प्रौद्योगिकी साझेदारी

सहकारि-छनन-संकर-एल्गोरिदम्-आधारित-भोजन-अनुशंसा-प्रणाल्याः परिकल्पना, कार्यान्वयनम् च

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सहकारि-छनन-संकर-एल्गोरिदम्-आधारित-भोजन-अनुशंसा-प्रणाल्याः परिकल्पना, कार्यान्वयनम् च

संकरसहयोगात्मकछनन एल्गोरिदमस्य आधारेण भोजनालयस्य अनुशंसाप्रणाल्याः परिकल्पना तथा कार्यान्वयनम्

पूर्ण डाउनलोडलिङ्कः : सहकारि-छनन-संकर-एल्गोरिदम्-आधारितस्य खानपान-सिफारिश-प्रणाल्याः डिजाइनं कार्यान्वयनञ्च

लेख निर्देशिका

संक्षेपः

भोजन-उद्योगः जनानां जीवनस्य सर्वदा अनिवार्यः महत्त्वपूर्णः च भागः अस्ति । अन्तर्जालस्य, चलयन्त्राणां च लोकप्रियतायाः कारणात् भोजनस्य अनुशंसाप्रणाली उपयोक्तृभ्यः उपयुक्तानि भोजनस्थानानि अन्वेष्टुं महत्त्वपूर्णं साधनं जातम् । परन्तु पारम्परिक-अनुशंस-अल्गोरिदम्-मध्ये प्रायः जटिल-उपयोक्तृ-आवश्यकतानां, दत्तांश-स्थितीनां च सम्मुखे कतिपयानि सीमानि भवन्ति ।

अस्मिन् पत्रे सहकारि-छनन-संकर-एल्गोरिदम्-आधारितस्य भोजनालयस्य अनुशंसा-प्रणाल्याः परिकल्पना, कार्यान्वयनञ्च प्रस्तावितं भवति । प्रथमं, सहकारि-छनन-एल्गोरिदम्-माध्यमेन भोजन-प्रतिष्ठानानां उपयोक्तृणां ऐतिहासिक-मूल्यांकन-दत्तांशस्य विश्लेषणं भवति, तथा च उपयोक्तृणां वस्तुनां च मध्ये सम्बन्धं साक्षात्कर्तुं उपयोक्तृसादृश्य-मात्रिका, मदसादृश्य-मात्रिका च स्थापिता भवति ततः, सामग्री-आधारित-छनन-एल्गोरिदम् तथा च आसपास-आधारित-छनन-अल्गोरिदम् इत्येतयोः संयोजनाय, पारम्परिक-सहकारि-छनन-अल्गोरिदम् यथा शीत-प्रारम्भ-समस्या तथा आँकडा-विरलता इत्यादीनां दोषाणां निवारणाय, तथा च सटीकतायां अनुशंस-गुणवत्तायां च सुधारं कर्तुं संकर-एल्गोरिदम् प्रवर्तते अनुशंसव्यवस्था इति ।

डिजाइन-कार्यन्वयन-पदे अयं लेखः Spring MVC-रूपरेखायाः MySQL-दत्तांशकोशस्य च आधारेण रेस्टोरन्ट-अनुशंसा-प्रणाल्याः सम्पूर्ण-प्रोटोटाइप्-निर्माणार्थं जावा-प्रोग्रामिंग-भाषायाः उपयोगं करोति उपयोक्तुः व्यवहारलक्षणं, प्राधान्यानि, ऐतिहासिकमूल्यांकनदत्तांशं च अवगत्य, अनुशंसां कर्तुं च सहकारि-छनन-संकर-एल्गोरिदमस्य उपयोगेन, प्रणाली उपयोक्तुः आवश्यकतानां, स्वाद-प्राथमिकतानां च आधारेण उपयोक्तृभ्यः व्यक्तिगतभोजन-अनुशंसाः प्रदातुं शक्नोति तस्मिन् एव काले प्रणाली उपयोक्तृमूल्यांकनकार्यमपि प्रदाति, यत् भोजनप्रतिष्ठानानां उपयोक्तृणां मूल्याङ्कनस्य विषये समये प्रतिक्रियां दातुं शक्नोति, अन्येषां उपयोक्तृणां कृते सन्दर्भं च प्रदातुं शक्नोति

प्रयोगात्मकपरिणामेषु ज्ञायते यत् सहकारि-छनन-संकर-एल्गोरिदम्-आधारितस्य भोजनालयस्य अनुशंसा-प्रणाल्याः सटीकतायां अनुशंस-गुणवत्तायाः च दृष्ट्या पारम्परिक-एल्गोरिदम्-अपेक्षया महत्त्वपूर्णाः लाभाः सन्ति प्रणाली उपयोक्तृणां व्यक्तिगत आवश्यकताः अधिकतया पूरयितुं शक्नोति तथा च उपयोक्तृअनुभवं सन्तुष्टिं च सुधारयितुम् अर्हति । भविष्ये एतत् शोधं एल्गोरिदम्-प्रदर्शनं प्रणाली-कार्यं च अधिकं अनुकूलितुं शक्नोति, अनुप्रयोग-परिदृश्यानां अधिकक्षेत्राणि आच्छादयितुं शक्नोति, तथा च भोजन-अनुशंस-प्रणालीनां विकासं प्रवर्धयितुं शक्नोति

अध्याय 1 परिचय

१.१ शोधपृष्ठभूमिः

१.२ शोधप्रयोजनम्

१.३ शोधविधयः

अध्यायः २ सम्बन्धितप्रौद्योगिकीनां अवलोकनम्

२.१ सहयोगात्मकं छानन-अल्गोरिदम्

२.२ संकर-अल्गोरिदम्

२.३ भोजनानुशंसव्यवस्था

अध्यायः ३ प्रणालीनिर्माणम्

३.१ प्रणाली वास्तुकला

३.२ दत्तांशसङ्ग्रहणं संसाधनं च

३.३ उपयोक्तृविशेषतानिष्कासनम्

३.४ अनुशंसा एल्गोरिदम् डिजाइन

अध्यायः ४ एल्गोरिदमस्य कार्यान्वयनम् अनुकूलनं च

४.१ दत्तांशपूर्वसंसाधनम्

४.२ सहकारि-छनन-अल्गोरिदमस्य कार्यान्वयनम्

४.३ संकर एल्गोरिदम् कार्यान्वयनम्

४.४ प्रणालीप्रदर्शनस्य अनुकूलनम्

अध्याय 5 प्रयोग एवं विश्लेषण

५.१ प्रयोगात्मकं स्थापनम्

५.२ प्रयोगात्मकपरिणामाः

५.३ परिणामविश्लेषणम्

अध्यायः ६ सारांशः दृष्टिकोणः च

6.1 मुख्यकार्यस्य सारांशः

6.2 शोधस्य अभावाः सम्भावनाश्च