2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परीक्षणरूपेण न केवलं समस्यानां आविष्कारः आवश्यकः, अपितु उपयोक्तृस्तरस्य समस्यानां प्रभावी समाधानं सक्रियरूपेण प्रवर्तयितुं अपि आवश्यकम्;
- सर्वप्रथमं, भवद्भिः विकासदलेन सह सक्रियरूपेण धैर्यपूर्वकं च संवादः करणीयः तथा च संयुक्तरूपेण दोषस्य पुनरुत्पादनं करणीयम्, परीक्षणवातावरणं, संचालनपदार्थाः, परीक्षणदत्तांशः, स्क्रीनशॉट्, लॉग्स् इत्यादीनि प्रदातव्यानि येन सुनिश्चितं भवति यत् rd इत्यस्य दोषस्य पूर्णा अवगतिः अस्ति तथा च उत्तमरीत्या कर्तुं शक्नोति दोषं अवगत्य स्थानं ज्ञातव्यम्;
- द्वितीयं, परीक्षणवातावरणे पर्यावरणीयकारकाणां कारणात् अथवा मलिनदत्तांशस्य कारणात्, दोषः केवलं परीक्षणवातावरणे विद्यते वा इति पुष्टिं कुर्वन्तु तथा च rd विकासवातावरणे पुनः प्रदर्शयितुं न शक्यते, यदि सः वैधदोषः अस्ति अनुसरणं कृत्वा तस्य सुधारं कुर्वन्तु यदि परीक्षणवातावरणं भवति मलिनदत्तांशजन्यदोषाः दोषं बन्दं करिष्यन्ति;
- परीक्षणस्य विकासस्य च आवश्यकतानां भिन्नाः अवगमनाः सन्ति अथवा आवश्यकताः अस्पष्टाः सन्ति, येन विकासः तान् अमान्यदोषान् इति मन्यते, आवश्यकतानां अस्पष्टतायाः कारणात्, तेषां उत्पादेन सह पुष्टिः करणीयः;
- विकासकः मन्यते यत् परीक्षणं अतिपरीक्षणम् अस्ति, तथा च उपयोक्तारः वास्तविकवातावरणे एतादृशं कार्यं न करिष्यन्ति, अस्मिन् समये उपयोक्तुः दृष्ट्या वैधः दोषः इति मन्यते, यदि उत्पादेन सह तस्य पुष्टिः करणीयः उत्पादः पुष्टिं करोति यत् एतत् वैधदोषः अस्ति, परीक्षणं अनुवर्तनं कर्तुं शक्नोति यथा यदि उत्पादः दोषं अमान्यं मन्यते, परन्तु परीक्षकः तत् वैधदोषं मन्यते, तर्हि प्रत्यक्षनेतारं प्रति तस्य सूचनां ददातु;
- दोषस्य तत्सम्बद्धा आवश्यकता नास्ति, अतः तस्य PM तथा RD इत्यनेन सह एकत्रैव संचारः करणीयः PM आवश्यकतायाः विशिष्टानि आवश्यकतानि तथा च दोषस्य समाधानार्थं समयनोड् स्पष्टतया व्याख्यास्यति
- यदि विकासः मन्यते यत् समस्या विकाससाधनैः, विकासरूपरेखाभिः वा तृतीयपक्षीय-अन्तरफलकैः वा उत्पन्ना अस्ति, तर्हि परीक्षणस्य विकासदलेन सह सक्रियरूपेण संवादः करणीयः, तथा च एकत्र समस्यायाः समाधानार्थं प्रासंगिककर्मचारिभिः सह समन्वयः करणीयः
- यदि दोषः यदा कदा पुनः प्रदर्शयितुं न शक्यते तर्हि विकासः तस्य अनुमोदनं न करिष्यति यदि तस्य पुनरुत्पादनं कर्तुं न शक्यते तर्हि विस्तृतसमस्यासूचना (स्क्रीन् रिकार्डिङ्ग्, लॉग् सूचना, स्क्रीनशॉट् सूचना) प्रदातुं प्रयतध्वं यदि पुनः पुनरुत्पादनं कर्तुं न शक्यते तर्हि दोषः प्रस्तूयते तदनन्तरं अवलोकनं अनुसरणं च सुलभं कर्तुं दोषप्रबन्धनव्यवस्थां प्रति ( नैमित्तिकरूपेण चिह्नितम्);