विशेषापेक्षाभिः अनुकूलतां प्राप्तुं शक्नोति तथा च अन्तर्जालस्य बुद्धिमान् हार्डवेयरस्य मानव-सङ्गणक-अन्तर्क्रिया-प्रौद्योगिक्याः शोधकार्य्ये महत्त्वपूर्णा सन्दर्भ-प्रदर्शन-भूमिका अस्ति
धारणीय कम्प्यूटिङ्ग् (wearable computing) इत्यस्य मूलभूताः अवधारणाः २.
अन्तर्जाल-वस्तूनाम् अनुप्रयोगानाम् विकासेन सह वर्तमानकाले स्मार्ट-चिकित्सा-सेवा, स्मार्ट-गृहं, स्मार्ट-परिवहनं, स्मार्ट-उद्योगं, स्मार्ट-जालम् च इति क्षेत्रेषु धारणीय-कम्प्यूटिङ्ग्-अनुप्रयोगाः विस्तारिताः, विकसिताः च सन्ति
धारणीयगणना "जन-उन्मुखस्य" "मनुष्यस्य यन्त्रस्य च एकीकरणस्य" लक्षणं मूर्तरूपं ददाति, तथैव धारकस्य कृते "अनन्य" "व्यक्तिगत" च सेवाः प्रदाति
धारणीयगणनायन्त्राणि "मेघ-अन्त"-विधाने कार्यं कुर्वन्ति, तथा च धारणीय-गणना-यन्त्राणां, बृहत्-आँकडा-प्रौद्योगिक्याः च एकीकरणेन धारणीय-गणना-यन्त्राणां अनुसन्धानं विकासं च, अन्तर्जाल-अन्तर्जालस्य अनुप्रयोगे च महत् प्रभावः भविष्यति
प्रथमपीढीयाः रोबोट्-इत्यस्य मुख्यलक्षणं भवति : नियत-स्थानस्य, अ-प्रोग्रामेड्, संवेदकरहिताः विद्युत्-यान्त्रिक-यन्त्राणि ये केवलं दत्तकार्य-क्रमे एव कार्यं कर्तुं शक्नुवन्ति
द्वितीयपीढीयाः रोबोट्-इत्यस्य मुख्यविशेषताः सन्ति : संवेदकानां प्रयोगेन रोबोट्-सञ्चालनक्षमतायां सुधारः भवति ।शोधकर्तारः कृत्रिमबुद्धेः दिशि विकासाय स्पर्शसंवेदकाः, दबावसंवेदकाः, दृश्यसंवेदनप्रणालीः इत्यादयः रोबोट्-उपरि विविधाः संवेदकाः स्थापयन्ति
तृतीयपीढीयाः रोबोट् इत्यस्य मुख्यविशेषताः सन्ति : विविधसंवेदकैः सुसज्जितः, जटिलतार्किकतर्कः, निर्णयः, निर्णयनिर्माणं च कर्तुं समर्थः, प्रारम्भिकबोधः स्वचालितकार्यक्रमजननक्षमता च, स्वयमेव बाधाः परिहरितुं च समर्थः
चतुर्थपीढीयाः रोबोट्-इत्यस्य मुख्यानि लक्षणानि सन्ति : उन्नतकृत्रिमबुद्धिः, स्वप्रतिकृतिः, स्वचालितसंयोजनं च, तथा च रोबोट्-जालतः "मेघरोबोट्"पर्यन्तं विकासः ।
आवेदन सम्भावना
जालद्वारा नियन्त्रिताः बुद्धिमन्तः रोबोट् अस्मान् विश्वस्य स्वस्य श्रेष्ठं धारणाम्, बुद्धिमान् प्रसंस्करणक्षमतां च दर्शयन्ति ।बुद्धिमान् रोबोट् पर्यावरणसंरक्षणं, आपदानिवारणं राहतं च, सुरक्षां, एयरोस्पेस्, सैन्यं, उद्योगं, कृषिः, चिकित्सा तथा स्वास्थ्यसेवा इत्यादिषु क्षेत्रेषु इन्टरनेट् आफ् थिंग्स इत्यस्य अनुप्रयोगे महत्त्वपूर्णां भूमिकां निर्वहन्ति, तथा च अवश्यमेव तस्य महत्त्वपूर्णः सदस्यः भविष्यति वस्तुनां अन्तर्जालम्
अन्तर्जालस्य विकासस्य परमं लक्ष्यं केवलं अन्यैः वस्तूभिः सह वस्तूनि परस्परं संयोजयितुं न भवति, अपितु वास्तविकसमयस्य बोधः, गतिशीलनियन्त्रणं, सूचनासेवाः च प्राप्तुं कम्प्यूटिंग्, संचारः, नियन्त्रणं, सहकार्यं, स्वायत्तता च क्षमतायुक्ताः बहवः बुद्धिमान् उपकरणाः प्रजनयितुं बुद्धिमान् रोबोट्-संशोधनस्य लक्ष्यं यत् अपि अनुसृतं भवति तत् रोबोट्-व्यवहारः, शिक्षणं, ज्ञान-बोध-क्षमता च अस्मिन् बिन्दौ बुद्धिमान् रोबोट्-इत्यस्य अन्तर्जाल-अन्तर्जालस्य शोध-लक्ष्यैः सह बहु साम्यम् अस्ति
क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, इंटेलिजेण्ट् रोबोटिक्स प्रौद्योगिक्याः एकीकरणेन "क्लाउड् रोबोट्" इत्यस्य उद्भवः जातः, यतः क्लाउड् कम्प्यूटिङ्ग् इत्यस्य शक्तिशालिनः कम्प्यूटिंग्, भण्डारणक्षमता च बुद्धिमान् रोबोट् इत्यस्य बृहत्संख्यायां कम्प्यूटिङ्ग्, भण्डारणकार्यं च केन्द्रीकृत्य स्थापयितुं शक्यते मेघः, एकस्य रोबोट्-इत्यस्य मेघ-गणना-भण्डारण-संसाधनानाम् अभिगमनं भवति, यस्य कृते रोबोट्-कृते जहाजे कम्प्यूटिंग्-भण्डारणं च न्यूनं भवति, रोबोट्-निर्माण-व्ययस्य न्यूनीकरणं करोति, तथा च इन्टरनेट्-ऑफ्-थिङ्ग्स्-मध्ये बुद्धिमान्-रोबोट्-अनुप्रयोगानाम् ऊर्ध्वतां गभीरतां च वर्धयति