प्रौद्योगिकी साझेदारी

【यादृच्छिक विचार】सामाजिक

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं जानामि नेटवर्किंग् महत्त्वपूर्णम् अस्ति। अहं सामाजिकरूपेण अतीव अटपटे अस्मि। अहं गपशप-सञ्चार-सामाजिक-संवाद-विषये बहु पुस्तकानि पठितवान्, परन्तु अल्पं सफलतां प्राप्तवान् । अहम् अपि जानामि यत् एतत् मया जानीतेव अभ्यासः न कृतः इति कारणतः ।

एतत् सत्यम्, परन्तु अहं चिन्तयन् आसीत्, यतः अहं सामाजिकसम्बन्धे कुशलः नास्मि तथा च एतावन्तः पुस्तकानि पठितवान्, तदा अहं हृदये जानामि यत् सामाजिकसंवादः महत्त्वपूर्णः अस्ति तथा च मम सामाजिककौशलस्य उन्नयनस्य इच्छा अस्ति, अतः किमर्थं डॉ 't अहं तस्य अभ्यासं करोमि? चिन्तयित्वा अहं अनुभवामि यत् एषः मम सहजः प्रतिरोधः अस्ति । मम सामाजिकसम्बन्धः न रोचते यतोहि सामाजिकत्वस्य अर्थः अन्यैः सह भवितुं स्वसमयस्य त्यागः, अहं च एकः एव भवितुं रोचये। अहं सामाजिकसम्बन्धस्य अभ्यासं कर्तुम् न इच्छामि, यतः अहं भयभीतः अस्मि यत् अहं तत् ज्ञात्वा कदापि आगच्छति सामाजिकसम्बन्धः कदापि मम मूलजीवनं बाधते इति

एतत् कारणं ज्ञात्वा अहं मन्ये यत् अस्माभिः निम्नलिखितपक्षेभ्यः स्वस्य परिवर्तनं आरभणीयम्।

  1. संजालस्य महत्त्वं मूल्यं च अवगत्य एतत् कौशलं प्राप्तुं महत्त्वं स्वयमेव प्रत्यययतु।
  2. क्रमेण सामाजिकसम्बन्धे कुशलः भवेयम्, यतः तस्मिन् कुशलः भवितुं शीघ्रं कर्तुं शक्नुवन् इति अर्थः, मम मूलजीवनव्यवस्थायां न्यूनतमः प्रभावः
  3. सामाजिकपरस्परक्रियायाः प्रतिरोधं शनैः शनैः त्यजन्तु । भवतः सामाजिकसम्बन्धः रोचते वा न वा इति भवतः व्यक्तित्वेन एव निर्धारितं भवति यत् इदानीं मया चिन्तनीयं यत् सामाजिकसम्बन्धस्य प्रतिरोधं न कर्तुं यथाशक्ति प्रयत्नः करणीयः।

स्वस्य सामाजिकमार्गस्य योजनां कर्तुं आदतनिर्माणस्य चतुर्चरणीयप्रतिरूपस्य उपयोगं कुर्वन्तु।

  1. स्वयमेव बाध्यं कर्तुं विधिं प्रयोजयन्तुसंयमकालः
    • सार्थक सामाजिक अभ्यास संग्रह करें
    • प्रतिदिनं १ घण्टां यावत् अभ्यासं कर्तुं स्वयमेव बाध्यताम्
  2. सामाजिकसंवादस्य मूल्यं सकारात्मकं च अर्थं निरन्तरं स्वयमेव मस्तिष्कप्रक्षालनं कुर्वन्तु, तस्य माध्यमेन च गच्छन्तुप्रेरणाभावस्य अवधिः
    • कानिचन वचनानि सङ्गृह्यताम्
    • यदि भवान् सामाजिकसम्बन्धे कुशलः स्यात् तर्हि भवान् कीदृशः स्यात् इति वर्णयतु।
    • समीक्षा एवं चिंतन
  3. स्वस्य कृते आवश्यकताः उत्थापयन्तु, जीवन्तु चपठारः
    • अभ्यासस्य गुणवत्तां अवधिं च सुधारयन्तु।
  4. माध्यमेन गन्तुं केचन युक्तयः प्रयतस्वबर्नआउट अवधि
    • विविधजनैः सह सामाजिकसम्बन्धं स्थापयितुं प्रयतध्वम्।

आदतनिर्माणस्य पूर्णकालः सार्ध१ वर्षाणाम् अधिकः भवितुम् अर्हति । परन्तु अहं प्रथमं एकमासस्य उपयोगं कर्तुम् इच्छामि यत् अहं कुत्र गन्तुं शक्नोमि इति।

विश्लेषणार्थं एतस्य प्रतिरूपस्य उपयोगानन्तरं अहं स्वयमेव चिन्तितवान् यत् अहं व्यक्तिगतरूपेण स्वस्य विषये अत्यन्तं कठोरः अस्मि इति आदतं निर्मातुं प्रथमं सोपानं गन्तुं समस्या नास्ति: संयमकालः।
यत्र अहं प्रायः अटन् अस्मि तत्र द्वितीयपदे अस्ति, प्रेरणाकालस्य अभावः। अहं स्वयमेव तर्कस्य महत्त्वं ददामि, हृदयात् किमपि मूल्यं ज्ञातुं मम कृते कठिनम् अस्ति । येषां वस्तूनाम् मूल्यं नास्ति तेषां कृते तान् कर्तुं प्रेरणा अवश्यमेव न भविष्यति। अतः मया इतः परिश्रमः कर्तव्यः।
परस्परं प्रोत्साहनम्।