2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यतः एतत् मध्यबिन्दुः अस्ति, तस्मात् भवन्तः तस्य उपयोगं क्षैतिजरूपेण न कुर्वन्ति ।
E मध्यबिन्दुः S(AED) = 1/4 S(ABCD) = 6 अस्ति
चित्रे सहायकविस्ताररेखां कुरुत यतः E मध्यबिन्दुः अस्ति, S(MEB)=S(AED) = 6
तथैव E अपि MD इत्यस्य मध्यबिन्दुः अस्ति अतः S(MEF) = S(EDF) = 6+4 = 10
यतो हि सः रिक्तं पूरणप्रश्नः अस्ति, समानान्तरचतुष्टयस्य दीर्घता विस्तारश्च सीमितः नास्ति, अतः दीर्घतायाः विस्तारस्य च परिवर्तनेन केवलं F इत्यस्य स्थितिः एव प्रभाविता भवति
ततः अस्य प्रश्नस्य सरलीकरणद्वयं कुरुत-