प्रौद्योगिकी साझेदारी

Intel CPU प्रोसेसरस्य निर्माणे एकः व्यस्तः दिवसः

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रातः : सज्जता निरीक्षणं च

प्रातः ७:०० वादने - जागृत्य सज्जाः भवन्तु

कारखानस्य कर्मचारीः प्रातः जागृत्य शीघ्रं स्नानं कृत्वा प्रातःभोजनं कुर्वन्ति। दिनभरि उत्पादकरूपेण स्थातुं ते मनः स्वच्छं, शरीरं च ऊर्जायुक्तं भवतु इति प्रातःकाले किञ्चित् व्यायामं कुर्वन्ति ।

प्रातः ८:०० वादने - कारखाने आगमनम्

कर्मचारीः इन्टेल् इत्यस्य अर्धचालकनिर्माणसंस्थानेषु आगत्य धूलिरहितसूटेषु परिवर्तन्ते येन ते पर्यावरणं च स्वच्छं भवति इति सुनिश्चितं भवति यत् उत्पादनस्य गुणवत्तां प्रभावितं कर्तुं शक्नुवन्तः धूलाः कणाः च न भवन्ति

प्रातः ८:३० वादने - उपकरणनिरीक्षणम्

प्रकाशशिलालेखनयन्त्राणि, एचिंग् उपकरणानि, आयनप्रत्यारोपणयन्त्राणि इत्यादीनां प्रमुखसाधनानाम् सामान्यसञ्चालनं सुनिश्चित्य कारखाने सर्वेषां उपकरणानां नियमितनिरीक्षणं कर्तुं प्राविधिकाः आरब्धवन्तः ते पूर्वनिर्धारितनिरीक्षणसूच्यानुसारं प्रत्येकस्य लिङ्कस्य उपकरणस्य स्थितिं एकैकं परीक्षिष्यन्ति येन दोषाः न सन्ति इति सुनिश्चितं करिष्यन्ति।

प्रातः : वेफर प्रसंस्करणं निरीक्षणं च

प्रातः ९:०० वादने - वेफर हैंडलिंग

उत्पादनपङ्क्तिः आधिकारिकतया आरब्धा, सिलिकॉन् वेफराः च विभिन्नेषु प्रसंस्करणलिङ्केषु प्रेषिताः । प्रथमं वेफराः स्वच्छाः कृत्वा सज्जीकृताः भवन्ति, ततः प्रकाशशिलालेखनस्य दुकाने प्रविशन्ति, यत्र तकनीकिणः उच्चसटीकप्रकाशशिलालेखनयन्त्राणां उपयोगेन वेफरानाम् उपरि परिपथप्रतिमानं प्रक्षेपयन्ति

प्रातः १०:०० वादने - लिथोग्राफी तथा एचिंग्

प्रकाशशिलालेखनस्य समाप्तेः अनन्तरं वेफरं एचिंग्-दुकाने प्रेष्यते । तकनीकिजनाः प्रकाशशिलालेखनप्रतिमानात् बहिः सामग्रीं निष्कास्य लघुपरिपथसंरचनानां निर्माणार्थं एचिंग्-उपकरणानाम् उपयोगं कुर्वन्ति । एषा अत्यन्तं सटीकप्रक्रिया अस्ति यस्याः कृते एचिंग् इत्यस्य गभीरतायाः एकरूपतायाः च उपरि कठिनं नियन्त्रणं आवश्यकं भवति ।

प्रातः ११:०० वादने - आयनप्रत्यारोपणम्

अग्रिमः सोपानः आयनप्रत्यारोपणम् अस्ति, यत्र तकनीकिणः वेफरस्य विशिष्टक्षेत्रेषु डोपैन्ट् इन्जेक्शन् कृत्वा तस्य विद्युत्गुणान् समायोजयन्ति । एकरूपं डोपिंगं सुनिश्चित्य उच्चशक्तियुक्तानां आयनपुञ्जानां नियन्त्रणे एषा प्रक्रिया करणीयम् ।

12:00 PM - मध्याह्नभोजनस्य समयः

कर्मचारिणः मध्याह्नभोजनस्य आनन्दं लभन्ते, कारखानस्य भोजनालये आरामं च कुर्वन्ति । प्राविधिकाः एतस्य समयस्य उपयोगं गपशपं कर्तुं, आरामं कर्तुं, प्रातःकाले कार्यस्य तनावस्य निवारणाय च करिष्यन्ति।

अपराह्णे : अन्तरस्तरीयसंयोजनं परीक्षणं च

१:०० PM - अन्तरस्तरसंयोजनानि

अपराह्णस्य कार्यस्य आरम्भः अन्तर-स्तर-संयोजन-प्रक्रियायाः सह अभवत्

३:०० वादने - गुणवत्तानिरीक्षणम्

उत्पादनस्य प्रत्येकं पदे गुणवत्तायाः कठोरनिरीक्षणस्य आवश्यकता भवति । गुणवत्तानिरीक्षकाः स्कैनिङ्ग इलेक्ट्रॉनमाइक्रोस्कोप्स् (SEM) इत्यादीनां उन्नतनिरीक्षणसाधनानाम् उपयोगं कुर्वन्ति येन परिपथानाम् संरचनायाः आयामानां च जाँचः भवति यत् ते डिजाइनविनिर्देशान् पूरयन्ति इति सुनिश्चितं भवति

सायं ४:०० वादने - पैकेजिंग् परीक्षणं च

येषु चिप्सेषु वेफर-प्रक्रियाकरणं सम्पन्नम् अस्ति, ते व्यक्तिगत-चिप्स्-मध्ये छित्त्वा ततः पैकेज्-कृताः भवन्ति । प्रत्येकस्य चिप् इत्यस्य कार्यक्षमता, कार्यक्षमता च मानकानां अनुरूपं भवति इति सुनिश्चित्य पैकेज्ड् चिप्स् इत्यस्य विद्युत्परीक्षणस्य आवश्यकता वर्तते । समस्यां अन्वेष्टुं तकनीकिणः असफलचिप्स् ध्वजं कृत्वा विश्लेषणं करिष्यन्ति।

सायं ५:३० वादने - दिवसस्य समाप्तेः सारांशः

परिचालनप्रबन्धकः तकनीशियनदलश्च दिवसस्य अन्ते सारांशं कुर्वन्ति, दिवसस्य उत्पादनस्य स्थितिं समीक्षां कुर्वन्ति, सम्मुखीभूतानां समस्यानां समाधानस्य च चर्चां कुर्वन्ति, श्वः कार्यप्राथमिकतानां सूत्रीकरणं च कुर्वन्ति।

सायं ६:०० वादने - सफाई, परिष्करणं च

स्वच्छं स्वच्छं च वातावरणं सुनिश्चित्य कार्यशालायाः कार्यक्षेत्राणां च स्वच्छतां प्रविधिविदः सफाईकाराः च कुर्वन्ति। उत्पादनपङ्क्तौ निरन्तरताम् अस्थापयितुं केचन उपकरणानि रात्रौ अपि कार्यं करिष्यन्ति।

सायं : अध्ययनं विश्रामं च

सायं ६:३० वादने - गृहं गन्तुं समयः

कर्मचारी गृहं गत्वा रात्रिभोजनं पारिवारिकसमयं च आनन्दयन्ति। अस्मिन् काले ते कार्यसम्बद्धेषु विषयेषु न निबद्धुं, आरामं कर्तुं च प्रयतन्ते ।