प्रौद्योगिकी साझेदारी

विद्वान·पुयु २.५ मुक्तस्रोतः अस्ति, तर्कक्षमतायां नूतनं मानदण्डं स्थापयति

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जुलै-मासस्य ३ दिनाङ्के शङ्घाई-कृत्रिमबुद्धिप्रयोगशाला, सेन्सटाइम् च चीनीय-हाङ्गकाङ्ग-विश्वविद्यालयेन, फुडान-विश्वविद्यालयेन च सह मिलित्वा बृहत्भाषा-प्रतिरूपस्य पुयु २.५ (InternLM2.5) इत्यस्य नूतन-पीढीयाः आधिकारिकरूपेण विमोचनं कृतवन्तः पूर्वपीढीयाः मॉडलस्य तुलने InternLM2.5 इत्यस्य त्रीणि उत्कृष्टानि मुख्यविषयाणि सन्ति:

  • तर्कक्षमतायां बहु सुधारः कृतः, समानपरिमाणस्य घरेलुविदेशीयमुक्तस्रोतप्रतिमानानाम् अग्रणीः, अपि च केषुचित् आयामेषु Llama3-70B दशगुणं अतिक्रान्ताः

  • 1M टोकन सन्दर्भं समर्थयति तथा च कोटिशब्दानां दीर्घपाठं सम्भालितुं शक्नोति;

  • अस्य शक्तिशालिनः स्वतन्त्राः योजनाः, साधन-आह्वान-क्षमता च सन्ति यथा, एतत् शतशः जालपुटानि अन्वेष्टुं शक्नोति, जटिलसमस्यानां कृते एकीकृतविश्लेषणं च कर्तुं शक्नोति ।

InternLM2.5-7B मॉडल् अद्यत्वे मुक्तस्रोतरूपेण उपलभ्यते, निकटभविष्यत्काले बृहत्तराणि लघुतराणि च मॉडल्-विमोचनं भविष्यति । शङ्घाई कृत्रिमबुद्धिप्रयोगशाला "निरन्तर उच्चगुणवत्तायुक्तेन मुक्तस्रोतेन नवीनतां सक्षमं कर्तुं" इति अवधारणायाः पालनम् करोति, यदा समुदायाय उच्चगुणवत्तायुक्तानि मुक्तस्रोतप्रतिरूपाणि निरन्तरं प्रदास्यति, तदापि सा निःशुल्कव्यापारिकअनुज्ञापत्रस्य पालनम् अपि निरन्तरं करिष्यति

गिटहब लिङ्क्: १. GitHub - InternLM/InternLM: InternLM2.5 7B आधारस्य तथा च चैट् मॉडल् इत्यस्य आधिकारिकं विमोचनम् । १M सन्दर्भसमर्थनम् HuggingFace मॉडलः : १.https://huggingface.co/internlm

विद्वान·पुयु मुखपृष्ठ:विद्वान·पुयु

प्रदर्शन त्वरक: सिंथेटिक डाटा + मॉडल फ्लाईव्हील

बृहत् आदर्शानां तीव्रविकासेन मनुष्यैः संचितदत्तांशः अपि तीव्रगत्या उपभोक्तः भवति यत् मॉडलस्य कार्यप्रदर्शने कथं कुशलतापूर्वकं सुधारः करणीयः इति वर्तमानकाले एकः प्रमुखः आव्हानः अभवत् अस्य कृते वयं नूतनं कृत्रिमदत्तांशं मॉडलं च विकसितवन्तः एकतः वयं क्षेत्रे उच्चगुणवत्तायुक्तदत्तांशस्य अभावं पूरयितुं कृत्रिमदत्तांशस्य उपयोगं कुर्मः तथा च मॉडलस्य स्वयमेव पुनरावृत्तिद्वारा दोषमरम्मतं भवति, अतः पुनरावृत्तीनां InternLM2.5 इत्यस्य महती त्वरणं भवति ।

भिन्न-भिन्न-आँकडा-लक्षणानाम् कृते, वयं विभिन्नप्रकारस्य संश्लेषित-आँकडानां गुणवत्तां सुनिश्चित्य विविधानि आँकडा-संश्लेषण-प्रौद्योगिकी-समाधानं विकसितवन्तः, यत्र नियम-आधारित-आँकडा-निर्माणं, आदर्श-आधारित-आँकडा-विस्तारः, प्रतिक्रिया-आधारित-दत्तांश-जननम् च सन्ति

विकासप्रक्रियायाः कालखण्डे आदर्शपुनरावृत्त्यर्थं प्रतिरूपस्य एव निरन्तरं उपयोगः भवति । वर्तमानप्रतिरूपस्य आधारेण वयं दत्तांशपरीक्षणाय, मूल्याङ्कनार्थं, टिप्पणीकरणाय च बहु-एजेण्ट् निर्मितवन्तः, येन दत्तांशस्य गुणवत्तायां विविधतायां च महती उन्नतिः अभवत् तस्मिन् एव काले नूतनकोर्पसस्य उत्पादनार्थं परिष्कारार्थं च आदर्शस्य उपयोगः भवति, येन प्रशिक्षणप्रक्रियायाः कालखण्डे आविष्कृतानां समस्यानां मरम्मतं प्रतिरूपं कर्तुं शक्नोति ।

तर्ककौशलस्य अग्रणी

शक्तिशाली तर्कक्षमता सामान्यकृत्रिमबुद्धिपर्यन्तं नेतुम् बृहत्प्रतिमानानाम् एकः महत्त्वपूर्णः आधारः अस्ति InternLM2.5 आदर्शस्य मूलक्षमतारूपेण तर्कक्षमतां अनुकूलयति, जटिलपरिदृश्यानां अनुप्रयोगाय उत्तमं आधारं प्रदाति।

Sinan OpenCompass मुक्तस्रोतमूल्यांकनरूपरेखायाः आधारेण, शोधदलेन तर्कक्षमतानां बहुविधप्रमाणिकमूल्यांकनसमूहेषु मूल्याङ्कनं कर्तुं एकीकृतस्य पुनरुत्पादनीयस्य च मूल्याङ्कनपद्धतेः उपयोगः कृतः पूर्वपीढीयाः प्रतिरूपस्य तुलने InternLM2.5 इत्यनेन तर्कक्षमतानां बहुविधप्रमाणिकमूल्यांकनसमूहेषु पर्याप्तं कार्यप्रदर्शनसुधारः प्राप्तः विशेषतः, प्रतिस्पर्धासमस्याभिः निर्मितस्य गणितमूल्यांकनसमूहस्य MATH इत्यत्र 100% सुधारः अभवत्, 7B मापदण्डैः सह 60% यावत् अभवत् .

विगतमासेषु बृहत्प्रतिरूपस्य मुक्तस्रोतसमुदायस्य तीव्रगत्या विकासः अभवत्, उत्तममाडलस्य च बहूनां संख्या उद्भूतम् । देशे विदेशे च नवीनतम-मुक्त-स्रोत-माडलेन सह तुलने, InternLM2.5-7B-Chat अधिकांश-अनुमान-मूल्यांकन-समूहेषु समान-परिमाणस्य मॉडल्-मध्ये अग्रे अस्ति some cases आयामस्य दृष्ट्या Llama3-70B-Instruct इत्येतत् अपि अतिक्रमयति यस्य आकारः दशगुणः अस्ति ।

InternLM2.5 इत्यस्य उत्तमतर्कक्षमतां प्रदर्शयितुं वयं उदाहरणस्य उपयोगं कुर्मः।

  1. User:
  2. | 排名 | 国家 / 地区 | 金牌 | 银牌 | 铜牌 | 总计 |
  3. |------|---------------------|------|------|------|------|
  4. | 1 | 美国(USA) | 39 | 41 | 33 | 113 |
  5. | 2 | 中国(CHN) | 38 | 32 | 19 | 89 |
  6. | 3 | 日本(JPN) | 27 | 14 | 17 | 58 |
  7. | 4 | 英国(GBR) | 22 | 20 | 22 | 64 |
  8. | 5 | 俄罗斯奥林匹克委员会(ROC)| 20 | 28 | 23 | 71 |
  9. | 6 | 澳大利亚(AUS) | 17 | 7 | 22 | 46 |
  10. | 7 | 荷兰(NED) | 10 | 12 | 14 | 36 |
  11. | 8 | 法国(FRA) | 10 | 12 | 11 | 33 |
  12. | 9 | 德国(GER) | 10 | 11 | 16 | 37 |
  13. | 10 | 意大利(ITA) | 10 | 10 | 20 | 40 |
  14. 根据提供的2020年东京奥运会奖牌榜部分信息,请回答列表中属于北美洲国家和大洋洲国家的银牌奖牌和是多少?
  15. Assistant:
  16. 根据提供的信息,北美洲和大洋洲国家的银牌奖牌数如下:
  17. 北美洲国家:
  18. - 美国(USA):41枚银牌
  19. - 加拿大(未在列表中,但作为北美洲国家,其银牌数未提供)
  20. 大洋洲国家:
  21. - 澳大利亚(AUS):7枚银牌
  22. 因此,北美洲和大洋洲国家的银牌总数为:
  23. 41(美国)+ 7(澳大利亚)= 48枚银牌。
  24. User:
  25. 根据我提供的信息,现在请你在排名前3的国家中,将金、银、铜牌每一项都至少有15枚的所有国家筛选出来,绘制成表格,请一步步思考来完成这个问题
  26. Assistant:
  27. 好的,让我们一步步来解决这个问题。
  28. 首先,我们需要确定排名前3的国家,根据您提供的信息,这些国家是美国、中国和日本。
  29. 接下来,我们需要筛选出这些国家中,金、银、铜牌每一项都至少有15枚的国家。
  30. 让我们逐一检查这些国家:
  31. 1. 美国(USA):金牌39枚,银牌41枚,铜牌33枚。所有奖牌数都超过了15枚,因此美国符合条件。
  32. 2. 中国(CHN):金牌38枚,银牌32枚,铜牌19枚。所有奖牌数都超过了15枚,因此中国符合条件。
  33. 3. 日本(JPN):金牌27枚,银牌14枚,铜牌17枚。只有金牌数超过了15枚,因此日本不符合条件。
  34. 因此,只有美国和中国符合条件。现在我们可以将这些信息绘制成表格:
  35. | 排名 | 国家 / 地区 | 金牌 | 银牌 | 铜牌 | 总计 |
  36. |------|---------------------|------|------|------|------|
  37. | 1 | 美国(USA) | 39 | 41 | 33 | 113 |
  38. | 2 | 中国(CHN) | 38 | 32 | 19 | 89 |
  39. 请注意,日本(JPN)虽然金牌数超过了15枚,但银牌和铜牌数没有达到要求,因此没有包含在表格中。

1 मिलियन टोकन दीर्घपाठसमर्थनम्, दस्तावेजसंवादप्रणाली पूर्णतया मुक्तस्रोतः अस्ति

दीर्घदस्तावेजबोधः जटिल एजेण्टपरस्परक्रिया च इत्यादिषु अनुप्रयोगपरिदृश्येषु मॉडलस्य सन्दर्भदीर्घतासमर्थनस्य अधिकानि आवश्यकतानि सन्ति । InternLM2.5 एकं समाधानं प्रस्तावयति यत् पूर्वपीढीयाः मॉडल् InternLM2 इत्यस्मिन् सन्दर्भदीर्घतां 200K तः 1M (लगभग 1.2 मिलियन चीनी अक्षराणि) यावत् वर्धयति, अतिदीर्घपाठानुप्रयोगेषु मॉडलस्य क्षमतां अधिकं मुक्तं करोति मॉडलस्य पूर्व-प्रशिक्षणे वयं प्राकृतिक-कोर्पस्-तः 256K टोकन-दीर्घतायाः पाठाः स्क्रीनिङ्ग् कृतवन्तः तस्मिन् एव काले, अत्यधिक-एकप्रकारस्य कोर्पस्-कारणात् डोमेन-शिफ्ट्-परिहाराय, वयं तस्य पूरकं कृत्रिम-दत्तांशैः कृतवन्तः, येन मॉडल् सन्दर्भस्य विस्तारं कर्तुं शक्नोति यदा तस्य क्षमताः यथासम्भवं धारयितुं शक्यन्ते।

वयं उद्योगे लोकप्रियस्य "नीडल् इन अ हेस्स्टेक्" पद्धतेः उपयोगं कृत्वा मॉडलस्य दीर्घपाठसूचनास्मरणसामग्रीणां मूल्याङ्कनं कृतवन्तः यत् अधोलिखितं चित्रं दर्शयति यत् InternLM 2.5 इत्यनेन 1M टोकनपरिधिमध्ये तृणस्य ढेरस्य स्मरणं प्रायः परिपूर्णं सुई प्राप्तम्, अत्यन्तं सशक्तं दीर्घपाठं प्रदर्शयति प्रसंस्करणक्षमता।

तदतिरिक्तं वयं मूल्याङ्कनार्थं व्यापकरूपेण प्रयुक्तस्य दीर्घपाठबोधमूल्यांकनसमूहस्य LongBench इत्यस्य अपि उपयोगं कृतवन्तः, परिणामेषु च ज्ञातं यत् InternLM2.5 इत्यनेन उत्तमं प्रदर्शनं प्राप्तम्।

GLM4-9B-चट-1M

Qwen2-7B-निर्देशं कुरुत

यि१.५-९ख-चट

InternLM2.5-7B-चट-1M

लांगबेन्च

46.5

41.2

37.2

47.4

InternLM2.5 इत्यस्य दीर्घपाठक्षमतायाः उपरि अवलम्ब्य वयं एकं दस्तावेजवार्तालापानुप्रयोगं विकसितवन्तः यत् उपयोक्तृणां निजीकृतनियोजनप्रतिरूपं समर्थयति तथा च वार्तालापार्थं दस्तावेजानां निःशुल्कं अपलोड् करोति। तथा च सम्पूर्णं प्रणाली सर्वैः लिङ्कैः सह मुक्तस्रोतः अस्ति, येन उपयोक्तृभ्यः एकेन क्लिकेण तस्य निर्माणं सुलभं भवति, यत्र LMDeploy दीर्घपाठतर्कपृष्ठभूमिसमर्थनम्, MinerU बहुप्रकारस्य दस्तावेजपार्सिंग् तथा रूपान्तरणक्षमता, Streamlit-आधारित-अग्र-अन्त-वार्तालाप-अनुभव-उपकरणाः सन्ति , इत्यादि। सम्प्रति एतत् TXT, Markdown तथा PDF दस्तावेजानां समर्थनं करोति, भविष्ये च Word, PPT इत्यादीनां विविधकार्यालयदस्तावेजप्रकारानाम् समर्थनं निरन्तरं करिष्यति ।

जालसूचनायाः आधारेण जटिलसमस्यानां कुशलतापूर्वकं समाधानं कुर्वन्तु

जटिलसमस्यापरिदृश्यानां लक्ष्यं कृत्वा येषु बृहत्-परिमाणे जटिल-सूचना-अन्वेषणस्य एकीकरणस्य च आवश्यकता भवति, InternLM2.5 अभिनवरूपेण MindSearch बहु-एजेण्ट्-रूपरेखां प्रस्तावयति, यत् मानव-चिन्तन-प्रक्रियायाः अनुकरणं करोति तथा च कार्य-नियोजनं, कार्य-विच्छेदनं, बृहत्-परिमाणेन जाल-अन्वेषणं, बहु च परिचययति -source सूचनासारांशः अन्ये च चरणाः संजालसूचनाः प्रभावीरूपेण एकीकृत्य स्थापयितुं। तेषु योजनाकारः कार्यनियोजनं, विच्छेदनं, सूचनाप्रेरणं च केन्द्रीक्रियते, योजनायै ग्राफसंरचनाप्रोग्रामिङ्गस्य उपयोगं करोति, कार्यस्थित्यानुसारं गतिशीलरूपेण विस्तारं करोति च अन्वेषकः विविधसन्धानस्य, संजालसन्धानपरिणामानां सारांशीकरणस्य च उत्तरदायी भवति, येन सम्पूर्णरूपरेखा कर्तुं शक्नोति be based on शतशः जालपुटेभ्यः सूचनां फ़िल्टर, ब्राउज्, एकीकृत्य च ।

लक्षितक्षमतानां वर्धनानन्तरं InternLM2.5 जटिलव्यावसायिकसमस्यानां समाधानार्थं शतशः जालपुटानां सूचनां प्रभावीरूपेण छानयितुं, ब्राउज् कर्तुं, एकीकृत्य च शक्नोति, येन मानवानाम् कृते ३ घण्टाः यावत् समयः भवति इति शोधसारांशकार्यं ३ निमेषपर्यन्तं लघु भवति यथा अधोलिखिते विडियोमध्ये दर्शितं, बहुचरणीयजटिलसमस्यानां कृते, मॉडल् उपयोक्तृआवश्यकतानां विश्लेषणं कर्तुं शक्नोति, प्रथमं Chang'e 6 इत्यस्य तकनीकीकठिनतानां अन्वेषणं कर्तुं शक्नोति, ततः प्रत्येकस्य तकनीकीकठिनतायाः तदनुरूपसमाधानं अन्वेष्टुं शक्नोति, ततः मिशनस्य अन्वेषणं कर्तुं शक्नोति objectives, technical means, scientific अपोलो ११ चन्द्रारोहणयोजनायाः तुलनां चतुर्णां पक्षेभ्यः कुर्वन्तु: परिणामाः अन्तर्राष्ट्रीयसहकार्यं च, अन्ते चन्द्र अन्वेषणस्य सफलतायां अस्माकं देशस्य योगदानस्य सारांशं कुर्वन्तु।

विद्वान·पुयु २.५ मुक्तस्रोतः अस्ति, तर्कक्षमतायां नूतनं मानदण्डं स्थापयति

व्यापकं मुक्तस्रोतपारिस्थितिकीतन्त्रं आलिंगयन्तु

मुक्तस्रोतमाडलस्य अतिरिक्तं शुशेङ्गपुयुः गतवर्षस्य जुलाईमासात् बृहत्माडलविकासाय अनुप्रयोगाय च पूर्णशृङ्खला मुक्तस्रोतसाधनप्रणालीं प्रारब्धवान्, यत्र आँकडानां, पूर्वप्रशिक्षणस्य, सूक्ष्म-समायोजनस्य, परिनियोजनस्य, मूल्याङ्कनस्य, तथा अनुप्रयोग। एते साधनानि उपयोक्तृभ्यः बृहत्प्रतिमानानाम् नवीनतां प्रयोक्तुं च सुलभं कुर्वन्ति, तथा च बृहत्प्रतिरूपस्य मुक्तस्रोतपारिस्थितिकीतन्त्रस्य समृद्धिं विकासं च प्रवर्धयन्ति InternLM2.5 इत्यस्य विमोचनेन सह सम्पूर्णं श्रृङ्खलासाधनप्रणाली अपि उन्नयनं कृतम्, अनुप्रयोगलिङ्कानां विस्तारः कृतः, भिन्न-भिन्न-आवश्यकतानां कृते नूतनानि साधनानि प्रदत्तानि, यथा-

स्वविकसितस्य पूर्ण-शृङ्खला-मुक्त-स्रोत-उपकरण-प्रणाल्याः अतिरिक्तं, InternLM2.5 सक्रियरूपेण समुदायं आलिंगयति, समुदाय-पारिस्थितिकी-परियोजनानां विस्तृत-श्रेण्या सह संगतः अस्ति, तथा च मुख्यधारा-मुक्त-स्रोत-परियोजनानां "सर्वं गृह्णाति"

विद्वान बृहत् आदर्श व्यावहारिक शिविर

शङ्घाई कृत्रिमबुद्धिप्रयोगशाला गतवर्षस्य दिसम्बरमासे विद्वान·पुयुः बृहत् आदर्शव्यावहारिकशिबिरस्य आरम्भं कृतवती, यस्य समुदायस्य सर्वसम्मत्या प्रशंसा अभवत् विगतषड्मासेषु कुलम् १५०,००० जनाः प्रशिक्षणे भागं गृहीतवन्तः, तथा च ६०० तः अधिकाः पारिस्थितिकीपरियोजनाः उत्कृष्टाः अभवन् । InternLM2.5 इत्यस्य विमोचनस्य अवसरे वयं आधिकारिकतया अपि घोषितवन्तः यत् शुशेङ्ग·पुयुः बृहत् आदर्शव्यावहारिकशिबिरस्य आधिकारिकरूपेण उन्नयनं विद्वान बृहत् आदर्शव्यावहारिकशिबिरे कृतम् अस्ति, तथा च क्रमेण अधिकानि विद्वानबृहत् आदर्शप्रणालीपाठ्यक्रमाः व्यावहारिकव्यायामान् च योजयिष्यामः प्रवेशात् उन्नतपर्यन्तं नेतुम् आदर्शयुगे पदयात्रा नास्ति।

स्कॉलर्स् लार्ज मॉडल् प्रैक्टिकल शिविरस्य तृतीयचरणस्य आधिकारिकरूपेण आरम्भः १० जुलैतः १० अगस्तपर्यन्तं भविष्यति व्यावहारिकशिबिरे सर्वेषां कृते InternLM2.5 मॉडलस्य सूक्ष्मतया ट्यूनिंग् कर्तुं परिनियोजनाय च मार्गदर्शितः भविष्यति सहायकाः सम्पूर्णप्रक्रियायां भवतः सह गमिष्यन्ति, तथैव आधिकारिकं आधिकारिकं प्रमाणपत्रं, शीघ्रं आगच्छन्तुपञ्जीकरणं कुर्वन्तुतस्य अध्ययनं कुरुत !

पञ्जीकरणलिङ्कः : १.https://www.wjx.cn/vm/PvefmG2.aspx?udsid=831608

सारांशं कुरुत

शुशेङ्ग पुयुः निरन्तर उच्चगुणवत्तायुक्तेन मुक्तस्रोतेन नवीनतां सशक्तं करोति, मुक्तस्रोतस्य मुक्तव्यापारिकप्रयोगस्य च पालनम् करोति, तथा च व्यावहारिकअनुप्रयोगपरिदृश्यानां कृते उत्तममाडलं साधनशृङ्खलां च प्रदाति